Tuesday, April 21, 2020

6th Chapter 46th Sloka


तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६.४६॥

tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ |
karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6.46||

तपस्विभ्यः 5/3 अधिकः 1/1 योगी 1/1 ज्ञानिभ्यः 5/3 अपि 0 मतः 1/1 अधिकः 1/1
कर्मिभ्यः 5/3 0 अधिकः 1/1 योगी 1/1 तस्मात् 5/1 योगी 1/1 भव II/1 अर्जुन S/1 ॥६.४६॥
           
·       तपस्विभ्यः [tapasvibhyaḥ] = to those who live a life of meditation = तपस्विन् m. + विभक्ते 5/3
·       अधिकः [adhikaḥ] = superior = अधिक m. + S.C. to मतः 1/1
·       योगी [yogī] = yogī = योगिन् m. + कर्तरि to (भवति) 1/1
·       ज्ञानिभ्यः [jñānibhyaḥ] = to scholoars = ज्ञानिन् m. + विभक्ते 5/3
·       अपि [api] = even =  अव्ययम्
·       मतः [mataḥ] = considered = मत m. + S.C. to योगी 1/1
·       अधिकः [adhikaḥ] = superior = अधिक m. + S.C. to मतः 1/1
·       कर्मिभ्यः [karmibhyaḥ] = to those who perfrom action = कर्मिन् + विभक्ते 5/3
·       [ca] = and =  अव्ययम्
·       अधिकः [adhikaḥ] = superior = अधिक m. + S.C. to मतः 1/1
·       योगी [yogī] = yogī = योगिन् m. + कर्तरि to (भवति) 1/1
·       तस्मात् [tasmāt] = therefore = तद् m. + हेतौ 5/1
·       योगी [yogī] = yogī = योगिन् m. + S.C to (त्वम्) 1/1
·       भव [bhava] = be = भू (1P) to be + लोट्/कर्तरि/II/1
·       अर्जुन [arjuna] = Arjuna! = अर्जुन (m.) + सम्बोधने 1/1


A yogī is considered superior to those who live a life of meditation, superior even to the scholoars, and superior to those who perfrom action. Therefore, Arjuna! Be a yogī.

Sentence 1:
A yogī (योगी 1/1) is considered (मतः 1/1) superior (अधिकः 1/1) to those who live a life of meditation (तपस्विभ्यः 5/3), superior (अधिकः 1/1) even (अपि 0) to the scholoars (ज्ञानिभ्यः 5/3), and ( 0) superior (अधिकः 1/1) to those who perfrom action (कर्मिभ्यः 5/3).

Sentence 2:
Therefore (तस्मात् 5/1), Arjuna! (अर्जुन S/1) Be (भव II/1) a yogī (योगी 1/1).


यस्मात् 5/1 एवम् 0 तस्मात् 5/1
तपस्विभ्यः 5/3 अधिकः 1/1 योगी 1/1, ज्ञानिभ्यः 5/3 अपि 0, ज्ञानम् 1/1 अत्र 0 शास्त्र-अर्थ-पाण्डित्यम् 1/1, तद्-वद्भ्यः 5/3 अपि 0 मतः 1/1 ज्ञातः 1/1 अधिकः 1/1 श्रेष्ठः 1/1 इति 0 कर्मिभ्यः 5/3, अग्निहोत्र-आदि 1/1 कर्म 1/1, तद्-वद्भ्यः 5/3 अधिकः 1/1 योगी 1/1 विशिष्टः 1/1 यस्मात् 5/1 तस्मात् 5/1 योगी 1/1 भव II/1 अर्जुन S/1

Monday, April 20, 2020

6th Chapter 45th Sloka


प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६.४५॥

prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ |
anekajanmasaṃsiddhastato yāti parāṃ gatim ||6.45||

प्रयत्नात् 5/1 यतमानः 1/1 तु 0 योगी 1/1 संशुद्धकिल्बिषः 1/1
अनेकजन्मसंसिद्धः 1/1 ततः 0 याति III/1 पराम् 2/1 गतिम् 2/1 ॥६.४५॥
           
·       प्रयत्नात् [prayatnāt] = by means of the will = प्रयत्न (m.) + हेतौ 5/1
·       यतमानः [yatamānaḥ] = one who makes an effort = यतमान m. + adj. to योगी 1/1
·       तु [tu] = whereas = अव्ययम्
·       योगी [yogī] = yogī = योगिन् m. + कर्तरि to याति 1/1
·       संशुद्धकिल्बिषः [saṃśuddhakilbiṣaḥ] = one who is cleansed of all impurities = संशुद्धकिल्बिष m. + adj. to योगी 1/1
संशुद्धानि किल्बिषाणि येन/यस्य सः संशुद्धकिल्बिषः । (113B/116B)
·       अनेकजन्मसंसिद्धः [anekajanmasaṃsiddhaḥ] = gathered in many births = अनेकजन्मसंसिद्ध m. + adj. to योगी 1/1
अनेकेषु जन्मसु संसिद्धः अनेकजन्मसंसिद्धः । (7T)
·       ततः [tataḥ] = then = अव्ययम्
·       याति [yāti] = gains = या (2P) to gain + लट्/कर्तरि/III/1
·       पराम् [parām] = ultimate =  परा f. + adj. to गतिम् 2/1
·       गतिम् [gatim] = end = गति (f.) + कर्मणि to याति 2/1


Whereas the yogī who makes an effort by means of the will is cleansed of all impurities gathered in many births (in the past). Then, he gains the ultimate end.

Sentence 1:
Whereas (तु 0) the yogī (योगी 1/1) who makes an effort (यतमानः 1/1) by means of the will (प्रयत्नात् 5/1) is cleansed of all impurities (संशुद्धकिल्बिषः 1/1) gathered in many births (in the past) (अनेकजन्मसंसिद्धः 1/1). Then (ततः 0), he gains (याति III/1) the ultimate (पराम् 2/1) end (गतिम् 2/1).


कुतः 0 0 योगित्वम् 1/1 श्रेयः 1/1 इति 0
प्रयत्नात् 5/1 यतमानः 1/1, अधिकम् 0 यतमानः 1/1 इत्यर्थः 1/1 तत्र 0 योगी 1/1 विद्वान् 1/1 संशुद्ध-किल्बिषः 1/1 विशुद्धकिल्बिषः 1/1 संशुद्धपापः 1/1 अनेक-जन्म-संसिद्धः 1/1 अनेकेषु 7/3 जन्मसु 7/3 किञ्चित् 0 किञ्चित् 0 संस्कारजातम् 2/1 उपचित्य 0 तेन 3/1 उपचितेन 3/1 अनेक-जन्म-कृतेन 3/1 संसिद्धः 1/1 अनेकजन्मसंसिद्धः 1/1 ततः 0 लब्ध-सम्यग्-दर्शनः 1/1 सन् 1/1 याति III/1 पराम् 2/1 प्रकृष्टाम् 2/1 गतिम् 2/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.