यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२.५२॥
yadā te mohakalilaṃ
buddhirvyatitariṣyati |
tadā gantāsi nirvedaṃ śrotavyasya
śrutasya ca ||2.52||
यदा 0 ते 6/1 मोहकलिलम् 2/1 बुद्धिः 1/1 व्यतितरिष्यति III/1 ।
तदा 0 गन्तासि II/1 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 च 0 ॥२.५२॥
·
यदा [yadā] = when = अव्ययम्
·
ते [te] =
your = युष्मद् (pron. m.) + 6/1
·
मोहकलिलम् [mohakalilam]
= the impurity of delusion = मोहकलिल (n.) + कर्मणि. to व्यतितरिष्यति 2/1
o
मोहः एव कलिलं मोहकलिलम् । कर्मधारयतत्पुरुषसमासः
·
बुद्धिः [buddhiḥ]
= intellect = बुद्धियुक्त (f.) + 1/1
·
व्यतितरिष्यति [vyatitariṣyati] = will cross = वि + अति + तॄ (1P) to cross + लृट्/कर्तरि/III/1
·
तदा [tadā] = then = अव्ययम्
·
गन्तासि [gantāsi] = you will gain = गम् (1P) to go + लुट्/कर्तरि/II/1
·
निर्वेदम् [nirvedam]
= dispassion = निर्वेद (m.) + कर्मणि.
to गन्तासि 2/1
·
श्रोतव्यस्य [śrotavyasya]
= what is yet to be heard = श्रोतव्य (n.) + 6/1
·
श्रुतस्य [śrutasya]
= what has already heard = श्रुत (n.) + 6/1
·
च [ca] = and = अव्ययम्
When your intellect crosses over the impurity of
delusion, then you shall gain a dispassion towards what has been heard and what
is yet to be heard.
यदा 0 ते 6/1 बुद्धिः 1/1 मोहकलिलम् 2/1 व्यतितरिष्यति
III/1 ।
तदा 0 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 च 0 गन्तासि II/1 ॥२.५२॥
Sentence 1 (यद्-clause):
यदा 0 ते 6/1 बुद्धिः 1/1 मोहकलिलम् 2/1 व्यतितरिष्यति
III/1 ।
When (यदा 0) your (ते 6/1) intellect
(बुद्धिः 1/1) crosses over (व्यतितरिष्यति III/1) the impurity of delusion (मोहकलिलम्
2/1),
Sentence 2 (तद्-clause):
तदा 0 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 च 0 गन्तासि II/1 ॥२.५२॥
Then (तदा 0) you shall gain (गन्तासि
II/1) a dispassion (निर्वेदम् 2/1) towards what has been heard (श्रुतस्य 6/1) and (च 0) what is yet to be heard (श्रोतव्यस्य 6/1).
योग-अनुष्ठान-जनित-सत्त्वशुद्ध-जा 1/1 बुद्धिः 1/1 कदा 0 प्राप्स्यते III/1 इत्युच्यते III/1 –
यदा 0 ते 6/1 मोहकलिलम् 2/1 बुद्धिः 1/1 व्यतितरिष्यति III/1 ।
तदा 0 गन्तासि II/1 निर्वेदम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 च 0 ॥२.५२॥
यदा 0 यस्मिन् 7/1 काले 7/1 ते 6/1 तव 6/1 मोहकलिलम् 2/1 मोह-आत्मकम् 2/1 अविवेकरूपम् 2/1 कालुष्यम् 2/1 येन 3/1 (मोहकलिलेन 3/1) आत्मानात्म-विवेक-बोधम् 2/1 कलुषीकृत्य 0 विषयम् 2/1 प्रति 0 अन्तःकरणम् 1/1 प्रवर्तते III/1, तत् 2/1 (मोहकलिलम्
2/1) तव 6/1 बुद्धिः 1/1 व्यतितरिष्यति III/1 व्यतिक्रमिष्यति III/1, अतिशुद्धभावम्
2/1 आपत्स्यते आङ् + पद् + लृट्/कर्तरि/III/1 इत्यर्थः 1/1 ।
तदा 0 तस्मिन् 7/1 काले 7/1 गन्तासि II/1 प्राप्स्यसि II/1 निर्वेदम् 2/1 वैराग्यम् 2/1 श्रोतव्यस्य 6/1 श्रुतस्य 6/1 च 0, तदा 0 श्रोतव्यम् 1/1 श्रुतम् 1/1 च 0 ते 6/1 निष्फलम् 1/1 प्रतिभाति III/1 इति 0 अभिप्रायः 1/1 ॥