धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujit kuntibhojaśca śaibyaśca narapuṅgavaḥ ||1-5||
धृष्टकेतुः 1/1 चेकितानः 1/1 काशिराजः 1/1 च 0 वीर्यवान् 1/1 ।
पुरुजित् 1/1 कुन्तिभोजः 1/1 च 0 शैब्यः 1/1 च 0 नरपुङ्गवः 1/1 ॥१-५॥
· धृष्टकेतुः [dhṛṣṭaketuḥ] = Dhṛṣṭaketu = धृष्टकेतु (m.) + 1/1
· चेकितानः [cekitānaḥ] = Cekitāna= चेकितान (m.) + 1/1
· काशिराजः [kāśirājaḥ] = the king of Kāśi (Abhibhū by name)= काशिराज (m.) + 1/1
· च [ca] = and = अव्ययम्
· वीर्यवान् [vīryavān] = valiant = वीर्यवत् (m.) + 1/1
o वीर्यम् (valor) अस्य/अस्मिन् अस्ति इति वीर्यवान् । मतुँप्
· पुरुजित् [purujit] = Purujit = पुरुजित् (m.) + 1/1
o पुरु + जि (1P) to conquer + क्विप्
· कुन्तिभोजः [kuntibhojaḥ] = Kuntibhojaḥ = कुन्तिभोज (m.) + 1/1
· च [ca] = and = अव्ययम्
· शैब्यः [śaibyaḥ] = Śaibya = शैब्य (m.) + 1/1
· च [ca] = and = अव्ययम्
· नरपुङ्गवः [narapuṅgavaḥ] = the most exalted among men = नरपुङ्गव (m.) + 1/1
॥ १-५॥
Dhṛṣṭaketu (धृष्टकेतुः 1/1), Cekitāna (चेकितानः 1/1), the valiant (वीर्यवान् 1/1) king of Kāśi (काशिराजः 1/1 च 0), Purujit (पुरुजित् 1/1), Kuntibhoja (कुन्तिभोजः 1/1 च 0) and Śaibya (शैब्यः 1/1 च 0), the most exalted among men (नरपुङ्गवः 1/1);