Monday, September 2, 2024

16th Chapter 2nd Sloka

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६.२ ॥

 

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |

dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam || 16.2 ||

 

अहिंसा 1/1 सत्यम् 1/1 अक्रोधः 1/1 त्यागः 1/1 शान्तिः 1/1 अपैशुनम् 1/1

दया 1/1 भूतेषु 7/3 अलोलुप्त्वम् 1/1 मार्दवम् 1/1 ह्रीः 1/1 अचापलम् 1/1 ॥ १६.२ ॥

 

·       अहिंसा [ahiṃsā] = absence of hurting = अहिंसा (f.) + प्रातिपदिकार्थमात्रे 1/1

·       सत्यम् [satyam] = truthfulness = सत्य (n.) + प्रातिपदिकार्थमात्रे 1/1

·       अक्रोधः [akrodhaḥ] = resolution of anger = अक्रोध (m.) + प्रातिपदिकार्थमात्रे 1/1

·       त्यागः [tyāgaḥ] = renunciation = त्याग (m.) + प्रातिपदिकार्थमात्रे 1/1

·       शान्तिः [śāntiḥ] = resolution of the mind = शान्ति (f.) + प्रातिपदिकार्थमात्रे 1/1

·       अपैशुनम् [apaiśunam] = absence of calumny = अपैशुन (n.) + प्रातिपदिकार्थमात्रे 1/1

o   पिशुनम् harsh, cruel, unkind;

o   पिशुनस्य भावः पैशुनम् । पिशुन + अण्

o   तदभावः अपैशुनम् (NT)।

·       दया [dayā] = compassion = दया (f.) + प्रातिपदिकार्थमात्रे 1/1

·       भूतेषु [bhūteṣu] = for living beings = भूत (n.) + अधिकरणे 7/3

·       अलोलुप्त्वम् [aloluptvam] = absence of ardent longing = अलोलुप्त्व (n.) + प्रातिपदिकार्थमात्रे 1/1

o   लुप् + यङ्              3.1.22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ।
लुप्                       2.4.74 यङोऽचि च । ~ लुक्
लुप् लुप्    6.1.9 सन्यङोः । ~ एकाचः द्वे प्रथमस्य
लु लुप्                    7.4.60 हलादिः शेषः। ~ अभ्यासस्य
लो लुप्                  7.4.82 गुणो यङ्लुकोः । ~ अभ्यासस्य

o   लोलुप् + क्त = लोलुप्त

·       मार्दवम् [mārdavam] = softness = मार्दव (n.) + प्रातिपदिकार्थमात्रे 1/1

o    मृदोः भावः

o    मृदु + अण्
By कासिका वृत्तिः “वा-वचनमणादेः समावेशार्थम्।” under 5.1.122 पृथ्वादिभ्य इमनिज्वा । ~ तस्य भावः, अण् etc. can be suffixed optionally in the sense of तस्य भावः.
मार्दु + अ 7.2.117 तद्धितेष्वचामादेः । ~ वृद्धिः ञ्णिति
मार्दो + अ              6.4.146 ओर्गुणः । ~ तद्धिते भस्य
मार्दव् + अ             6.1.78 एचोऽयवायावः । ~ अचि संहितायाम्

·       ह्रीः [hrīḥ] = modesty = ह्री (f.) + प्रातिपदिकार्थमात्रे 1/1

o   ह्री (3P) लज्जायाम् to be ashamed + क्विप्
Since it is not ङी-ending, लोप of सुँ by 6.1.68 हल्-ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् । does not take place.

·       अचापलम् [acāpalam] = absence of physical agitation = अचापल (n.) + प्रातिपदिकार्थमात्रे 1/1

 

absence of hurting, truthfulness, resolution of anger, renunciation, resolution of the mind, absence of calumny, compassion for living beings, absence of ardent longing, softness, modesty, absence of physical agitation…

 

Sentence 1:

अहिंसा 1/1 सत्यम् 1/1 अक्रोधः 1/1 त्यागः 1/1 शान्तिः 1/1 अपैशुनम् 1/1 भूतेषु 7/3 दया 1/1 अलोलुप्त्वम् 1/1 मार्दवम् 1/1 ह्रीः 1/1 अचापलम् 1/1 ॥ १६.२ ॥

absence of hurting (अहिंसा 1/1), truthfulness (सत्यम् 1/1), resolution of anger (अक्रोधः 1/1), renunciation (त्यागः 1/1), resolution of the mind (शान्तिः 1/1), absence of calumny (अपैशुनम् 1/1), compassion (दया 1/1) for living beings (भूतेषु 7/3), absence of ardent longing (अलोलुप्त्वम् 1/1), softness (मार्दवम् 1/1), modesty (ह्रीः 1/1), absence of physical agitation (अचापलम् 1/1)…

 

किञ्च

अहिंसा अहिंसनं प्राणिनां पीडावर्जनम् । सत्यम् अप्रियानृतवर्जितं यथाभूतार्थवचनम् । अक्रोधः परैः आक्रुष्टस्य अभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम् । त्यागः संन्यासः, पूर्वं दानस्य उक्तत्वात् । शान्तिः अन्तःकरणस्य उपशमः । अपैशुनं अपिशुनता ; परस्मै पररन्ध्रप्रकटीकरणं पैशुनम् , तदभावः अपैशुनम् । दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्वम् इन्द्रियाणां विषयसंनिधौ अविक्रिया । मार्दवं मृदुता अक्रौर्यम् । ह्रीः लज्जा । अचापलम् असति प्रयोजने वाक्पाणिपादादीनाम् अव्यापारयितृत्वम् ॥ २ ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.