Wednesday, January 28, 2015

2nd Chapter 11th Sloka

श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२.११॥

śrībhagavānuvāca
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2.11||

श्रीभगवान् 1/1 उवाच III/1
अशोच्यान् 2/3 अन्वशोचः II/1 त्वम् 1/1 प्रज्ञावादान् 2/3 0 भाषसे II/1
गतासून् 2/3 अगतासून् 2/3 0 0 अनुशोचन्ति III/3 पण्डिताः 1/3 ॥२.११॥

·         श्रीभगवान् [śrībhagavān] = Śrībhagavān = श्रीभगवत् (m.) + कर्तरि to उवाच 1/1        
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·         अशोच्यान् [aśocyān] = those who should not be grieved for = अशोच्य (m.) + कर्मणि to अन्वशोचः 2/3
o   शुच् (to grieve) + य (object which should be …ed)
o   शोच्य
o   न शोच्याः अशोच्याः
·         अन्वशोचः [anvaśocaḥ] = grieve = अनु + शुच् + लङ्/कर्तरि/II/1
o   अनु + शुच् + लङ्
o   अनु + शुच् + सिप्           तिबादि
o   अनु + शुच् + स्              अनुबन्धलोपः, इकारलोपः by 3.4.99 नित्यं ङितः।
o   अनु + शुच् + शप् + स्     गणविकरण-प्रत्यय for 1st conjugation by 3.1.68 कर्तरि शप् । ~ सार्वधातुके
o   अनु + शोच् + + स्      अनुबन्धलोपः, गुणः by 7.3.86 पुगन्तलघूपधस्य च । ~ सार्वधातुकार्धधातुकयोः गुणः
o   अनु + अट्+ शोच् + अ + स्         अडागमः by 6.4.71 लुङ्लङ्लृङ्क्ष्वडुदात्तः ।
o   अन्व् + अशोचः              यण्-सन्धिः, पदान्तसकार becomes विसर्ग
·         त्वम् [tvam] = you= युष्मद् (pron. m.) + कर्तरि to अन्वशोचः 1/1
·         प्रज्ञावादान् [prajñāvādān] = words of wisdom = प्रज्ञावाद (m.) + कर्मणि to भाषसे 2/3
·         [ca] = and = अव्ययम्
·         भाषसे [bhāṣase] = speak = भाष् (1A) to speak + लट्/कर्तरि/II/1
·         गतासून् [gatāsūn] = those from whom the breath has left = गतासु (m.) + कर्मणि to अनुशोचन्ति 2/3
o   गतः असुः येभ्यः ते गतासवः । Those from whom the breath (असु) is gone (गत)
·         अगतासून् [agatāsūn] = those from whom the breath has not yet left = अगतासु (m.) + कर्मणि to अनुशोचन्ति 2/3
o   न गतासवः इति अगतासवः। Those who are not गतासवः, those who are alive
·         [ca] = and = अव्ययम्
·         [na] = not = अव्ययम्
·         अनुशोचन्ति [anuśocanti] = grieve = अनु + शुच् + लट् /कर्तरि/III/3
·         पण्डिताः [paṇḍitāḥ] = the wise = पण्डित (m.) + कर्तरि to अनुशोचन्ति 1/3
o   ण्डा अस्य सञ्जातम् इति पण्डितः । 5.2.36 तदस्य सञ्जातं तारकदिभ्य इतच् ।
o   ण्डा is not in तारकदिगण but it is आकृतिगण


Sentence 1:
श्रीभगवान् 1/1 उवाच III/1
Śrībhagavān (श्रीभगवान् 1/1) said (उवाच III/1).
Sentence 2:
त्वम् 1/1 अशोच्यान् 2/3 अन्वशोचः II/1
You (त्वम् 1/1) grieve (अन्वशोचः II/1) those who should not be grieved for (अशोच्यान् 2/3).

Sentence 3:
 [त्वम् 1/1] प्रज्ञावादान् 2/3 0 भाषसे II/1
You (त्वम् 1/1) also ( 0) speak (भाषसे II/1) words of wisdom (प्रज्ञावादान् 2/3).

Sentence 4:
पण्डिताः 1/3 गतासून् 2/3 अगतासून् 2/3 0 0 अनुशोचन्ति III/3 ॥२.११॥
The wise (पण्डिताः 1/3) do not grieve ( 0 अनुशोचन्ति III/3) for those who are dead (गतासून् 2/3) and ( 0) those who are alive (अगतासून् 2/3).


