Tuesday, April 23, 2019

6th Chapter 23rd Sloka

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६.२३॥

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo’nirviṇṇacetasā ||6.23||


तम् 2/1 विद्यात् III/1 दुःखसंयोगवियोगम् 2/1 योगसंज्ञितम् 2/1
सः 1/1 निश्चयेन 3/1 योक्तव्यः 1/1 योगः 1/1 अनिर्विण्णचेतसा 3/1 ॥६.२३॥

·         तम् [tam] = that = तद् m. + adj. to दुःखसंयोगवियोगम् 2/1
·         विद्यात् [vidyāt] = may one know = विद् to know + विधिलिङ्/कर्तरि/III/1
·         दुःखसंयोगवियोगम् [duḥkhasaṃyogaviyogam] = dissociation from the association with sorrow = दुःखसंयोगवियोग (m.) + कर्मणि to विद्यात् 2/1
दुःखैः संयोगः दुःखसंयोगः, तेन वियोगः दुःखसंयोगवियोगः।
·         योगसंज्ञितम् [yogasaṃjñitam] = that which is called yoga = योगसंज्ञित (m.) + O.C. to दुःखसंयोगवियोगम् 2/1
·         सः [sa] = that =  तद् m. + adj. to योगः 1/1
·         निश्चयेन [niścayena] = with clarity of purpose = क्रियाविशेषण to योक्तव्यः
·         योक्तव्यः [yoktavya] = that which should be pursued = योक्तव्य m. + S.C. to योगः 1/1
·         योगः [yoga] = yoga = योग (m.) + कर्तरि to (भवति) 1/1
·         अनिर्विण्णचेतसा [anirviṇṇacetasā] = with a mind that is not discouraged = अनिर्विण्णचेतस् + करणे to योक्तव्यः 3/1
न निर्विण्णम् अनिर्विण्णम् (NT) । अनिर्विण्णं चेतः अनिर्विण्णचेतः (KT), तेन ।

… may one know that dissociation from association with sorrow, to be what is called as yoga. That yoga should be pursued with clearity of purpose with a mind that is not discouraged.

Sentence 1:
… may one know (विद्यात् III/1) that (तम् 2/1) dissociation from association with sorrow (दुःखसंयोगवियोगम् 2/1), to be what is called as yoga (योगसंज्ञितम् 2/1).
Sentence 2:
That (सः 1/1) yoga (योगः 1/1) should be pursued (योक्तव्यः 1/1) with clearity of purpose (निश्चयेन 3/1) with a mind that is not discouraged (अनिर्विण्णचेतसा 3/1).

यत्रोपरमते (6.20)” इत्यादि-आरभ्य 0 यावद्भिः 3/3 विशेषणैः 3/3 विशिष्टः 1/1 आत्म-अवस्था-विशेषः 1/1 योगः 1/1 उक्तः 1/1
तम् 2/1 विद्यात् III/1 विजानीयात् III/1 दुःखसंयोगवियोगम् 2/1 दुःखैः 3/3 संयोगः 1/1 दुःखसंयोगः 1/1, तेन 3/1 वियोगः 1/1 दुःखसंयोगवियोगः 1/1, तम् 2/1 दुःखसंयोगवियोगम् 2/1 योगः 1/1 इति 0 एव 0 संज्ञितम् 2/1 विपरीत-लक्षणेन 3/1 विद्यात् III/1 विजानीयात् III/1 इत्यर्थः 1/1 योग-फलम् 2/1 उपसंहृत्य 0 पुनः 0 अन्वारम्भेण 3/1 योगस्य 6/1 कर्तव्यता 1/1 उच्यते III/1 निश्चय-अनिर्वेदयोः 6/2 योग-साधनत्व-विधान-अर्थम् 1/1 सः 1/1 यथोक्त-फलः 1/1 योगः 1/1 निश्चयेन 3/1 अध्यवसायेन 3/1 योक्तव्यः 1/1 अनिर्विण्णचेतसा 3/1 0 निर्विण्णम् 0 अनिर्विण्णम् 1/1 किम् 1/1 तत् 1/1? चेतः 1/1 तेन 3/1 निर्वेदरहितेन 3/1 चेतसा 3/1 चित्तेन 3/1 इत्यर्थः 1/1



6th Chapter 22nd Sloka


यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६.२२॥

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasmin sthito na duḥkhena guruṇāpi vicālyate ||6.22||


यम् 2/1 लब्ध्वा 0 0 अपरम् 2/1 लाभम् 2/1 मन्यते III/1 0 अधिकम् 2/1 ततः 0
यस्मिन् 7/1 स्थितः 1/1 0 दुःखेन 3/1 गुरुणा 3/1 अपि 0 विचाल्यते III/1 ॥६.२२॥

·         यम् [yam] = which = यद् n. + कर्मणि to लब्ध्वा 2/1
·         लब्ध्वा [labdhvā] = having gained = अव्ययम्
लभ् to gain + क्त्वा
·         च [ca] = and = अव्ययम्
·         अपरम् [aparam] = other = अपर n. + adj. to लाभम् 2/1
·         लाभम् [lābham] = gain = लाभ n. + कर्मणि to मन्यते 2/1
·         मन्यते [manyate] = one thinks = मन् to think + लट्/कर्तरि/III/1
·         न [na] = not = अव्ययम्
·         अधिकम् [adhikam] = better = अधिक n. + adj. to लाभम् 2/1
·         ततः [tata] = than that = अव्ययम्
·         यस्मिन् [yasmin] = in which = यद् n. + अधिकरणे to स्थितः 7/1
·         स्थितः [sthita] = one who is established = स्थित m. + कर्मणि to विचाल्यते 1/1
·         न [na] = not = अव्ययम्
·         दुःखेन [duḥkhena] = by sorrow = दुःख (n.) + करणे to विचाल्यते 3/1
·         गुरुणा [guruṇā] = great = गुरु n. + adj. to दुःखेन 3/1
·         अपि [api] = even = अव्ययम्
·         विचाल्यते [vicālyate] = is affected = वि + चल् to move + णिच् causal + लट्/कर्मणि/III/1

… and, having gained which, one does not think there is any other better gain than that, established in which, one is not affected even by a great sorrow (sorrowful event)…

Sentence 1:
… and ( 0), having gained (लब्ध्वा 0) which (यम् 2/1), one does not ( 0) think (मन्यते III/1) there is any other (अपरम् 2/1) better (अधिकम् 2/1) gain (लाभम् 2/1) than that (ततः 0), established (स्थितः 1/1) in which (यस्मिन् 7/1), one is not ( 0) affected (विचाल्यते III/1) even (अपि 0) by a great (गुरुणा 3/1) sorrow (दुःखेन 3/1) (sorrowful event)…

किञ्च 0
यम् 2/1 लब्ध्वा 0 यम् 2/1 आत्म-लाभम् 2/1 लब्ध्वा 0 प्राप्य 0 0 अपरम् 2/1 अन्यत् 2/1 लाभम् 2/1 लाभ-अन्तरम् 2/1 ततः 0 अधिकम् 1/1 अस्ति III/1 इति 0 0 मन्यते III/1 0 चिन्तयति III/1 किञ्च 0, यस्मिन् 7/1 आत्मतत्त्वे 7/1 स्थितः 1/1 दुःखेन 3/1 शस्त्र-निपात-आदि-लक्षणेन 3/1 गुरुणा 3/1 महता 3/1 अपि 0 0 विचाल्यते III/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.