श्रीभगवानुवाच ।
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते ॥६.३५॥
śrībhagavānuvāca |
asaṃśayaṃ mahābāho mano durnigrahaṃ
calam |
abhyāsena tu kaunteya vairāgyena ca
gṛhyate ||6.35||
श्रीभगवान् 1/1 उवाच III/1।
असंशयम् 1/1 महाबाहो S/1 मनः 1/1
दुर्निग्रहम् 1/1 चलम् 1/1 ।
अभ्यासेन 3/1 तु 0 कौन्तेय S/1
वैराग्येन 3/1 च 0 गृह्यते III/1 ॥६.३५॥
·
श्रीभगवान् [śrībhagavān] = Śrī bhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1
·
उवाच [uvāca] = said = वच् to say + लिट्/कर्तरि/III/1
·
असंशयम् [asaṃśayam] = no doubt = असंशय n. + कर्तरि to (भवति) 1/1
·
महाबाहो [mahābāho] = the mighty armed = महाबाहु (m.) + सम्बुद्धौ 1/1
·
मनः [manaḥ] = the mind = मनस् (n.) + कर्तरि to (भवति) 1/1
·
दुर्निग्रहम्
[durnigraham] = diffucult to master = दुर्निग्रह n. + S.C. to
मनः 1/1
·
चलम् [calam] = agitated = चल n. + S.C. to
मनः 1/1
·
अभ्यासेन [abhyāsena] = by practice = अभ्यास (m.) + हेतौ 3/1
·
तु [tu] = but = अव्ययम्
·
कौन्तेय [kaunteya] = the son of Kuntī = कौन्तेय (m.) + सम्बुद्धौ 1/1
·
वैराग्येन [vairāgyena] = by objectivity = वैराग्य (m.) + हेतौ 3/1
·
च [ca] = and = अव्ययम्
·
गृह्यते [gṛhyate] = is mastered = ग्रह् (9P) to
grasp + लट्/कर्मणि/III/1
Śrī bhagavān said;
No doubt, Arjuna, the mighty armed! The mind is
agitated and diffucult to master. Kaunteya! But, it is mastered by practice and
objectivity.
Sentence 1:
Lord Kṛṣṇa (श्रीभगवान् 1/1) said (उवाच III/1);
Sentence 2:
No doubt (असंशयम् 1/1), Arjuna, the
mighty armed (महाबाहो S/1)! The mind (मनः 1/1) is agitated (चलम्
1/1) and diffucult
to master (दुर्निग्रहम् 1/1).
Sentence 3:
Kaunteya (कौन्तेय S/1)! But (तु 0), it is mastered (गृह्यते III/1)
by practice (अभ्यासेन 3/1) and (च 0) objectivity (वैराग्येन
3/1).
एवम् 0 (चञ्चलं प्रमाथि, etc) एतत् 1/1 (मनः 1/1) यथा 0 ब्रवीषि II/1 (in the previous
śloka)–
असंशयम् 1/1 न 0 अस्ति III/1 संशयः 1/1 मनः 1/1 दुर्निग्रहम् 1/1
चलम् 1/1
इति 0 अत्र 0 अधिकरणे to संशयः हे 0 महाबाहो S/1 । किंतु 0 अभ्यासेन 3/1 तु 0 अभ्यासः 1/1 नाम 0 चित्तभूमौ 7/1 (विषये) कस्यांचित् 0 समान-प्रत्यय-आवृत्तिः 1/1 चित्तस्य 6/1। वैराग्येन 3/1 वैराग्यम् 1/1 नाम 0 दृष्ट-अदृष्ट-इष्ट-भोगेषु 7/3 दोष-दर्शन-अभ्यासात् 5/1 वैतृष्ण्यम् 1/1। तेन 3/1 च 0 वैराग्येण 3/1 गृह्यते III/1 विक्षेपरूपः 1/1 प्रचारः 1/1 चित्तस्य 6/1। एवम् 0 तत् 1/1 मनः 1/1
गृह्यते III/1 निगृह्यते III/1 निरुध्यते III/1 इत्यर्थः 1/1 ॥