अत्र दृष्ट्वा तु पाण्डवानीकम्” (भ. गी. १ । २) इत्यारभ्य यावत् न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह” (भ. गी. २ । ९) इत्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः ।
अत्र 0 दृष्ट्वा तु पाण्डवानीकम्” (भ. गी. १।२) इत्यारभ्य 0 यावत् 0 न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह” (भ. गी. २ । ९) इति-एतद्-अन्तः 1/1 प्राणिनाम् 6/3 शोक-मोह-आदि-संसार-बीज-भूत-दोष-उद्भव-कारण-प्रदर्शन-अर्थत्वेन 3/1 व्याख्येयः 1/1 ग्रन्थः 1/1

तथाहि अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसम्बन्धिबान्धवेषु अहमेतेषाम्” “ममैतेइत्येवंप्रत्ययनिमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ कथं भीष्ममहं सङ्‍ख्ये” (भ. गी. २ । ४) इत्यादिना ।
तथाहि 0 अर्जुनेन 3/1 राज्य-गुरु-पुत्र-मित्र-सुहृत्-स्वजन-सम्बन्धि-बान्धवेषु 7/3 अहम् 1/1 एतेषाम् 6/3” “मम 6/1 एते 1/3इति-एवं-प्रत्यय-निमित्त-स्नेह-विच्छेद-आदि-निमित्तौ 1/2 आत्मनः 6/1 शोक-मोहौ 1/2 प्रदर्शितौ 1/2 कथं भीष्ममहं सङ्‍ख्ये” (भ. गी. २ । ४) इत्यादिना 3/1

शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम ; परधर्मं च भिक्षाजीवनादिकं कर्तुं प्रववृते ।
शोक-मोहाभ्याम् 3/2 हि 0 अभिभूत-विवेक-विज्ञानः 1/1 स्वतः 0 एव 0 क्षत्रधर्मे 7/1 युद्धे 7/1 प्रवृत्तः 1/1 अपि 0 तस्मात् 5/1 युद्धात् 5/1 उपरराम III/1; पर-धर्मम् 2/1 0 भिक्षा-जीवन-आदिकम् 2/1 कर्तुम् 0 प्रववृते III/1

तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् ।
तथा 0 0 सर्व-प्राणिनाम् 6/3 शोक-मोह-आदि-दोष-आविष्ट-चेतसाम् 6/3 स्वभावतः 0 एव 0 स्व-धर्म-परित्यागः 1/1 प्रतिषिद्ध-सेवा 1/1 0 स्यात् III/1

स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विकैव साहङ्कारा च भवति ।
स्वधर्मे 7/1 प्रवृत्तानाम् 6/3 अपि 0 तेषाम् 6/3 वाक्-मनः-काय-आदीनाम् 6/3 प्रवृत्तिः 1/1 फल-अभिसन्धि-पूर्विका 1/1 एव 0 साहङ्कारा 1/1 0 भवति III/1

तत्रैवं सति धर्माधर्मोपचयात् इष्टानिष्टजन्मसुखदुःख़ादिप्राप्तिलक्षणः संसारः अनुपरतो भवति ।
तत्र 0 एवम् 0 सति 7/1 धर्म-अधर्म-उपचयात् 5/1 इष्ट-अनिष्ट-जन्म-सुख-दुःख़-आदि-प्राप्ति-लक्षणः 1/1 संसारः 1/1 अनुपरतः 1/1 भवति III/1

इत्यतः संसारबीजभूतौ शोकमोहौ ।
इति 0 अतः 0 संसार-बीज-भूतौ 1/2 शोक-मोहौ 1/2

तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः — “अशोच्यान्” (भ. गी. २ । ११) इत्यादि ॥
तयोः 6/2 0 सर्व-कर्म-संन्यास-पूर्वकात् 5/1 आत्म-ज्ञानात् 5/1 0 अन्यतः 0 निवृत्तिः 1/1 इति 0 तत् 2/1 उपदिदिक्षुः 1/1 सर्व-लोक-अनुग्रह-अर्थम् 0 अर्जुनम् 2/1 निमित्तीकृत्य 0 आह III/1 भगवान् 1/1 वासुदेवः 1/1 — “अशोच्यान्” (भ. गी. २ । ११) इत्यादि 2/1

अत्र केचिदाहुः सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं न प्राप्यत एव ।
अत्र 0 केचित् 0 आहुः III/3सर्व-कर्म-संन्यास-पूर्वकात् 5/1 आत्म-ज्ञान-निष्ठा-मात्रात् 5/1 एव 0 केवलात् 5/1 कैवल्यम् 1/1 0 प्राप्यते III/1 एव 0

