एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७.६॥
etadyonīni bhūtāni sarvāṇītyupadhāraya
|
ahaṃ kṛtsnasya jagataḥ prabhavaḥ
pralayastathā ||7.6||
एतद्योनीनि 1/3 भूतानि
1/3 सर्वाणि 1/3 इति 0 उपधारय II/1 ।
अहम् 1/1 कृत्स्नस्य 6/1
जगतः 6/1 प्रभवः 1/1 प्रलयः 1/1 तथा 0 ॥७.६॥
·
एतद्योनीनि [etadyonīni] = those which have this as the cause = एतद्योनि n. + adj. to
भूतानि 1/3
एते योनिः येषां तानि (एतद् + योनि)
·
भूतानि [bhūtāni] = beings and elements = भूत (n.) + कर्तरि to (भवन्ति) 1/3
·
सर्वाणि [sarvāṇi] = all = सर्व n. + adj. to भूतानि 1/3
·
इति [iti] = thus = अव्ययम्
·
उपधारय [upadhāraya] = May you understand = उप + धृ + लोट्/कर्तरि/II/1
·
अहम् [aham] = I = अस्मद् m. + कर्तरि to (भवामि) 1/1
·
कृत्स्नस्य [kṛtsnasya] = of entire = कृत्स्न n. + adj. to
जगतः 6/1
·
जगतः [jagataḥ] = world = जगत् (n.) + सम्बन्धे to प्रभवः and प्रलयः 6/1
·
प्रभवः [prabhavaḥ] = the cause = प्रभव (m.) + S.C.
to अहम् 1/1
·
प्रलयः [pralayaḥ] = the one into whom everything resolves = प्रलय (m.) + S.C.
to अहम् 1/1
·
तथा [tathā] = so too = अव्ययम्
Understand that all beings and elements
have their cause in this two-fold prakṛti. (Therefore,) I am the one
from whom this entire world comes; so too, I am the one into whom everything
resolves.
Sentence 1:
Understand (उपधारय II/1) that (इति 0) all
(सर्वाणि 1/3) beings and elements (भूतानि 1/3) have their cause in this two-fold prakṛti (एतद्योनीनि 1/3).
Sentence 2:
(Therefore,) I (अहम् 1/1) am
the one from whom this entire (कृत्स्नस्य
6/1) world (जगतः 6/1) comes
(प्रभवः 1/1); so too (तथा 0), I am the one into whom everything resolves (प्रलयः 1/1).
एतद्योनीनि 1/3 एते 1/2 परा-अपरे 1/2 क्षेत्र-क्षेत्रज्ञ-लक्षणे 1/2 प्रकृती 1/2 योनिः
1/1 येषाम् 6/3 भूतानाम् 6/3 तानि 1/3 एतद्योनीनि 1/3, भूतानि 1/3 सर्वाणि 1/3 इति 0 एवम् 0 उपधारय II/1 जानीहि II/1 । यस्मात् 5/1 मम 6/1
प्रकृती 1/2 योनिः 1/1 कारणम् 1/1 सर्वभूतानाम्
6/3, अतः 0 अहम् 1/1 कृत्स्नस्य 6/1 समस्तस्य 6/1 जगतः 6/1 प्रभवः
1/1 उत्पत्तिः 1/1 प्रलयः 1/1 विनाशः 1/1 तथा 0 । प्रकृति-द्वय-द्वारेण 3/1 अहम् 1/1 सर्वज्ञः 1/1 ईश्वरः 1/1 जगतः 6/1 कारणम् 1/1 इत्यर्थः 1/1॥
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.