प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥३.२९॥
prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandān kṛtsnavinna vicālayet ||3.29||
प्रकृतेः 6/1 गुणसम्मूढाः 1/3 सज्जन्ते III/3 गुणकर्मसु 7/3 ।
तान् 2/3 अकृत्स्नविदः 2/3 मन्दान् 2/3 कृत्स्नवित् 1/1 न 0 विचालयेत् III/1 ॥३.२९॥
·
प्रकृतेः [prakṛteḥ] = of prakṛti = प्रकृति (f.) + सम्बन्धे to गुण 6/1
·
गुणसम्मूढाः [guṇasammūḍhāḥ] = deluded by the modifications = गुणसम्मूढ (m.) + कर्तरि to सज्जन्ते 1/3
·
सज्जन्ते [sajjante] = become bound = सस्ज् (1P) to be
attached + लट्/कर्तरि/III/3
o
स श् ज् + अ + ति 8.4.40
स्तोः श्चुना श्चुः ।
o
स ज् ज् + अ + ति 8.4.53
झलां जश् झशि ।
·
गुणकर्मसु [guṇakarmasu] = in the modifications of body-mind-sense-complex and
actions = गुणकर्मन्
(n.) + अधिकरणे to सज्जन्ते
7/3
o
गुणानां कर्माणि गुणकर्माणि (6T) ।
o
गुणाः कर्माणि च गुणकर्माणि (ID) ।
·
तान् [tān] = those = तद् (pron. m.) + adj. to अकृत्स्नविदः 2/3
·
न [na] = not = अव्ययम्
·
अकृत्स्नविदः
[akṛtsnavidaḥ] = who do not know the self = अकृत्स्नविद् (m.) + adj. to मन्दान् 2/3
o
कृत्स्नं वेत्ति कृत्स्नविद् (UT) ।
o
न कृत्स्नविद् अकृत्स्नविद् (NT) ।
·
मन्दान् [mandān] = who are not discriminative
= मन्द (m.) + कर्मणि to विचालयेत्
2/3
·
कृत्स्नवित् [kṛtsnavit] = the knower of the self = कृत्स्नविद् (m.) + 1/1
o
कृत्स्नं वेत्ति कृत्स्नविद् (UT) ।
कृत्स्न
+ अम् + विद् + क्विप्
·
न [na] = not = अव्ययम्
·
तु [tu] = whereas = अव्ययम्
·
विचालयेत् [vicālayet] = disturb = वि + चल् + णिच् to shake + विधिलिङ्/कर्तरि/III/1
Those who are deluded by the
modifications of the prakṛti become bound
in the modifications of body-mind-sense-complex and actions. One who knows the
self should not disturb those who do not know the self, who are not
discriminative.
Sentence 1:
प्रकृतेः 6/1 गुणसम्मूढाः 1/3 गुणकर्मसु 7/3 सज्जन्ते III/3 ।
Those who are deluded by the
modifications (गुणसम्मूढाः 1/3) of the
prakṛti (प्रकृतेः 6/1) become bound (सज्जन्ते III/3) in the modifications of
body-mind-sense-complex and actions (गुणकर्मसु 7/3).
Sentence 2:
कृत्स्नवित् 1/1 तान् 2/3 अकृत्स्नविदः 2/3 मन्दान् 2/3 न 0 विचालयेत् III/1 ॥३.२९॥
One who knows
the self (कृत्स्नवित् 1/1) should not (न 0) disturb (विचालयेत् III/1) those (तान् 2/3) who do not know the self (अकृत्स्नविदः 2/3), who are not discriminative (मन्दान् 2/3).
ये 1/3 पुनः 0 --
प्रकृतेः 6/1 गुणैः 3/3 सम्यक् 0 मूढाः 1/3 संमोहिताः 1/3 सन्तः 1/3 सज्जन्ते III/3 गुणानाम् 6/3 कर्मसु 7/3 गुणकर्मसु 7/3 “वयम् 1/3 कर्म 2/1 कुर्मः I/3 फलाय 4/1” इति 0।
तान् 2/3 कर्मसङ्गिनः 2/3 अकृत्स्नविदः 2/3 कर्मफलमात्रदर्शिनः 2/3 मन्दान् 2/3 मन्दप्रज्ञान् 2/3 कृत्स्नवित् 1/1 आत्मवित् 1/1 स्वयम् 0 न 0 विचालयेत् III/1।
बुद्धिभेदकरणम् 1/1 एव 0 चालनम् 1/1 तत् 2/1 न 0 कुर्यात् III/1 इत्यर्थः 1/1।।