किं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति ।
किम् 1/1 तर्हि 0? अग्निहोत्र-आदि-श्रौत-स्मार्त-कर्म-सहितात् 5/1 ज्ञानात् 5/1 कैवल्य-प्राप्तिः 1/1 इति 0 सर्वासु 7/3 गीतासु 7/3 निश्चितः 1/1 अर्थः 1/1 इति 0

ज्ञापकम् 2/1 0 आहुः III/3 अस्य 6/1 अर्थस्य 6/1 — “अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि” (भ. गी. २ । ३३) कर्मण्येवाधिकारस्ते” (भ. गी. २ । ४७) कुरु कर्मैव तस्मात्त्वम्” (भ. गी. ४ । १५) इत्यादि 0

हिंसादियुक्तत्वात् वैदिकं कर्म अधर्माय इतीयमप्याशङ्का न कार्या ।
हिंसादि-युक्तत्वात् 5/1 वैदिकम् 1/1 कर्म 1/1 अधर्माय 4/1 इति 0 इयम् 1/1 अपि 0 आशङ्का 1/1 0 कार्या 1/1

कथम् ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणमत्यन्तं क्रूरमपि स्वधर्म इति कृत्वा न अधर्माय ; तदकरणे च ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि” (भ. गी. २ । ३३) इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवति इति ॥
कथम् 0 ? क्षात्रम् 1/1 कर्म 1/1 युद्ध-लक्षणम् 1/1 गुरु-भ्रातृ-पुत्र-आदि-हिंसा-लक्षणम् 1/1 अत्यन्तम् 1/1 क्रूरम् 1/1 अपि 0 स्वधर्मः 1/1 इति 0 कृत्वा 0 0 अधर्माय 4/1; तद्-अकरणे 7/1 0 ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि” (भ. गी. २ । ३३) इति 0 ब्रुवता 3/1 यावज्जीव-आदि-श्रुति-चोदितानाम् 6/3 पशु-आदि-हिंसा-लक्षणानाम् 6/3 0 कर्मणाम् 6/3 प्राक् 0 एव 0 0 अधर्मत्वम् 1/1 इति 0 सुनिश्चितम् 1/1 उक्तम् 1/1 भवति III/1इति 0

तदसत् ; ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः ।
तत् 1/1 असत् 1/1; ज्ञान-कर्म-निष्ठयोः 6/3 विभाग-वचनात् 5/1 बुद्धि-द्वय-आश्रययोः 6/2

अशोच्यान्” (भ. गी. २ । ११) इत्यादिना भगवता यावत् स्वधर्ममपि चावेक्ष्य” (भ. गी. २ । ३१) इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम्, तत्साङ्ख्यम् ।
अशोच्यान्” (भ. गी. २ । ११) इत्यादिना 3/1 भगवता 3/1 यावत् 0 स्वधर्ममपि चावेक्ष्य” (भ. गी. २ । ३१) इति एतत्-अन्तेन 3/1 ग्रन्थेन 3/1 यत् 1/1 परम-अर्थ-आत्म-तत्त्व-निरूपणम् 1/1 कृतम् 1/1, तत् 1/1 साङ्ख्यम् 1/1

तद्विषया बुद्धिः आत्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणात् या जायते, सा साङ्ख्याबुद्धिः ।
तद्-विषया 1/1 बुद्धिः 1/1 आत्मनः 6/1 जन्म-आदि-षट्-विक्रिया-अभावात् 5/1 अकर्ता 1/1 आत्मा 1/1 इति 0 प्रकरण-अर्थ-निरूपणात् 5/1 या 1/1 जायते III/1, सा 1/1 साङ्ख्याबुद्धिः 1/1

सा येषां ज्ञानिनामुचिता भवति, ते साङ्ख्याः ।
सा 1/1 येषाम् 6/3 ज्ञानिनाम् 6/3 उचिता 1/1 भवति III/1, ते 1/3 साङ्ख्याः 1/3

एतस्या बुद्धेः जन्मनः प्राक् आत्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः ।
एतस्याः 6/1 बुद्धेः 6/1 जन्मनः 5/1 प्राक् 0 आत्मनः 6/1 देह-आदि-व्यतिरिक्तत्व-कर्तृत्व-भोक्तृत्व-आदि-अपेक्षः 1/1 धर्म-अधर्म-विवेक-पूर्वकः 1/1 मोक्ष-साधन-अनुष्ठान-लक्षणः 1/1 योगः 1/1

