यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३.२१॥
yadyadācarati śreṣṭhastattadevetaro
janaḥ |
sa yatpramāṇaṃ kurute
lokastadanuvartate ||3.21||
यत् 2/1 यत् 2/1 आचरति III/1 श्रेष्ठः 1/1 तत् 2/1 तत् 2/1 एव 0 इतरः 1/1 जनः 1/1 ।
सः 1/1 यत् 2/1 प्रमाणम् 2/1 कुरुते III/1 लोकः 1/1 तत् 2/1 अनुवर्तते III/1 ॥३.२१॥
·
यत् [yat] =
whatever = यद् (pron. n.)
+ कर्मणि to आचरति 2/1
·
यत् [yat] =
whatever = यद् (pron. n.)
+ कर्मणि to आचरति 2/1
·
आचरति [ācarati]
= does = आ + चर् to perform
+ लट्/कर्तरि/III/1
·
श्रेष्ठः [śreṣṭhaḥ]
= an important person = श्रेष्ठ (m.) + कर्तरि to आचरति 1/1
·
तत् [tat] =
that = तद् (pron. n.)
+ कर्मणि to [आचरति] 2/1
·
तत् [tat] =
that = तद् (pron. n.)
+ कर्मणि to [आचरति] 2/1
·
एव [eva] = alone = अव्ययम्
·
इतरः [itaraḥ]
= other = इतर (pron. m.) + adj. to जनः 1/1
·
जनः [itaraḥ]
= people = जन (m.) + कर्तरि to [आचरति] 1/1
·
सः [saḥ] =
that person = तद् (pron. m.)
+ कर्तरि to कुरुते 1/1
·
यत् [yat] =
that which = यद् (pron. n.)
+ adj. to प्रमाणम् 2/1
·
प्रमाणम् [pramāṇam]
= proper example = प्रमाण (n.) + कर्मणि to कुरुते 2/1
·
कुरुते [kurute]
= sets = कृ to do + लट्/कर्तरि/III/1
·
लोकः [lokaḥ] =
people = लोक (m.) + कर्तरि to अनुवर्तते 1/1
·
तत् [tat] =
that (proper example) = तद् (pron. n.) + कर्मणि to अनुवर्तते
2/1
·
अनुवर्तते [anuvartate]
= follow = अनु + वृत् to follow + लट्/कर्तरि/III/1
Whatever an important person does, that
alone the other people do. Whatever that person sets as proper, the world of
people follows.
Sentence 1:
यत् 2/1 यत् 2/1 श्रेष्ठः 1/1 आचरति III/1 तत् 2/1 तत् 2/1 एव 0 इतरः 1/1 जनः 1/1 [आचरति III/1]।
Whatever (यत्
2/1 यत् 2/1) an important person (श्रेष्ठः 1/1) does (आचरति
III/1), that (तत् 2/1 तत्
2/1) alone (एव 0) the other (इतरः 1/1) people (जनः 1/1)
do [आचरति III/1].
Sentence 2:
सः 1/1 यत् 2/1 प्रमाणम् 2/1 कुरुते III/1 लोकः 1/1 तत् 2/1 अनुवर्तते III/1 ॥३.२१॥
Whatever (यत्
2/1) that person (सः 1/1) sets (कुरुते III/1) as proper (प्रमाणम्
2/1), the world of people (लोकः 1/1)
follows (अनुवर्तते III/1) that (तत्
2/1).
लोक-संग्रहः 1/1 किमर्थम् 0 कर्तव्यः 1/1 इत्युच्यते III/1 --
यद्यत् 2/1 कर्म 2/1 आचरति III/1 करोति III/1 श्रेष्ठः 1/1 प्रधानः 1/1 तत्तत् 2/1 एव 0 कर्म 2/1 आचरति III/1 इतरः 1/1 अन्यः 1/1 जनः 1/1 तद् 2/1 अनुगतः 1/1। किञ्च 0 सः 1/1 श्रेष्ठः 1/1 यत् 2/1 प्रमाणम् 2/1 कुरुते III/1 लौकिकम् 2/1 वैदिकम् 2/1 वा 0 लोकः 1/1 तत् 2/1 अनुवर्तते III/1 तत् 2/1 एव 0 प्रमाणीकरोति III/1 इत्यर्थः 1/1॥