तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२.६८॥
tasmādyasya mahābāho nigṛhītāni
sarvaśaḥ |
indriyāṇīndriyārthebhyastasya
prajñā pratiṣṭhitā ||2.68||
तस्मात् 5/1 यस्य 6/1 महाबहो
8/1 निगृहीतानि 1/3 सर्वशः 0 ।
इन्द्रियाणि 1/3 इन्द्रियार्थेभ्यः
5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.६८॥
·
तस्मात् [tasmāt]
= therefore = तद् (pron. n.) + 5/1
·
यस्य [yasya] = whose = यद् (pron. m.)
+ 6/1
·
महाबहो [mahābaho]
= O! Mighty armed Arjuna! = महाबहु (m.) + सम्बोधने 1/1
o
महान्तौ बाहू
यस्य सः महाबाहुः । (116B)
·
निगृहीतानि [nigṛhītāni]
= withdrawn = निगृहीत (n.) + 1/3
·
सर्वशः [sarvaśaḥ]
= completely = अव्ययम्
o
सर्व + शस्
·
इन्द्रियाणि [indriyāṇi]
= sense organs = इन्द्रिय (n.) + 1/3
·
इन्द्रियार्थेभ्यः
[indriyārthebhyaḥ] = from sense objects= इन्द्रियार्थ (m.) + 5/3
o
इन्द्रियाणाम् अर्थाः इन्द्रियार्थाः (6T), तेभ्यः
·
तस्य [tasya] =
his = तद् (pron. m.) + 6/1
·
प्रज्ञा [prajñā]
= knowledge = प्रज्ञा (f.) + 1/1
·
प्रतिष्ठिता [pratiṣṭhitā]
= well-established= प्रतिष्ठिता (f.) + 1/1
o
प्रति + स्था to abide + क्त + टाप्
o
ष्ठा गतिनिवृत्तौ
स्ठा 6.1.64 धात्वादेः षः सः ।
स्था निमित्तापाये नैमित्तास्याप्यपायः
।
स्था + क्त 3.2.102 निष्ठा । ~ भूते
स्थ्
इ + त 7.4.40
द्यतिस्यतिमास्थामित् ति किति ।
स्थित + टाप् 4.1.4 अजाद्यतष्टाप् । ~ स्त्रियाम्
प्रति + स्थिता 2.2.18 कुगतिप्रादयः । ~ तत्पुरुषः समासः
प्रति + ष् थिता 8.3.65 उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभति-स्थासेनयसेधसिचसञ्जस्वञ्जाम्
। ~ अपदान्तस्य मूर्धन्यः सः इण्कोः
प्रति + ष्ठिता 8.4.41 ष्टुना ष्टुः । ~ स्तोः
Therefore, Oh! Mighty armed Arjuna, the knowledge of one
whose senses are completely withdrawn from their objects is steady.
Sentence 1:
महाबहो 8/1 तस्मात्
5/1 यस्य 6/1 इन्द्रियाणि 1/3
इन्द्रियार्थेभ्यः 5/3 सर्वशः 0 निगृहीतानि 1/3 ।
तस्य 6/1 प्रज्ञा
1/1 प्रतिष्ठिता 1/1 ॥२.६८॥
Therefore (तस्मात्
5/1), Oh! Mighty armed Arjuna
(महाबहो 8/1), the knowledge (प्रज्ञा 1/1) of one
(तस्य 6/1) whose (यस्य 6/1) senses
(इन्द्रियाणि 1/3) are completely (सर्वशः 0)
withdrawn (निगृहीतानि 1/3) from their objects (इन्द्रियार्थेभ्यः 5/3) is steady (प्रतिष्ठिता 1/1).
'यततो हि' इति 0 उपन्यस्तस्य 6/1 अर्थस्य
6/1 अनेकधा 0 उपपत्तिम् 2/1 उक्त्वा 0 तम् 2/1 च अर्थम् 2/1 उपपाद्य 0 (भगवान् 1/1) उपसंहरति III/1 --
तस्मात् 5/1 यस्य 6/1 महाबहो
8/1 निगृहीतानि 1/3 सर्वशः 0 ।
इन्द्रियाणि 1/3 इन्द्रियार्थेभ्यः
5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ॥२.६८॥
(2.68) –
इन्द्रियाणाम् 6/3 प्रवृत्तौ 7/1 दोषः 1/1 उपपादितः 1/1 यस्मात् 5/1, तस्मात् 5/1 यस्य 6/1 यतेः 6/1 हे महाबाहो 8/1, निगृहीतानि 2/3 सर्वशः 0 सर्वप्रकारैः
3/3 मानसादिभेदैः 3/3 इन्द्रियाणि 2/3 इन्द्रियार्थेभ्यः 5/3 शब्दादिभ्यः 5/3 तस्य 6/1 प्रज्ञा 1/1 प्रतिष्ठिता 1/1 ।।