तद्विषया बुद्धिः योगबुद्धिः ।
तद्-विषया 1/1 बुद्धिः 1/1 योगबुद्धिः 1/1

सा येषां कर्मिणामुचिता भवति ते योगिनः ॥
सा 1/1 येषाम् 6/3 कर्मिणाम् 6/3 उचिता 1/1 भवति III/1, ते 1/3 योगिनः 1/3

तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे एषा तेऽभिहिता साङ्‍ख्ये बुद्धिर्योगे त्विमां शृणु” (भ. गी. २ । ३९) इति ।
तथा 0 0 भगवता 3/1 विभक्ते 1/2 द्वे 1/2 बुद्धी 1/2 निर्दिष्टे 1/2एषा 1/1 ते 4/1 अभिहिता 1/1 साङ्‍ख्ये 7/1 बुद्धिः 1/1 योगे 7/1 तु 0 इमाम् 2/1 शृणु II/1” (भ. गी. २ । ३९) इति 0

तयोश्च साङ्‍ख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साङ्‍ख्यानां विभक्तां वक्ष्यति पुरा वेदात्मना मया प्रोक्ता” (भ. गी. ३ । ३) इति ।
तयोः 7/2 0 साङ्‍ख्य-बुद्धि-आश्रयाम् 2/1 ज्ञानयोगेन 3/1 निष्ठाम् 2/1 साङ्‍ख्यानाम् 6/3 विभक्ताम् 2/1 वक्ष्यति III/1 पुरा 0 वेदात्मना 3/1 मया 3/1 प्रोक्ता 1/1” (भ. गी. ३ । ३) इति 0

तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति — “कर्मयोगेन योगिनाम्इति ।
तथा 0 0 योग-बुद्धि-आश्रयाम् 6/3 कर्मयोगेन 3/1 निष्ठाम् 2/1 विभक्ताम् 2/1 वक्ष्यति III/1 — “कर्मयोगेन 3/1 योगिनाम् 6/3इति 0

एवं साङ्‍ख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोः युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता ।
एवम् 0 साङ्‍ख्यबुद्धिम् 2/1 योगबुद्धिम् 2/1 0 आश्रित्य 0 द्वे 1/2 निष्ठे 1/2 विभक्ते 1/2 भगवता 3/1 एव 0 उक्ते 1/2 ज्ञान-कर्मणोः 6/2 कर्तृत्व-अकर्तृत्व-एकत्व-अनेकत्व-बुद्धि-आश्रययोः 6/2 युगपत्-एक-पुरुष-आश्रयत्व-असम्भवम् 2/1 पश्यता 3/1

यथा एतद्विभागवचनम्, तथैव दर्शितं शातपथीये ब्राह्मणे — “एतमेव प्रव्राजिनो लोकमिच्छन्तो ब्राह्मणाः प्रव्रजन्तिइति सर्वकर्मसंन्यासं विधाय तच्छेषेण किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः” (बृ. उ. ४ । ४ । २२) इति ।
यथा 0 एतत्-विभाग-वचनम् 1/1, तथा 0 एव 0 दर्शितम्1/1 शातपथीये 7/1 ब्राह्मणे 7/1 — “एतम् 2/1 एव 0 प्रव्राजिनः 1/3 लोकम् 2/1 इच्छन्तः 1/3 ब्राह्मणाः 1/3 प्रव्रजन्ति III/3इति 0 सर्व-कर्म-संन्यासम् 2/1 विधाय 0 तत्-शेषेण 3/1 किम् 0 प्रजया 3/1 करिष्यामः I/3 येषाम् 6/3 नः 6/3 अयम् 1/1 आत्मा 1/1 अयम् 1/1 लोकः 1/1” (बृ. उ. ४ । ४ । २२) इति 0

