Monday, June 17, 2019

6th Chapter 29th Sloka


सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६.२९॥

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6.29||

सर्वभूतस्थम् 2/1 आत्मानम् 2/1 सर्वभूतानि 2/3 0 आत्मनि 7/1
ईक्षते III/1 योगयुक्तात्मा 1/1 सर्वत्र 0 समदर्शनः 1/1 ॥६.२९॥

·         सर्वभूतस्थम् [sarvabhūtastham] = abiding in all beings = सर्वभूतस्थ m. + adj. to आत्मानम् 2/1
·         आत्मानम् [ātmānam] = the self = आत्मन् (m.) + कर्मणि to ईक्षते 2/1
·         सर्वभूतानि [sarvabhūtāni] = all beings = सर्वभूत (n.) + कर्मणि to ईक्षते 2/3
·         [ca] = and = अव्ययम्
·         आत्मनि [ātmani] = in the self = आत्मन् (m.) + अधिकरणे to ईक्षते 7/1
·         ईक्षते [īkṣate] = sees = ईक्ष् (1A) to see + लट्/कर्तरि/III/1
·         योगयुक्तात्मा [yogayuktātmā] = one whose mind is resolved by this contemplation = योगयुक्तात्मन् (m.) + कर्तरि to ईक्षते 1/1
·         सर्वत्र [sarvatra] = everywhere = अव्ययम्
·         समदर्शनः [yogayuktātmā] = one who has the vision of sameness = समदर्शन m. + adj. to योगयुक्तात्मा 1/1

One whose mind is resolved by this contemplation, who has the vision of sameness everywhere, sees the self abiding in all beings and all beings in the self.

Sentence 1:
One whose mind is resolved by this contemplation (योगयुक्तात्मा 1/1), who has the vision of sameness (समदर्शनः 1/1) everywhere (सर्वत्र 0), sees (ईक्षते III/1) the self (आत्मानम् 2/1) abiding in all beings (सर्वभूतस्थम् 2/1) and ( 0) all beings (सर्वभूतानि 2/3) in the self (आत्मनि 7/1).


इदानीम् 0 योगस्य 6/1 यत् 1/1 फलम् 1/1 ब्रह्म-एकत्व-दर्शनम् 1/1 सर्व-संसार-विच्छेद-कारणम् 1/1 तत् 1/1 प्रदर्श्यते III/1
सर्वभूतस्थम् 2/1 सर्वेषु 7/3 भूतेषु 7/3 स्थितम् 2/1 स्वम् 2/1 आत्मानम् 2/1 सर्वभूतानि 2/3 0 आत्मनि 7/1 ब्रह्म-आदीनि 2/3 स्तम्ब-पर्यन्तानि 2/3 0 सर्वभूतानि 2/3 आत्मनि 7/1 एकताम् 2/1 गतानि 2/3 ईक्षते III/1 पश्यति III/1 योगयुक्तात्मा 1/1 समाहित-अन्तःकरणः 1/1 सर्वत्र 0 सम-दर्शनः 1/1 सर्वेषु 7/3 ब्रह्म-आदि-स्थावर-अन्तेषु 7/3 विषमेषु 7/3 सर्व-भूतेषु 7/3 समम् 1/1 निर्विशेषम् 1/1 ब्रह्म-आत्म-एकत्व-विषयम् 1/1 दर्शनम् 1/1 ज्ञानम् 1/1 यस्य 6/1 सः 1/1 सर्वत्र 7/1 समदर्शनः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.