अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९.२२ ॥
ananyāścintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham || 9.22 ||
अनन्याः 1/3 चिन्तयन्तः 1/3 माम् 2/1 ये 1/3 जनाः 1/3 पर्युपासते III/3 ।
तेषाम् 6/3 नित्याभियुक्तानाम् 6/3 योगक्षेमम् 2/1 वहामि I/1 अहम् 1/1 ॥ ९.२२ ॥
· अनन्याः [ananyāḥ] = those who are non-separate from me = अनन्य m. + adj. to जनाः 1/3
· चिन्तयन्तः [cintayantaḥ] = those who think (themselves) = चिन्तयत् m. + adj. to जनाः 1/3
· माम् [mām] = me = अस्मद् m. + कर्मणि to चिन्तयन्तः, पर्युपासते 2/1
· ये [ye] = those = यद् m. + adj. to जनाः 1/3
· जनाः [janāḥ] = people = जन (m.) + कर्तरि to पर्युपासते 1/3
· पर्युपासते [paryupāsate] = gain = परि + उप + आस् + लट्/कर्तरि/III/3
· तेषाम् [teṣām] = for them = तद् m. + adj. to नित्याभियुक्तानाम् 6/3
· नित्याभियुक्तानाम् [nityābhiyuktānām] = of those who are always one with me = नित्याभियुक्त m. + सम्बन्धे to योगक्षेमम् 6/3
· योगक्षेमम् [yogakṣemam] = what they want to acquire and protect = योगक्षेम (n.) + कर्मणि to वहामि 2/1
· वहामि [vahāmi] = take care = वह् (1U) to carry + लट्/कर्तरि/I/1
· अहम् [aham] = I = अस्मद् m. + कर्तरि to वहामि 1/1
Those people who (see themselves as) non-separate from me, recognising me, gain me. For those who are always one with me, I take care of what they want to acquire and protect.
Sentence 1:
ये 1/3 जनाः 1/3 अनन्याः 1/3 माम् 2/1 चिन्तयन्तः 1/3 पर्युपासते III/3 ।
Those (ये 1/3) people (जनाः 1/3) who (see themselves as) non-separate from me (अनन्याः 1/3), recognising (चिन्तयन्तः 1/3) me (माम् 2/1), gain me (पर्युपासते III/3).
Sentence 2:
अहम् 1/1 तेषाम् 6/3 नित्याभियुक्तानाम् 6/3 योगक्षेमम् 2/1 वहामि I/1 ॥ ९.२२ ॥
For those (तेषाम् 6/3) who are always one with me (नित्याभियुक्तानाम् 6/3), I (अहम् 1/1) take care of (वहामि I/1) what they want to acquire and protect (योगक्षेमम् 2/1).
ये पुनः निष्कामाः सम्यग्दर्शिनः —
अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तः मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्रापयामि अहम् ; ‘ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) ‘स च मम प्रियः’ (भ. गी. ७ । १७) यस्मात् , तस्मात् ते मम आत्मभूताः प्रियाश्च इति ॥
ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् । सत्यं वहत्येव ; किन्तु अयं विशेषः — अन्ये ये भक्ताः ते आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु न आत्मार्थं योगक्षेमम् ईहन्ते ; न हि ते जीविते मरणे वा आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः भगवानेव तेषां योगक्षेमं वहतीति ॥ २२ ॥