तत्र च प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनम् पुत्रम्, द्विप्रकारं च वित्तं मानुषं दैवं च; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोकप्राप्तिसाधनम् — “सोऽकामयत” (बृ. उ. १ । ४ । १७) इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि ।
तत्र 0 0 प्राक् 0 दार-परिग्रहात् 5/1 पुरुषः 1/1 आत्मा 1/1 प्राकृतः 1/1 धर्म-जिज्ञास-उत्तर-कालम् 2/1 लोक-त्रय-साधनम् 2/1पुत्रम् 2/1, द्विप्रकारम् 2/1 0 वित्तम् 2/1 मानुषम् 2/1 दैवम् 2/1 0; तत्र 0 मानुषम् 2/1 कर्मरूपम् 2/1 पितृ-लोक-प्राप्ति-साधनम् 2/1 विद्याम् 2/1 0 दैवम् 2/1 वित्तम् 2/1 देव-लोक-प्राप्ति-साधनम् 2/1 — “सः 1/1 अकामयत III/1” (बृ. उ. १ । ४ । १७) इति 0 अविद्या-कामवतः 6/1 एव 0 सर्वाणि 1/3 कर्माणि 1/3 श्रौतादीनि 1/3 दर्शितानि 1/3

तेभ्यः व्युत्थाय, प्रव्रजन्तिइति व्युत्थानमात्मानमेव लोकमिच्छतोऽकामस्य विहितम् ।
तेभ्यः 5/3 व्युत्थाय 0, प्रव्रजन्ति III/3इति 0 व्युत्थानम् 1/1 आत्मानम् 2/1 एव 0 लोकम् 2/1 इच्छतः 6/1 अकामस्य 6/1 विहितम् 1/1

तदेतद्विभागवचनमनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोः समुच्छयोऽभिप्रेतः स्याद्भगवतः ॥
तत् 1/1 एतत् 1/1 विभाग-वचनम् 1/1 अनुपपन्नम् 1/1 स्यात् III/1 यदि 0 श्रौत-कर्म-ज्ञानयोः 6/2 समुच्छयः 1/1 अभिप्रेतः 1/1 स्यात् III/1 भगवतः 6/1

न च अर्जुनस्य प्रश्न उपपन्नो भवति ज्यायसी चेत्कर्मणस्ते” (भ. गी. ३ । १) इत्यादिः ।
0 0 अर्जुनस्य 6/1 प्रश्नः 1/1 उपपन्नः 1/1 भवति III/1 ज्यायसी 1/1 चेत् 0 कर्मणः 5/1 ते 6/1” (भ. गी. ३ । १) इत्यादिः 1/1

एकपुरुषानुष्ठेयत्वासम्भवं बुद्धिकर्मणोः भगवता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेन्मृषैव ज्यायसी चेत्कर्मणस्ते मता बुद्धिः” (भ. गी. ३ । १) इति ॥
एक-पुरुष-अनुष्ठेयत्व-असम्भवम् 2/1 बुद्धि-कर्मणोः 6/2 भगवता 3/1 पूर्वम् 0 अनुक्तम् 2/1 कथम् 0 अर्जुनः 1/1 अश्रुतम् 2/1 बुद्धेः 6/1 कर्मणः 5/1 ज्यायस्त्वम् 2/1 भगवति 7/1 अध्यारोपयेत् III/1 मृषा 0 एव 0 ज्यायसी चेत्कर्मणस्ते मता बुद्धिः” (भ. गी. ३ । १) इति ॥

किञ्च यदि बुद्धिकर्मणोः सर्वेषां समुच्छय उक्तः स्यात् अर्जुनस्यापि स उक्त एवेति, “यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्” (भ. गी. ५ । १) इति कथमुभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात् ?
किञ्च 0यदि 0 बुद्धिकर्मणोः 6/2 सर्वेषाम् 6/3 समुच्छयः 1/1 उक्तः 1/1 स्यात् 1/1 अर्जुनस्य 6/1 अपि 0 सः 1/1 उक्तः 1/1 एव 0 इति 0, “यत् 1/1 श्रेयः 1/1 एतयोः 6/2 एकम् 1/1 तत् 2/1 मे 4/1 ब्रूहि II/1 सुनिश्चितम् 2/1” (भ. गी. ५ । १) इति 0 कथम् 0 उभयोः 6/2 उपदेशे 7/1 सति 7/1 अन्यतर-विषयः 1/1 एव 0 प्रश्नः 1/1 स्यात् III/1 ?

