Showing posts with label 0268 2nd Chapter 68th Sloka. Show all posts
Showing posts with label 0268 2nd Chapter 68th Sloka. Show all posts

Wednesday, November 11, 2015

2nd Chapter 68th Sloka

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२.६८॥

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2.68||

तस्मात् 5/1 यस्य 6/1 महाबहो 8/1 निगृहीतानि 1/3 सर्वशः 0
इन्द्रियाणि 1/3 इन्द्रियार्थेभ्यः 5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.६८॥

·         तस्मात् [tasmāt] = therefore = तद् (pron. n.) + 5/1
·         यस्य [yasya] = whose = यद् (pron. m.) + 6/1
·         महाबहो [mahābaho] = O! Mighty armed Arjuna! = महाबहु (m.) + सम्बोधने 1/1
o   महान्तौ बाहू यस्य सः महाबाहुः । (116B)
·         निगृहीतानि [nigṛhītāni] = withdrawn = निगृहीत (n.) +  1/3
·         सर्वशः [sarvaśaḥ] = completely = अव्ययम्
o   सर्व + शस्
·         इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय (n.) +  1/3
·         इन्द्रियार्थेभ्यः [indriyārthebhyaḥ] = from sense objects= इन्द्रियार्थ (m.) +  5/3
o   इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तेभ्यः
·         तस्य [tasya] = his = तद् (pron. m.) + 6/1
·         प्रज्ञा [prajñā] = knowledge  = प्रज्ञा (f.) +  1/1
·         प्रतिष्ठिता [pratiṣṭhitā] = well-established= प्रतिष्ठिता (f.) +  1/1
o   प्रति + स्था to abide + क्त + टाप्
o   ष्ठा गतिनिवृत्तौ
स्ठा       6.1.64 धात्वादेः षः सः ।
स्था       निमित्तापाये नैमित्तास्याप्यपायः ।
स्था + क्त            3.2.102 निष्ठा । ~ भूते
स्थ् इ +            7.4.40 द्यतिस्यतिमास्थामित् ति किति ।
स्थित + टाप्       4.1.4 अजाद्यतष्टाप् । ~ स्त्रियाम्
प्रति + स्थिता      2.2.18 कुगतिप्रादयः । ~ तत्पुरुषः समासः
प्रति + ष् थिता     8.3.65 उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभति-स्थासेनयसेधसिचसञ्जस्वञ्जाम् । ~ अपदान्तस्य मूर्धन्यः सः इण्कोः
प्रति + ष्ठिता        8.4.41 ष्टुना ष्टुः । ~ स्तोः

Therefore, Oh! Mighty armed Arjuna, the knowledge of one whose senses are completely withdrawn from their objects is steady.


Sentence 1:
महाबहो 8/1 तस्मात् 5/1 यस्य 6/1 इन्द्रियाणि 1/3 इन्द्रियार्थेभ्यः 5/3 सर्वशः 0 निगृहीतानि 1/3
तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.६८॥
Therefore (तस्मात् 5/1), Oh! Mighty armed Arjuna (महाबहो 8/1), the knowledge (प्रज्ञा 1/1) of one (तस्य 6/1) whose (यस्य 6/1) senses (इन्द्रियाणि 1/3) are completely (सर्वशः 0) withdrawn (निगृहीतानि 1/3) from their objects (इन्द्रियार्थेभ्यः 5/3) is steady (प्रतिष्ठिता 1/1).

'यततो हि' इति 0 उपन्यस्तस्य 6/1 अर्थस्य 6/1 अनेकधा 0 उपपत्तिम् 2/1 उक्त्वा 0 तम् 2/1 च अर्थम् 2/1 उपपाद्य 0 (भगवान् 1/1) उपसंहरति III/1 --
तस्मात् 5/1 यस्य 6/1 महाबहो 8/1 निगृहीतानि 1/3 सर्वशः 0
इन्द्रियाणि 1/3 इन्द्रियार्थेभ्यः 5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.६८॥
 (2.68) –
इन्द्रियाणाम् 6/3 प्रवृत्तौ 7/1 दोषः 1/1 उपपादितः 1/1 यस्मात् 5/1, तस्मात् 5/1 यस्य 6/1 यतेः 6/1 हे महाबाहो 8/1, निगृहीतानि 2/3 सर्वशः 0 सर्वप्रकारैः 3/3 मानसादिभेदैः 3/3 इन्द्रियाणि 2/3 इन्द्रियार्थेभ्यः 5/3 शब्दादिभ्यः 5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ।।
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.