Showing posts with label 0337 3rd Chapter 37th Sloka. Show all posts
Showing posts with label 0337 3rd Chapter 37th Sloka. Show all posts

Sunday, January 3, 2016

3rd Chapter 37th Sloka

श्रीभगवान् उवाच ।
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३.३७॥

śrībhagavān uvāca |
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3.37||

श्रीभगवान् 1/1 उवाच III/1
कामः 1/1 एषः 1/1 क्रोधः 1/1 एषः 1/1 रजोगुणसमुद्भवः 1/1
महाशनः 1/1 महापाप्मा 1/1 विद्धि II/1 एनम् 2/1 इह 0 वैरिणम् 2/1 ॥३.३७॥


·         श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1
o   श्रिया सहित भगवान् श्रीभगवान् ।
o   भगः अस्य अस्ति इति भगवान् ।
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1
·         कामः [kāmaḥ] = desire = काम (m.) + 1/1
·         एषः [eṣaḥ] = this = एतद् (pron. m.) + 1/1
·         क्रोधः [krodhaḥ] = anger = क्रोध (m.) + 1/1
·         एषः [eṣaḥ] = this = एतद् (pron. m.) + 1/1
·         रजोगुणसमुद्भवः [rajoguṇasamudbhavaḥ] = rajas and its guṇa are the cause for which = रजोगुणसमुद्भव (m.) + 1/1
o   रजः च तद्गुणः च रजोगुणः (KT)
o   रजोगुणः समुद्भवः यस्य सः रजोगुणसमुद्भवः (116B)
·         महाशनः [mahāśanaḥ] = a glutton = महाशन (m.) + adj. to काम 1/1
o   महत् आशनम् यस्य सः महाशनः (116B)
6.3.46 आन्महतः समानाधिकरणजातीययोः ।
·         महापाप्मा [mahāpāpmā] = a great sinner = महापाप्मन् (m.) + 1/1   
·         विद्धि [viddhi] = know = विद् (2P) to know + लोट्/कर्तरि/II/1
·         एनम् [enam] = this = एतद् (pron. m.) + कर्मणि to विद्धि 2/1
o   अन्वादेश of एतत् = काम and क्रोध
·         इह [iha] = here = अव्ययम्
·         वैरिणम् [vairiṇam] = enemy = वैरिन् (m.) + objective complement to एनम् 2/1


Śrī Bhagavān said:
This desire, this anger, born of the guṇa rajas is a glutton and a great sinner. Know this to be the enemy here in this world.

Sentence 1:
श्रीभगवान् 1/1 उवाच III/1
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

Sentence 2:
एषः 1/1 कामः 1/1 एषः 1/1 क्रोधः 1/1 रजोगुणसमुद्भवः 1/1 महाशनः 1/1 महापाप्मा 1/1
This (एषः 1/1) desire (कामः 1/1), this (एषः 1/1) anger (क्रोधः 1/1), born of the guṇa rajas (रजोगुणसमुद्भवः 1/1) is a glutton (महाशनः 1/1) and a great sinner (महापाप्मा 1/1).

Sentence 3:
एनम् 2/1 इह 0 वैरिणम् 2/1 विद्धि II/1 ॥३.३७॥
Know (विद्धि II/1) this (एनम् 2/1) to be the enemy (वैरिणम् 2/1) here in this world (इह 0).



शृणु II/1 त्वम् 1/1 तम् 2/1 वैरिणम् 2/1 सर्व-अनर्थ-करम् 2/1, यम् 2/1 त्वम् 1/1 पृच्छसि II/1 इति 0 भगवान् 1/1 उवाच III/1 --
 ऐश्वर्यस्य 6/1 समग्रस्य 6/1 धर्मस्य 6/1 यशसः 6/1 श्रियः 6/1 वैराग्यस्य 6/1 अथ 0 मोक्षस्य 6/1 षण्णाम् 6/3 भगः 1/1 इति 0 ईरणा 1/1 (उक्तिः)” (विष्णु-पु. 6574) ऐश्वर्य-आदि-षट्कम् 1/1 यस्मिन् 7/1 वासुदेवे 7/1 नित्यम् 0 प्रतिबद्धत्वेन 3/1 सामस्त्येन 3/1 0 वर्तते III/1, “उत्पत्तिम् 2/1 प्रलयम् 2/1 0 एव 0 भूतानाम् 6/3 आगतिम् 2/1 गतिम् 2/1 वेत्ति III/1 विद्याम् 2/1 अविद्याम् 2/1 0 सः 1/1 वाच्यः 1/1 भगवान् 1/1 इति 0(विष्णु-पु. 6578) उत्पत्त्यादि-विषयम्  1/1 0 विज्ञानम् 1/1 यस्य 6/1 सः 1/1 वासुदेवः 1/1 वाच्यः 1/1 भगवान् 1/1 इति 0
कामः 1/1 एषः 1/1 सर्व-लोक-शत्रुः 1/1 यन्निमित्ता 1/1 सर्वानर्थ-प्राप्तिः 1/1 प्राणिनाम् 6/3
सः 1/1 एषः 1/1 कामः 1/1 प्रतिहतः 1/1 केनचित् 0 क्रोधत्वेन 3/1 परिणमते III/1
अतः 0 क्रोधः 1/1 अपि 0 एषः 1/1 एव 0 रजोगुण-समुद्भवः 1/1 [रजः 1/1 0 तत् 1/1 गुणः 1/1 रजोगुणः (KT) 1/1 सः 1/1 समुद्भवः 1/1 यस्य 6/1 सः 1/1 कामः 1/1 रजोगुणसमुद्भवः 1/1], रजोगुणस्य 6/1 वा 0 समुद्भवः 1/1
कामः 1/1 हि 0 उद्भूतः 1/1 रजः 2/1 प्रवर्तयन् 1/1 पुरुषम् 2/1 प्रवर्तयति III/1; “तृष्णया 0 हि 0 अहम् 1/1 कारितः 1/1इति 0 दुःखिनाम् 6/3 रजःकार्ये 7/1 सेवादौ 7/1 प्रवृत्तानाम् 6/3 प्रलापः 1/1 श्रूयते III/1
महाशनः 1/1 [महत् 1/1 अशनम् 1/1 अस्य 6/1 इति 0] महापाप्मा 1/1 कामेन 3/1 हि 0 प्रेरितः 1/1 जन्तुः 1/1 पापम् 2/1 करोति III/1; अतः 0 एव 0 महापाप्मा 1/1
अतः 0 विद्धि II/1 एनम् 2/1 कामम् 2/1 इह 0 संसारे 7/1 वैरिणम् 2/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.