युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६.२८॥
yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||6.28||
युञ्जन् 1/1 एवम् 0 सदा 0 आत्मानम् 2/1 योगी 1/1 विगतकल्मषः 1/1 ।
सुखेन 3/1 ब्रह्मसंस्पर्शम् 2/1
अत्यन्तम् 2/1 सुखम् 2/1 अश्नुते III/1 ॥६.२८॥
·
युञ्जन् [yuñjan] = uniting = युञ्जत् m. + adj. to
योगी 1/1
·
एवम् [evam] = in this manner = अव्ययम्
·
सदा [sadā] = always = अव्ययम्
·
आत्मानम् [ātmānam] = the mind = आत्मन् (m.) + कर्मणि to युञ्जन् 2/1
·
योगी [yogī] = the meditator = योगिन् m. + कर्तरि to अश्नुते 1/1
·
विगतकल्मषः[vigatakalmaṣaḥ] = one who is free from the conflicts born
of adharma = विगतकल्मष m. + adj. to योगी 1/1
·
सुखेन [sukhena] = easily = सुख (n.) + प्रकृत्यादिगण 3/1
·
ब्रह्मसंस्पर्शम्
[brahmasaṃsparśam] = (born of) contact
with (recognition of) Brahman = ब्रह्मसंस्पर्श
n. + adj. to सुखम् 2/1
·
अत्यन्तम् [atyantam] = absolute = अत्यन्त n. + adj. to
सुखम् 2/1
·
सुखम् [sukham] = happiness = सुख (n.) + कर्मणि to अश्नुते 2/1
·
अश्नुते [aśnute] = gains = अश् (5A) to gain + लट्/कर्तरि/III/1
The meditator, free from the
conflicts born of adharma always uniting the mind with the object of
contemplation in this manner, easiy gains absolute happiness (born of) contact
with (recognition of) Brahman.
Sentence 1:
The meditator (योगी 1/1), free
from the conflicts born of adharma (विगतकल्मषः 1/1) always
(सदा 0) uniting (युञ्जन्
1/1) the mind (आत्मानम् 2/1) with the object of contemplation in this manner (एवम् 0), easiy (सुखेन 3/1) gains (अश्नुते III/1) absolute (अत्यन्तम्
2/1) happiness (सुखम् 2/1) (born
of) contact with (recognition of) Brahman (ब्रह्मसंस्पर्शम् 2/1).
युञ्जन् 1/1 एवम् 0 यथोक्तेन 3/1 क्रमेण 3/1 योगी 1/1 योग-अन्तराय-वर्जितः1/1 सदा 0 सर्वदा 0 आत्मानम् 2/1 विगत-कल्मषः 1/1
विगत-पापः 1/1, सुखेन 3/1 अनायासेन 3/1 ब्रह्म-संस्पर्शम् 2/1 ब्रह्मणा 3/1 परेण 3/1 संस्पर्शः 1/1 यस्य 6/1 तत् 2/1 ब्रह्मसंस्पर्शम् 2/1 सुखम् 2/1 अत्यन्तम् 2/1 अन्तम् 2/1 अतीत्य 0 वर्तते III/1 इति 0 अत्यन्तम् 2/1 उत्कृष्टम् 2/1 निरतिशयम् 2/1 अश्नुते III/1 व्याप्नोति III/1॥