Tuesday, July 28, 2020

7th Chapter 11th Sloka

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७.११॥

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ||7.11||

बलम् 1/1 बलवताम् 6/3 0 अहम् 1/1 काम-राग-विवर्जितम् 1/1
धर्म-अविरुद्धः 1/1 भूतेषु 7/3 कामः 1/1 अस्मि I/1 भरतर्षभ S/1 ॥७.११॥

·       बलम् [balam] = strenth = बल (n.) + S.C. to अहम् 1/1
·       बलवताम् [balavatām] = of the strong = बलवत् m. + निर्धारणे 6/3
·       [ca] = and = अव्ययम्
·       अहम् [aham] = I = अस्मद् m. + कर्तरि to (अस्मि) 1/1
·       कामरागविवर्जितम् [kāmarāgavivarjitam] = free from desire and attachment = कामरागविवर्जित n. + adj. to बल 1/1
कामः च रागः च कामरागौ (ID), ताभ्यां विवर्जितम् कामरागविवर्जितम् (3T) ।
·       धर्माविरुद्धः [dharmāviruddhaḥ] = not opposed to dharma = धर्माविरुद्ध m. + adj. to कामः 1/1
·       भूतेषु [bhūteṣu] = in all beings = भूत (n.) + अधिकरणे 7/3
·       कामः [kāmaḥ] = desire = काम (m.) + S.C. to (अहम्) 1/1
·       अस्मि [asmi] = I am = अस् (2P) to be + लट्/कर्तरि/I/1
·       भरतर्षभ [bharatarṣabha] = the foremost in the clan of Bharata = भरतर्षभ m. + सम्बोधने 1/1


Arjuna, the foremost in the clan of Bharata! In the strong I am the strength that is free from desire and attachment. In all beings, I am the desire that is not opposed to dharma.

Sentence 1:
Arjuna, the foremost in the clan of Bharata (भरतर्षभ S/1)! In the strong (बलवताम् 6/3) I (अहम् 1/1) am the strength (बलम् 1/1) that is free from desire and attachment (काम-राग-विवर्जितम् 1/1).
Sentence 2:
In all beings (भूतेषु 7/3), I am (अस्मि I/1) the desire (कामः 1/1) that is not opposed to dharma (धर्म-अविरुद्धः 1/1).


बलम् 1/1 सामर्थ्यम् 1/1 ओजः 1/1 बलवताम् 6/3 अहम् 1/1, तत् 1/1 0 बलम् 1/1 काम-राग-विवर्जितम् 1/1, कामः 1/1 0 रागः 1/1 0 कामरागौ 1/2 – कामः 1/1 तृष्णा 1/1 असंनिकृष्टेषु 7/3 विषयेषु 7/3, रागः 1/1 रञ्जना 1/1 प्राप्तेषु 7/3 विषयेषु 7/3 ताभ्याम् 3/2 काम-रागाभ्याम् 3/2 विवर्जितम् 1/1 देह-आदि-धारण-मात्र-अर्थम् 1/1 बलम् 1/1 सत्त्वम् 1/1 अहम् 1/1 अस्मि I/1; 0 तु 0 यत् 1/1 संसारिणाम् 6/3 तृष्णा-राग-कारणम् 1/1 । किञ्च 0धर्म-अविरुद्धः 1/1 धर्मेण 3/1 शास्त्र-अर्थेन 3/1 अविरुद्धः 3/1 यः 1/1 प्राणिषु 7/3 भूतेषु 7/3 कामः 1/1, यथा 0 देह-धारण-मात्र-आदि-अर्थः 1/1 अशन-पान-आदि-विषयः 1/1, स कामः अस्मि I/1 हे भरतर्षभ S/1

Tuesday, July 21, 2020

7th Chapter 10th Sloka


बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥७.१०॥

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |
buddhirbuddhimatāmasmi tejastejasvināmaham ||7.10||

बीजम् 2/1 माम् 2/1 सर्वभूतानाम् 6/3 विद्धि II/1 पार्थ S/1 सनातनम् 2/1
बुद्धिः 1/1 बुद्धिमताम् 6/3 अस्मि I/1 तेजः 1/1 तेजस्विनाम् 6/3 अहम् 1/1 ॥७.१०॥

·       बीजम् [bījam] = seed = बीज (n.) + O.C. to माम् 2/1
·       माम् [mām] = me = अस्मद् m. + कर्मणि to विद्धि 2/1
·       सर्वभूतानाम् [sarvabhūtānām] = of all beings = सर्वभूत (n.) + सम्बन्धे to बीजम् 6/3
सर्वाणि भूतानि इति सर्वभूतानि, तेषाम् । (KT)
·       विद्धि [viddhi] = please know = विद् (2P) to know + लोट्/कर्तरि/II/1
·       पार्थ [pārtha] = Pārtha = पार्थ (m.) + सम्बोधने 1/1
·       सनातनम् [sanātanam] = eternal = सनातन m. + adj. to माम् 2/1
·       बुद्धिः [buddhiḥ] = intellect = बुद्धि (f.) + S.C. to (अहम्) 1/1
·       बुद्धिमताम् [buddhimatām] = those that have the capacity to discriminate = बुद्धिमत् m. + निर्धारणे 6/3
·       अस्मि [asmi] = I am = अस् (2P) to be + लट्/कर्तरि/I/1
·       तेजः [tejaḥ] = brilliance = तेजस् (n.) + S.C. to अहम् 1/1
·       तेजस्विनाम् [tejasvinām] = of the brilliant = तेजस्विन् m. + निर्धारणे 6/3
·       अहम् [aham] = I = अस्मद् m. + कर्तरि to अस्मि 1/1


Pārtha! Understand me as the one who is the eternal seed in all beings. I am the intellect of those that have the capacity to discriminate; I am the brilliance in the brilliant.

Sentence 1:
Pārtha (पार्थ S/1)! Understand (विद्धि II/1) me (माम् 2/1) as the one who is the eternal (सनातनम् 2/1) seed (बीजम् 2/1) in all beings (सर्वभूतानाम् 6/3).
Sentence 2:
I am (अस्मि I/1) the intellect (बुद्धिः 1/1) of those that have the capacity to discriminate (बुद्धिमताम् 6/3); I (अहम् 1/1) am the brilliance (तेजः 1/1) in the brilliant (तेजस्विनाम् 6/3).

बीजम् 2/1 प्ररोह-कारणम् 2/1 माम् 2/1 विद्धि II/1 सर्वभूतानाम् 6/3 हे 0 पार्थ S/1 सनातनम् 2/1 चिरन्तनम् 2/1 । किञ्च 0, बुद्धिः 1/1 विवेक-शक्तिः 1/1 अन्तःकरणस्य 6/1 बुद्धिमताम् 6/3 विवेक-शक्तिमताम् 6/3 अस्मि I/1, तेजः 1/1 प्रागल्भ्यम् 1/1 तद्वताम् 6/3 तेजस्विनाम् 6/3 अहम् 1/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.