Showing posts with label 0125 1st Chapter 25th Sloka. Show all posts
Showing posts with label 0125 1st Chapter 25th Sloka. Show all posts

Thursday, November 6, 2014

1st Chapter 25th Sloka

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।

उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥१.२५॥

 

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |

uvāca pārtha paśyaitān samavetān kurūniti ||1.25||

 

भीष्मद्रोणप्रमुखतः 0 सर्वेषाम् 6/3 0 महीक्षिताम् 6/3

उवाच III/1 पार्थ S/1 पश्य II/1 एतान् 2/3 समवेतान् 2/3 कुरून् 2/3 इति 0 ॥१.२५॥

 

·       भीष्मद्रोणप्रमुखतः [bhīṣmadroṇapramukhataḥ] = facing Bhīṣma and Droṇa= अव्ययम्

o   भीष्मः च द्रोणः च भीष्मद्रोणौ ।  इतरेतरद्वन्द्वसमासः ।

o   भीष्मद्रोणाभ्यां प्रमुखम् । headed by Bhīṣma and Droṇa

o   भीष्मद्रोणप्रमुखे । in front of Bhīṣma and Droṇa

·       सर्वेषाम् [sarveṣām] = of all = सर्व (pron. m.) + adj. to महीक्षिताम् 6/3

·       [ca] = and = अव्ययम्

·       महीक्षिताम् [mahīkṣitām] = rulers = महीक्षित् (m.) + सम्बन्धे to [प्रमुखतः] 6/3

o   महीं क्षयति इति महीक्षित् ।

o   मही + क्षि (1P) to rule, govern + क्विप्

·       उवाच [uvāca] = [हृषीकेशः] said = वच् (2P) to say + लिट्/कर्तरि/III/1

·       पार्थ [pārtha] = O Arjuna! = पार्थ (m.) + सम्बोधने 1/1

·       पश्य [paśya] = see = दृश् (1P) to see + लोट्/कर्तरि/II/1

·       एतान् [etān] = these = एतद् (pron. m.) + adj. to कुरून्  2/3

·       समवेतान् [samavetān] = assembled = समवेत (m.) + adj. to कुरून्  2/3

o   सम् + अव + इण् to meet + क्त (कर्तरि) = समवेत

·       कुरून् [kurūn] = members of कुरु family = कुरु (m.) + कर्मणि of पश्य 2/3

·       इति [iti] = thus = अव्ययम्

 

… right in front of Bhīṣma, Droṇa and all the rulers and spoke thus: “Pārtha! Please look at these Kauravas who have gathered here.”

 

… right in front of Bhīṣma, Droṇa (भीष्मद्रोणप्रमुखतः 0) and ( 0) all (सर्वेषाम् 6/3) the rulers (महीक्षिताम् 6/3) and spoke (उवाच III/1) thus (इति 0): “Pārtha (पार्थ S/1)! Please look (पश्य II/1) at these (एतान् 2/3) Kauravas (कुरून् 2/3) who have gathered here (समवेतान् 2/3).”

 

Main Sentence (continued form the previous verse):

[हृषीकेशः 1/1] भीष्मद्रोणप्रमुखतः 0 सर्वेषाम् 6/3 च महीक्षिताम् 6/3 उवाच III/1 

Kṛṣṇa (हृषीकेशः 1/1) said (उवाच III/1) in front of Bhīṣma and Droṇa (भीष्मद्रोणप्रमुखतः 0) and () all (सर्वेषाम् 6/3) the rulers (महीक्षिताम् 6/3).

 

What he said is told in the quote indicated by “इति”:

पार्थ S/1 पश्य II/1 एतान् 2/3 समवेतान् 2/3 कुरून् 2/3 इति 0 ॥२५॥

O Arjuna! (पार्थ S/1) see (पश्य II/1) these (एतान् 2/3) family members of Kuru (कुरून् 2/3) assembled (समवेतान् 2/3) [in the battle field].

                                 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.