न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः सम्भवति ॥
0 हि 0 पित्त-प्रशमन-अर्थिनः 6/1 वैद्येन 3/1 मधुरम् 1/1 शीतलम् 1/1 0 भोक्तव्यम् 1/1 इति 0 उपदिष्टे 7/1 तयोः 6/2 अन्यतरत् 2/1 पित्त-प्रशमन-कारणम् 2/1 ब्रूहि II/1 इति 0 प्रश्नः 1/1 सम्भवति III/1

अथ अर्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयम् मया बुद्धिकर्मणोः समुच्छय उक्तः, किमर्थमित्थं त्वं भ्रान्तोऽसि इति ।
अथ 0 अर्जुनस्य 6/1 भगवत्-उक्त-वचन-अर्थ-विवेक-अनवधारण-निमित्तः 1/1 प्रश्नः 1/1 कल्प्येत III/1, तथापि 0 भगवता 3/1 प्रश्न-अनुरूपम् 0 प्रतिवचनम् 1/1 देयम् 1/1मया 3/1 बुद्धि-कर्मणोः 6/2 समुच्छयः 1/1 उक्तः 1/1, किमर्थम् 0 इत्थम् 0 त्वम् 1/1 भ्रान्तः 1/1 असि II/1इति 0

न तु पुनः प्रतिवचनमननुरूपं पृष्टादन्यदेव द्वे निष्ठे मया पुरा प्रोक्ते” (भ. गी. ३ । ३) इति वक्तुं युक्तम् ॥
0 तु 0 पुनः 0 प्रतिवचनम् 1/1 अननुरूपम् 0 पृष्टात् 5/1 अन्यत् 1/1 एव 0द्वे 1/2 निष्ठे 1/2 मया 3/1 पुरा 0 प्रोक्ते 1/2” (भ. गी. ३ । ३) इति 0 वक्तुम् 0 युक्तम् 1/1

नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वमुपपन्नम् ।
0 अपि 0 स्मार्तेन 3/1 एव 0 कर्मणा 3/1 बुद्धेः 6/1 समुच्चये 7/1 अभिप्रेते 7/1 विभाग-वचन-आदि 1/1 सर्वम् 1/1 उपपन्नम् 1/1

किञ्च क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः तत्किं कर्मणि घोरे मां नियोजयसि” (भ. गी. ३ । १) इति उपालम्भोऽनुपपन्नः ॥
किञ्च 0 क्षत्रियस्य 6/1 युद्धम् 1/1 स्मार्तम् 1/1 कर्म 1/1 स्वधर्मः 1/1 इति 0 जानतः 6/1 तत्किं कर्मणि घोरे मां नियोजयसि” (भ. गी. ३ । १) इति 0 उपालम्भः 1/1 अनुपपन्नः 1/1

तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः ।
तस्मात् 5/1 गीताशास्त्रे 7/1 ईषत्-मात्रेण 3/1 अपि 0 श्रौतेन 3/1 स्मार्तेन 3/1 वा 0 कर्मणा 3/1 आत्म-ज्ञानस्य 6/1 समुच्चयः 1/1 0 केनचित् 0 दर्शयितुम् 0 शक्यः 1/1

यस्य तु अज्ञानात् रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नम्परमार्थतत्त्वविषयम् एकमेवेदं सर्वं ब्रह्म अकर्तृ चइति, तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसङ्ग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन बुद्धेः समुच्चयः स्यात् ।
यस्य 6/1 तु 0 अज्ञानात् 5/1 रागादि-दोषतः 0 वा 0 कर्मणि 7/1 प्रवृत्तस्य 6/1 यज्ञेन 3/1 दानेन 3/1 तपसा 3/1 वा 0 विशुद्ध-सत्त्वस्य 6/1 ज्ञानम् 1/1 उत्पन्नम् 1/1 परम-अर्थ-तत्त्व-विषयम् 1/1एकम् 1/1 एव 0 इदम् 1/1 सर्वम् 1/1 ब्रह्म 1/1 अकर्तृ 1/1 0इति 0, तस्य 6/1 कर्मणि 7/1 कर्म-प्रयोजने 7/1 0 निवृत्ते 7/1 अपि 0 लोक-सङ्ग्रह-अर्थम् 0 यत्न-पूर्वम् 0 यथा 0 प्रवृत्तिः 1/1, तथा 0 एव 0 प्रवृत्तस्य 6/1 यत् 1/1 प्रवृत्ति-रूपम् 1/1 दृश्यते III/1 0 तत् 1/1 कर्म 1/1 येन 3/1 बुद्धेः 6/1 समुच्चयः 1/1 स्यात् III/1

यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत् तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वाद्विदुषः ।
यथा 0 भगवतः 6/1 वासुदेवस्य 6/1 क्षत्र-धर्म-चेष्टितम् 1/1 0 ज्ञानेन 3/1 समुच्चीयते III/1 पुरुष-अर्थ-सिद्धये 4/1, तद्वत् 0 तत्-फल-अभिसन्धि-अहङ्कार-अभावस्य 6/1 तुल्यत्वात् 5/1 विदुषः 6/1

