Showing posts with label 0328 3rd Chapter 28th Sloka. Show all posts
Showing posts with label 0328 3rd Chapter 28th Sloka. Show all posts

Wednesday, December 16, 2015

3rd Chapter 28th Sloka

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३.२८॥

tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate ||3.28||

तत्त्ववित् 1/1 तु 0 महाबाहो 8/1 गुणकर्मविभागयोः 6/2
गुणाः 1/3 गुणेषु 7/3 वर्तन्ते III/3 इति 0 मत्वा 0 0 सज्जते III/1 ॥३.२८॥


·         तत्त्ववित् [tattvavit] = the knower of the truth = तत्त्वविद् (m.) + 1/1
o   तत्त्वं वेत्ति इति तत्त्ववित् (UT)
तत्त्व + अम् + विद् + क्विप्
·         तु [tu] = whereas = अव्ययम्
·         महाबाहो [mahābāho] = Oh! The one who has great arms = महाबाहु (m.) + सम्बोधने 1/1
·         गुणकर्मविभागयोः [guṇakarmavibhāgayoḥ] = of the distinction between body-mind-sense-complex and action = गुणकर्मविभाग (m.) + कर्मणि to तत्त्ववित् 6/2
·         गुणाः [guṇāḥ] = the senses, mind, and organs of action = गुण (m.) + कर्तरि to वर्तन्ते 1/3
·         गुणेषु [guṇeṣu] = with reference to their respective objects = गुण (m.) + अधिकरणे to वर्तन्ते 7/3
·         वर्तन्ते [vartante] = engage themselves = वृत् (1A) to engage + लट्/कर्तरि/III/3
·         इति [iti] = thus = अव्ययम्
·         मत्वा [matvā] = knowing = अव्ययम्
·         [na] = not = अव्ययम्
·         सज्जते [sajjate] = is bound = सस्ज् (1P) to be attached + लट्/कर्तरि/III/1
o   स श् ज् + + ति           8.4.40 स्तोः श्चुना श्चुः ।
o   स ज् ज् + + ति           8.4.53 झलां जश् झशि ।


Whereas, Oh! Arjuna, the knower of the truth, knowing the distinction between body-mind-sense-complex and action, knowing that the senses, mind, and organs of action engage themselves with reference to their respective objects alone is not bound.


Sentence 1:
महाबाहो 8/1 तु 0 गुणकर्मविभागयोः 6/2 तत्त्ववित् 1/1 गुणाः 1/3 गुणेषु 7/3 वर्तन्ते III/3 इति 0 मत्वा 0 0 सज्जते III/1 ॥३.२८॥
Whereas (तु 0), Oh! Arjuna (महाबाहो 8/1), the knower of the truth (तत्त्ववित् 1/1), knowing the distinction between body-mind-sense-complex and action (गुणकर्मविभागयोः 6/2), knowing (इति 0 मत्वा 0) that the senses, mind, and organs of action (गुणाः 1/3) engage themselves (वर्तन्ते III/3) with reference to their respective objects alone (गुणेषु 7/3) is not bound ( 0 सज्जते III/1).



यः 1/1 पुनः 0 विद्वान् 1/1 --
तत्त्ववित् 1/1 तु 0 महाबाहो 8/1 कस्य 6/1 तत्त्ववित् 1/1? गुण-कर्म-विभागयोः 6/2 गुण-विभागस्य 6/1 कर्म-विभागस्य 6/1 0 तत्त्ववित् 1/1 इत्यर्थः 1/1 गुणाः 1/3 करण-आत्मकाः 1/3 गुणेषु 7/3 विषयात्मकेषु 7/3 वर्तन्ते III/3 0 आत्मा 1/1 इति 0 मत्वा 0 0 सज्जते III/1 सक्तिम् 2/1 0 करोति III/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.