Thursday, July 16, 2020

7th Chapter 9th Sloka


पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥७.९॥

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau |
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu||7.9||

पुण्यः 1/1 गन्धः 1/1 पृथिव्याम् 7/1 0 तेजः 1/1 0 अस्मि I/1 विभावसौ 7/1
जीवनम् 1/1 सर्वभूतेषु 7/3 तपः 1/1 0 अस्मि I/1 तपस्विषु 7/3 ॥७.९॥

·       पुण्यः [puṇyaḥ] = good = पुण्य m. + adj. to गन्धः 1/1
·       गन्धः [gandhaḥ] = fragrance = गन्ध (m.) + S.C. to (अहम्) 1/1
·       पृथिव्याम् [pṛthivyām] = in the earth = पृथिवी (f.) + अधिकरणे 7/1
·       [ca] = and = अव्ययम्
·       तेजः [tejaḥ] = the light = तेजस् (n.) + S.C. to (अहम्) 1/1
·       [ca] = and = अव्ययम्
·       अस्मि [asmi] = am = अस् (2P) to be + लट्/कर्तरि/I/1
·       विभावसौ [vibhāvasau] = in the fire = विभावसु (m.) + अधिकरणे 7/1
·       जीवनम् [jīvanam] = the life = जीवन (n.) + S.C. to (अहम्) 1/1
·       सर्वभूतेषु [sarvabhūteṣu] = in all beings = सर्वभूत (n.) + अधिकरणे 7/3
·       तपः [tapaḥ] = the ascetic desciplines and their results = तपस् (n.) + S.C. to (अहम्) 1/1
·       [ca] = and = अव्ययम्
·       अस्मि [asmi] = am = अस् (2P) to be + लट्/कर्तरि/I/1
·       तपस्विषु [tapasviṣu] = in the ascetics = तपस्विन् (m.) + अधिकरणे 7/3


I am the sweet fragrance in the earth and the brilliance and heat in the fire. I am the very life in all beings and the ascetic desciplines and their results in the ascetics.

Sentence 1:
I am (अस्मि I/1) the sweet (पुण्यः 1/1) fragrance (गन्धः 1/1) in the earth (पृथिव्याम् 7/1) and ( 0) the brilliance and heat (तेजः 1/1) in the fire (विभावसौ 7/1).
Sentence 2:
I am (अस्मि I/1) the very life (जीवनम् 1/1) in all beings (सर्वभूतेषु 7/3) and ( 0) the ascetic desciplines and their results (तपः 1/1) in the ascetics (तपस्विषु 7/3).

पुण्यः 1/1 सुरभिः 1/1 गन्धः 1/1 पृथिव्याम् 7/1 0 अहम् 1/1, तस्मिन् 7/1 मयि 7/1 गन्ध-भूते 7/1 पृथिवी 1/1 प्रोता 1/1 । पुण्यत्वम् 1/1 गन्धस्य 6/1 स्वभावतः 0 एव 0 पृथिव्याम् 7/1 दर्शितम् 1/1 अप्-आदिषु 7/3 रस-आदेः 6/1 पुण्यत्व-उपलक्षण-अर्थम् 1/1 । अपुण्यत्वम् 1/1 तु 0 गन्ध-आदीनाम् 6/3 अविद्या-धर्म-आदि-अपेक्षम् 1/1 संसारिणाम् 6/3 भूत-विशेष-संसर्ग-निमित्तम् 1/1 भवति III/1तेजः 1/1 0 दीप्तिः 1/1 0 अस्मि I/1 विभावसौ 7/1 अग्नौ 7/1। तथा 0 जीवनम् 1/1 सर्वभूतेषु 7/3, येन 3/1 जीवन्ति III/3 सर्वाणि 1/3 भूतानि 1/3 तत् 1/1 जीवनम् 1/1तपः 1/1 0 अस्मि I/1 तपस्विषु 7/3, तस्मिन् 7/1 तपसि 7/1 मयि 7/1 तपस्विनः 1/3 प्रोताः 1/3

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.