न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४.३८॥
na hi jñānena sadṛśaṃ pavitramiha vidyate |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||4.38||
न 0 हि 0 ज्ञानेन 3/1 सदृशम्
1/1 पवित्रम् 1/1 इह 0 विद्यते III/1 ।
तत् 2/1 स्वयम् 0 योगसंसिद्धः 1/1
कालेन 3/1 आत्मनि 7/1 विन्दति III/1 ॥४.३८॥
·
न [na] = not
= अव्ययम्
·
हि [hi] = therefore
= अव्ययम्
·
ज्ञानेन [jñānena]
= to knowledge = ज्ञान
(n.) + 3/1
o
तृतीया by 2.3.72 तुल्यार्थैरलुलोपमाभ्यां
तृतीयान्यतरस्याम् ।
·
सदृशम् [sadṛśam]
= equivalent = सदृश
(n.) + 1/1
·
पवित्रम् [pavitram]
= that which purifies = पवित्र
(n.) + 1/1
·
इह [iha] = in
this world = अव्ययम्
·
विद्यते [vidyate] = there is = विद् (4A) to be
+ लट्/कर्तरि/III/1
·
तत् [tat] = that (knowledge) = तद् (pron. n.) + कर्मणि to विन्दति 2/1
·
स्वयम् [svayam]
= naturally = अव्ययम्
·
योगसंसिद्धः [yogasaṃsiddhaḥ] = one who has in time attained
preparedness through karma-yoga = योगसंसिद्ध
(m.) + 1/1
o
योगेन कर्मयोगेन समाधियोगेन च संसिद्धः
संस्कृतः योग्यताम् आपन्नः इति योगसंसिद्धः (3T) ।
·
कालेन [kālena]
= in time = काल
(m.) + 3/1
o
तृतीया by 2.3.6 अपवर्गे तृतीया ।
·
आत्मनि [ātmani]
= in the mind = आत्मन् (m.) + अधिकरणे to विन्दति 7/1
·
विन्दति [vindati] = makes= विन्द् (6U) to find
+ लट्/कर्तरि/III/1
Therefore,
in this world there is no purifier equivalent to knowledge. One who has in time
attained preparedness through karma-yoga naturally gains (knowledge) in
the mind.
Sentence 1:
हि 0 ज्ञानेन 3/1 सदृशम् 1/1 पवित्रम्
1/1 इह 0 न 0 विद्यते III/1 ।
Therefore
(हि 0), in this world (इह
0) there is (विद्यते III/1) no (न 0)
purifier (पवित्रम् 1/1) equivalent (सदृशम्
1/1) to knowledge (ज्ञानेन 3/1).
Sentence 2:
तत् 2/1 स्वयम् 0 योगसंसिद्धः 1/1
कालेन 3/1 आत्मनि 7/1 विन्दति III/1 ॥४.३८॥
One
who has in time (कालेन 3/1) attained preparedness through karma-yoga (योगसंसिद्धः 1/1)
naturally (स्वयम् 0) gains (विन्दति
III/1) (knowledge) (तत् 2/1) in the
mind (आत्मनि 7/1).
यतः 0 एवम् 0 (ज्ञानाग्निः
सर्वकर्माणि भस्मसात् कुरुते।) अतः 0 –
न 0 हि 0 ज्ञानेन 3/1 सदृशम् 1/1 तुल्यम् 1/1 पवित्रम् 1/1 पावनम् 1/1 शुद्धिकरम् 1/1 इह 0 विद्यते III/1 । तत् 2/1 ज्ञानम् 2/1 स्वयम् 0 एव योग-संसिद्धः 1/1 योगेन 3/1 कर्मयोगेन 3/1 समाधियोगेन 3/1 च 0 संसिद्धः 1/1 संस्कृतः 1/1 योग्यताम् 2/1 आपन्नः 1/1 सन् 1/1 मुमुक्षुः 1/1 कालेन 3/1 महता 3/1 आत्मनि 7/1 विन्दति III/1 लभते III/1 इत्यर्थः 1/1॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.