Showing posts with label 0520 5th Chapter 20th Sloka. Show all posts
Showing posts with label 0520 5th Chapter 20th Sloka. Show all posts

Monday, April 18, 2016

5th Chapter 20th Sloka

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥५.२०॥

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam |
sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ||5.20||


0 प्रहृष्येत् III/1 प्रियम् 2/1 प्राप्य 0 0 उद्विजेत् III/1 प्राप्य 0 0 अप्रियम् 2/1
स्थिरबुद्धिः 1/1 असम्मूढः 1/1 ब्रह्मवित् 1/1 ब्रह्मणि 7/1 स्थितः 1/1 ॥५.२०॥


·         [na] = not = अव्ययम्
·         प्रहृष्येत् [prahṛṣyet] = would rejoice = प्र + हृष् (4P) to be delighted + विधिलिङ्/कर्तरि/III/1
·         प्रियम् [priyam] = that which is desirable = प्रिय (n.) + कर्म to प्राप्य 2/1
·         प्राप्य [prāpya] = having gained = अव्ययम्
o   प्र + आप् + ल्यप्
·         [na] = not = अव्ययम्
·         उद्विजेत् [udvijet] = would resent = उद् + हृष् (6P) to be grieved + विधिलिङ्/कर्तरि/ III/1
·         प्राप्य [prāpya] = having gained = अव्ययम्
o   प्र + आप् + ल्यप्
·         [ca] = and = अव्ययम्
·         अप्रियम् [apriyam] = that which is not desirable = अप्रिय (n.) + कर्म to प्राप्य 2/1
·         स्थिरबुद्धिः [sthirabuddhiḥ] = one whose knowledge is firm = स्थिरबुद्धि (m.) + adjective to ब्रह्मवित् 1/1
o   स्थिरा बुद्धिः यस्य सः स्थिरबुद्धिः (116B)
·         असम्मूढः [asammhūḍhaḥ] = one who is free from delusion = असम्मूढः (m.) + adjective to ब्रह्मवित् 1/1
o   न सम्मूढः असम्मूढः (NT) ।
·         ब्रह्मवित् [brahmavit] = one who knows Brahman = ब्रह्मविद् (m.) + कर्तरि to (भवति) 1/1
·         ब्रह्मणि [brahmaṇi] = in Brahman = ब्रह्मन् (n.) + अधिकरणे to स्थितः 7/1
·         स्थितः [sthitaḥ] = established = स्थित (m.) + complement of ब्रह्मवित् 1/1
o   ष्ठा गतिनिवृत्तौ (1P) to stay + क्त (कर्तरि)


The one who knows Brahman, who is established in Brahman, whose knowledge is firm, and who is free from delusion, should (does) not rejoice over gaining that which is desirable and should (does) not resent gaining that which is undesirable.

Sentence 1:
ब्रह्मवित् 1/1 ब्रह्मणि 7/1 स्थितः 1/1 स्थिरबुद्धिः 1/1 असम्मूढः 1/1 प्रियम् 2/1 प्राप्य 0 0 प्रहृष्येत् III/1 अप्रियम् 2/1 0 प्राप्य 0 0 उद्विजेत् III/1 ॥५.२०॥
The one who knows Brahman (ब्रह्मवित् 1/1), who is established (स्थितः 1/1) in Brahman (ब्रह्मणि 7/1), whose knowledge is firm (स्थिरबुद्धिः 1/1), and who is free from delusion (असम्मूढः 1/1), should (does) not ( 0) rejoice (प्रहृष्येत् III/1) over gaining (प्राप्य 0) that which is desirable (प्रियम् 2/1) and ( 0) should (does) not ( 0) resent (उद्विजेत् III/1) gaining (प्राप्य 0) that which is undesirable (अप्रियम् 2/1).



यस्मात् 5/1 निर्दोषम् 1/1 समम् 1/1 ब्रह्म 1/1 आत्मा 1/1, तस्मात् 5/1 0 प्रहृष्येत् III/1 प्रहर्षम् 2/1 0 कुर्यात् III/1 प्रियम् 2/1 इष्टम् 2/1 प्राप्य 0 लब्ध्वा 0 0 उद्विजेत् III/1 प्राप्य 0 0 अप्रियम् 2/1 अनिष्टम् 2/1 लब्ध्वा 0 देह-मात्र-आत्म-दर्शिनाम् 6/3 हि 0 प्रिय-अप्रिय-प्राप्ती 1/2 हर्ष-विषाद-विषये 1/2, 0 केवल-आत्म-दर्शिनः 6/1, तस्य 6/1 प्रिय-अप्रिय-प्राप्ति-असंभवात् 5/1 किञ्च 0 “सर्वभूतेषु 7/3 एकः 1/1 समः 1/1 निर्दोषः 1/1 आत्मा 1/1 इति 0 स्थिरा 1/1 निर्विचिकित्सा 1/1 बुद्धिः 1/1 यस्य 6/1 सः 1/1 स्थिरबुद्धिः 1/1 असम्मूढः 1/1 संमोह-वर्जितः 1/1 0 स्यात् III/1 यथोक्त-ब्रह्मवित् 1/1 ब्रह्मणि 7/1 स्थितः 1/1, अकर्मकृत् 1/1 सर्व-कर्म-संन्यासी 1/1 इत्यर्थः 1/1॥५.२०॥


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.