तत्त्वविन्नाहं करोमीति मन्यते, न च तत्फलमभिसन्धत्ते ।
तत्त्ववित् 1/1 0 अहम् 1/1 करोमि I/1 इति 0 मन्यते III/1, 0 0 तत्फलम् 2/1 अभिसन्धत्ते III/1

यथा च स्वर्गादिकामार्थिनः अग्निहोत्रादिकर्मलक्षणकर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टेऽपि कामे तदेव अग्निहोत्राद्यनुतिष्ठतोऽपि न तत्काम्यमग्निहोत्रादि भवति ।
यथा 0 0 स्वर्ग-आदि-काम-अर्थिनः 6/1 अग्निहोत्र-आदि-कर्म-लक्षण-कर्म-अनुष्ठानाय 4/1 आहित-अग्नेः 6/1 काम्ये 7/1 एव 0 अग्निहोत्र-आदौ 7/1 प्रवृत्तस्य 6/1 सामि 0 कृते 7/1 विनष्टे 7/1 अपि 0 कामे 7/1 तत् 2/1 एव 0 अग्निहोत्र-आदि 2/1 अनुतिष्ठतः 6/1 अपि 0 0 तत् 1/1 काम्यम् 1/1 अग्निहोत्रादि 1/1 भवति III/1

तथा च दर्शयति भगवान् — “कुर्वन्नपि न लिप्यते” (भ. गी. ५ । ७) न करोति न लिप्यते” (भ. गी. १३ । ३१) इति तत्र तत्र ॥
तथा 0 0 दर्शयति III/1 भगवान् 1/1 — “कुर्वन् 1/1 अपि 0 0 लिप्यते III/1” (भ. गी. ५ । ७) 0 करोति III/1 0 लिप्यते III/1” (भ. गी. १३ । ३१) इति 0 तत्र 0 तत्र 0

यच्च पूर्वैः पूर्वतरं कृतम्” (भ. गी. ४ । १५) कर्मणैव हि संसिद्धिमास्थिता जनकादयः” (भ. गी. ३ । २०) इति, तत्तु प्रविभज्य विज्ञेयम् ।
यत् 1/1 0 पूर्वैः 3/3 पूर्वतरम् 1/1 कृतम् 1/1” (भ. गी. ४ । १५) कर्मणा 3/1 एव 0 हि 0 संसिद्धिम् 2/1 आस्थिताः 1/3 जनक-आदयः 1/3” (भ. गी. ३ । २०) इति 0, तत् 1/1 तु 0 प्रविभज्य 0 विज्ञेयम् 1/1

तत्कथम् ? यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसङ्ग्रहार्थम् गुणा गुणेषु वर्तन्ते” (भ. गी. ३ । २८) इति ज्ञानेनैव संसिद्धिमास्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिमास्थिताः, न कर्मसंन्यासं कृतवन्त इत्यर्थः ।
तत् 1/1 कथम् 0 ? यदि 0 तावत् 0 पूर्वे 1/3 जनक-आदयः 1/3 तत्त्वविदः 1/3 अपि 0 प्रवृत्त-कर्माणः 1/3 स्युः III/3, ते 1/3 लोक-सङ्ग्रहार्थम् 0गुणाः 1/3 गुणेषु 7/3 वर्तन्ते III/3” (भ. गी. ३ । २८) इति 0 ज्ञानेन 3/1 एव 0 संसिद्धिम् 2/1 आस्थिताः 1/3, कर्म-संन्यासे 7/1 प्राप्ते 7/1 अपि 0 कर्मणा 3/1 सह 0 एव 0 संसिद्धिम् 2/1 आस्थिताः 1/3, 0 कर्म-संन्यासम् 2/1 कृतवन्तः 1/3 इत्यर्थः 1/1

अथ न ते तत्त्वविदः; ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम्, ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम् , आस्थिता जनकादय इति व्याख्येयम् ।
अथ 0 0 ते 1/3 तत्त्वविदः 1/3; ईश्वर-समर्पितेन 3/1 कर्मणा 3/1 साधन-भूतेन 3/1 संसिद्धिम् 2/1 सत्त्व-शुद्धिम् 2/1, ज्ञान-उत्पत्ति-लक्षणाम् 2/1 वा 0 संसिद्धिम् 2/1, आस्थिताः 1/3 जनक-आदयः 1/3 इति 0 व्याख्येयम् 1/1

