Showing posts with label 0106 1st Chapter 6th Sloka. Show all posts
Showing posts with label 0106 1st Chapter 6th Sloka. Show all posts

Saturday, October 11, 2014

1st Chapter 6th Sloka

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥

yudhāmanyuśca vikrānta uttamaujāśca vīryavān |

saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||

 

युधामन्युः 1/1 0 विक्रान्तः 1/1 उत्तमौजाः 1/1 0 वीर्यवान् 1/1

सौभद्रः 1/1 द्रौपदेयाः 1/3 0 सर्वे 1/3 एव 0 महारथाः 1/3 ॥१-६॥

 

·       युधामन्युः [yudhāmanyuḥ] = Yudhāmanyu = युधामन्यु (m.) + 1/1      

·       विक्रान्तः [vikrāntaḥ] = powerful = विक्रान्त (m.) + 1/1

·       उत्तमौजाः [uttamaujāḥ] = Uttamaujas = उत्तमौजस् (m.) + 1/1

·       [ca] = and = अव्ययम्

·       वीर्यवान् [vīryavān] = Valiant = वीर्यवत् (m.) + 1/1

o   वीर्यम् (valor) अस्य/अस्मिन् अस्ति इति वीर्यवान् । मतुँप्

·       सौभद्रः [saubhadraḥ] = Abhimanyu = सौभद्र (m.) + 1/1

o   सुभद्रायाः (of Subhadrā, wife of Arjuna) अपत्यं (son) सौभद्रः

·       द्रौपदेयाः [draupadeyāḥ] = the sons of Draupadī = द्रौपदेय (m.) + 1/3

o   द्रौपद्याः (of Draupadī) अपत्यानि (sons) द्रौपदेयाः = द्रौपदी + ढक् (स्त्रीभ्यो ढक्।)

·       [ca] = and = अव्ययम्

·       सर्वे [sarve] = all (these) = सर्व (pron. m.) + 1/3       

·       एव [eva] = indeed = अव्ययम्

·       महारथाः [mahārathāḥ] = men of great valour = महारथ (m.) + 1/3   

॥ १-

The powerful (विक्रान्तः 1/1) Yudhāmanyu (युधामन्युः 1/1 0), Uttamaujas (उत्तमौजाः 1/1 0), a man of great strength (वीर्यवान् 1/1), (Abhimanyu,) the son of Subhadrā (सौभद्रः 1/1) and the sons of Draupadī (द्रौपदेयाः 1/3 0) – all men of great valour (सर्वे 1/3 एव 0 महारथाः 1/3).

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.