Showing posts with label 0214 2nd Chapter 14th Sloka. Show all posts
Showing posts with label 0214 2nd Chapter 14th Sloka. Show all posts

Friday, February 13, 2015

2nd Chapter 14th Sloka

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२.१४॥

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |

āgamāpāyino'nityāstāṃstitikṣasva bhārata ||2.14||

 

मात्रास्पर्शाः 1/3 तु 0 कौन्तेय S/1 शीतोष्णसुखदुःखदाः 1/3

आगमापायिनः 1/3 अनित्याः 1/3 तान् 2/3 तितिक्षस्व II/1 भारत S/1 ॥२.१४॥

 

·       मात्रास्पर्शाः [mātrāsparśāḥ] = the contacts of the sense organs with the sensory world = मात्रास्पर्श (m.) + 1/3

o   मात्राः (sense organs) च स्पर्शाः (contacts) च मात्रास्पर्शाः । इतरेतरद्वन्द्वसमासः

·       तु [tu] = indeed; = अव्ययम्

·       कौन्तेय [kaunteya] = O! Son of Kuntī (Arjuna) = कौन्तेय (m.) + सम्बोधने 1/1

·       शीतोष्णसुखदुःखदाः [śītoṣṇasukhaduḥkhadāḥ] = which give rise to cold and heat, pleasure and pain = शीतोष्णसुखदुःखद (m.) + 1/3

o   शीतं च ऊष्णं च, सुखं च दुःखं च शीतोष्णसुखदुःखानि । इतरेतरद्वन्द्वसमासः

o   शीतोष्णसुखदुःखानि ददाति शीतोष्णसुखदुःखदः । उपपदतत्पुरुषसमासः

o   3.2.3 आतोऽनुपसर्गे । ~ कः

·       आगमापायिनः [āgamāpāyinaḥ] = which are of the nature of coming and going = आगमापयिन् (m.) + 1/3

·       अनित्याः [anityāḥ] = not constant = अनित्य (m.) + 1/3

·       तान् [tān] = them = तद् (pron. m.) + कर्मणि to तितिक्षस्व 2/3

·       तितिक्षस्व [titikṣasva] = endure = तितिक्ष to endure + लोट्/कर्तरि/II/1

o   तिज् + सन्                          3.1.5 गुप्-तिज्-किद्भ्यः सन् ।

= ति + तिज् +     6.1.9 सन्यङोः ।

= ति + तिग् +     8.2.30 चोः कुः ।

= ति + तिग् +      8.3.59 आदेशप्रत्यययोः ।

= ति + तिक् +      8.4.55 खरि च ।

= तितिक्ष                             3.1.32 सनाद्यन्ता धातवः ।

·       भारत [bhārata] = O! Descendnat of Bharata (Arjuna) = भारत (m.) + सम्बोधने 1/1

 

 

Sentence 1:

कौन्तेय S/1 मात्रास्पर्शाः 1/3 तु 0 शीतोष्णसुखदुःखदाः 1/3 आगमापायिनः 1/3 अनित्याः 1/3

O! Son of Kuntī (कौन्तेय S/1)! The contacts of the sense organs with the sensory world (मात्रास्पर्शाः 1/3), which give rise to cold and heat, pleasure and pain (शीतोष्णसुखदुःखदाः 1/3), which are of the nature of coming and going (आगमापायिनः 1/3) are indeed (तु 0) not constant (अनित्याः 1/3).

 

Sentence 2:

तान् 2/3 तितिक्षस्व II/1 भारत S/1 ॥२.१४॥

Endure (तितिक्षस्व II/1) them (तान् 2/3), O! Descendnat of Bharata (भारत S/1)!

 

यद्यपि 0 आत्म-विनाश-निमित्तः 1/1 मोहः 1/1 0 सम्भवति III/1 नित्यः 1/1 आत्मा 1/1 इति 0 विजानतः 6/1, तथापि 0 शीत-उष्ण-सुख-दुःख-प्राप्ति-निमित्तः 1/1 मोहः 1/1 लौकिकः 1/1 दृश्यते III/1, सुख-वियोग-निमित्तः 1/1 मोहः 1/1 दुःख-संयोग-निमित्तः 1/1 0 शोकः 1/1 । इत्येतत् 2/1 अर्जुनस्य 6/1 वचनम् 2/1 आशङ्क्य 0 भगवान् 1/1 आह III/1

मात्राः 1/3 आभिः 3/3 (मात्राभिः) मीयन्ते III/3 शब्द-आदयः 1/3 इति 0 श्रोत्र-आदीनि 1/3 इन्द्रियाणि 1/3 । मात्राणाम् 6/3 स्पर्शाः 1/3 (मात्रास्पर्शाः 1/3) शब्द-आदिभिः 3/3 संयोगाः 1/3 । ते 1/3 शीतोष्णसुखदुःखदाः 1/3 शीतम् 2/1 उष्णम् 2/1 सुखम् 2/1 दुःखम् 2/1 0 प्रयच्छन्ति III/3 इति 0 । अथवा 0 स्पृश्यन्ते III/3 इति 0 स्पर्शाः 1/3 विषयाः 1/3 शब्द-आदयः 1/3 । मात्राः 1/3 0 स्पर्शाः 1/3 0 शीतोष्णसुखदुःखदाः 1/3 । शीतम् 1/1 कदाचित् 0 सुखम् 1/1 कदाचित् 0 दुःखम् 1/1 । तथा 0 उष्णम् 1/1 अपि 0 अनियत-स्वरूपम् 1/1। सुख-दुःखे 1/2 पुनः 0 नियत-रूपे 1/2 यतः 0 0 व्यभिचरतः III/2 । अतः 0 ताभ्याम् 5/2 पृथक् 0 शीतोष्णयोः 6/2 ग्रहणम् 1/1 । यस्मात् 5/1 ते 1/3 मात्रास्पर्शादयः 1/3 आगमापायिनः 1/3 आगम-अपाय-शीलाः 1/3 तस्मात् 5/1 अनित्याः 1/3 । अतः 0 तान् 2/3 शीतोष्णादीन् 2/3 तितिक्षस्व II/1 प्रसहस्व II/1। तेषु 7/3 हर्षम् 2/1 विषादम् 2/1 वा 0 मा 0 कार्षीः II/1 इत्यर्थः 1/1 ॥ १४ ॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.