एतमेवार्थं वक्ष्यति भगवान् सत्त्वशुद्धये कर्म कुर्वन्ति” (भ. गी. ५ । ११) इति ।
एतम् 2/1 एव 0 अर्थम् 2/1 वक्ष्यति III/1 भगवान् 1/1 सत्त्वशुद्धये 4/1 कर्म 2/1 कुर्वन्ति 1/3” (भ. गी. ५ । ११) इति 0

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः” (भ. गी. १८ । ४६) इत्युक्त्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यति — “सिद्धिं प्राप्तो यथा ब्रह्म” (भ. गी. १८ । ५०) इत्यादिना ॥
स्व-कर्मणा 3/1 तम् 2/1 अभ्यर्च्य 0 सिद्धिम् 2/1 विन्दति III/1 मानवः 1/1” (भ. गी. १८ । ४६) इत्युक्त्वा 0 सिद्धिम् 2/1 प्राप्तस्य 6/1 पुनः 0 ज्ञान-निष्ठाम् 2/1 वक्ष्यति III/1 — “सिद्धिम् 2/1 प्राप्तः 1/1 यथा 0 ब्रह्म 2/1” (भ. गी. १८ । ५०) इत्यादिना 3/1

तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न कर्मसमुच्चितात्, इति निश्चितोऽर्थः ।
तस्मात् 5/1 गीताशास्त्रे 7/1 केवलात् 5/1 एव 0 तत्त्व-ज्ञानात् 5/1 मोक्ष-प्राप्तिः 1/1 0 कर्म-समुच्चितात् 5/1, इति 0 निश्चितः 1/1 अर्थः 1/1

यथा चायमर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥
यथा 0 0 अयम् 1/1 अर्थः 1/1, तथा 0 प्रकरणशः 0 विभज्य 0 तत्र 0 तत्र 0 दर्शयिष्यामः 1/3

तत्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानायावतारयन्नाह
तत्र 0 एवम् 0 धर्म-संमूढ-चेतसः 6/1 मिथ्या-ज्ञानवतः 6/1 महति 7/1 शोक-सागरे 7/1 निमग्नस्य 6/1 अर्जुनस्य 6/1 अन्यत्र 0 आत्म-ज्ञानात् 5/1 उद्धरणम् 2/1 अपश्यन् 1/1 भगवान् 1/1 वासुदेवः 1/1 ततः 0 कृपया 3/1 अर्जुनम् 2/1 उद्दिधारयिषुः 1/1 आत्म-ज्ञानाय 4/1 अवतारयन् 1/1 आह III/1
0 शोच्याः 1/3 अशोच्याः 1/3 भीष्म-द्रोण-आदयः 1/3, सद्-वृत्तत्वात् 5/1 परमार्थ-स्वरूपेण 3/1 0 नित्यत्वात् 5/1, तान् 2/3 अशोच्यान् 2/3 अन्वशोचः II/1 अनुशोचितवान् 1/1 असि II/1ते 1/3 म्रियन्ते III/3 मद्-निमित्तम् 0, अहम् 1/1 तैः 3/3 विनाभूतः 1/1 किम् 2/1 करिष्यामि I/1 राज्य-सुखादिना 3/1इति 0 त्वम् 1/1 प्रज्ञावादान् 2/3 प्रज्ञावताम् 6/3 बुद्धिमताम् 6/3 वादान् 2/3 0 वचनानि 2/3 0 भाषसे II/1। तत् 1/1 एतत् 2/1 मौढ्यम् 2/1 पाण्डित्यम् 2/1 0 विरुद्धम् 2/1 आत्मनि 7/1 दर्शयसि II/1 उन्मत्तः 1/1 इव 0 इत्यभिप्रायः 1/1 । यस्मात् 5/1 गतासून् 2/3 गतप्राणान् 2/3 मृतान् 2/3, अगतासून् 2/3 अगतप्राणान् 2/3 जीवतः 2/3 0 0 अनुशोचन्ति III/3 पण्डिताः 1/3 आत्मज्ञाः 1/3 । पण्डा 1/1 आत्मविषया 1/1 बुद्धिः 1/1 येषाम् 6/3 ते 1/3 हि 0 पण्डिताः 1/3, “पाण्डित्यम् 2/1 निर्विद्य 0(बृ. उ. ३ । ५ । १) इति श्रुतेः । परमार्थतः 0 तु 0 तान् 2/3 नित्यान् 2/3 अशोच्यान् 2/3 अनुशोचसि II/1, अतः 0 मूढः 1/1 असि II/1 इत्यभिप्रायः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.