रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७.८॥
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7.8||
रसः 1/1 अहम् 1/1 अप्सु 7/3 कौन्तेय S/1 प्रभा 1/1 अस्मि I/1 शशिसूर्ययोः 7/2 ।
प्रणवः 1/1 सर्ववेदेषु 7/3 शब्दः 1/1 खे 7/1 पौरुषम् 1/1 नृषु 7/3 ॥७.८॥
· रसः [rasaḥ] = the taste = रस (m.) + S.C. to अहम् 1/1
· अहम् [aham] = I = अस्मद् m. + कर्तरि to (अस्मि) 1/1
· अप्सु [apsu] = in water = अप् (f.) + अधिकरणे + 7/3
· कौन्तेय [kaunteya] = Kaunteya = कौन्तेय m. + सम्बोधने 1/1
· प्रभा [prabhā] = light = प्रभा (f.) + S.C. to (अहम्) 1/1
· अस्मि [asmi] = am = अस् (2P) to be + लट्/कर्तरि/I/1
· शशिसूर्ययोः [śaśisūryayoḥ] = in the moon and the sun = शशिसूर्य (m.) + अधिकरणे 7/2
· प्रणवः [praṇavaḥ] = om = प्रणव (m.) + S.C. to (अहम्) 1/1
· सर्ववेदेषु [sarvavedeṣu] = in all the Vedas = सर्ववेद (m.) + अधिकरणे 7/3
· शब्दः [śabdaḥ] = sound = शब्द (m.) + S.C. to (अहम्) 1/1
· खे [khe] = in space = ख (n.) + अधिकरणे 7/1
· पौरुषम् [pauruṣam] = strength = पौरुष (n.) + S.C. to (अहम्)1/1
· नृषु [nṛṣu] = in human beings = नृ (m.) + अधिकरणे 7/3
Kaunteya! I am the taste in the water; I am the light in the moon and the sun; I am om in all the Vedas; I am sound in space; and I am the strength in human beings.
Sentence 1:
Kaunteya (कौन्तेय S/1)! I (अहम् 1/1) am (अस्मि I/1) the taste (रसः 1/1) in the water (अप्सु 7/3); I am the light (प्रभा 1/1) in the moon and the sun (शशिसूर्ययोः 7/2); I am om (प्रणवः 1/1) in all the Vedas (सर्ववेदेषु 7/3); I am sound (शब्दः 1/1) in space (खे 7/1); and I am the strength (पौरुषम् 1/1) in human beings (नृषु 7/3).
केन 3/1 केन 3/1 धर्मेण 3/1 विशिष्टे 7/1 त्वयि 7/1 सर्वम् 1/1 इदम् 1/1 प्रोतम् 1/1 इति 0 उच्यते III/1 –
रसः 1/1 अहम् 1/1, अपाम् 6/3 यः 1/1 सारः 1/1 सः 1/1 रसः 1/1, तस्मिन् 7/1 रसभूते 7/1 मयि 7/1 आपः 1/3 प्रोताः 1/3 इत्यर्थः 1/1। एवम् 0 सर्वत्र 0। यथा 0 अहम् 1/1 अप्सु 7/3 रसः 1/1, एवम् 0 प्रभा 1/1 अस्मि I/1 शशिसूर्ययोः 7/2। प्रणवः 1/1 ओंकारः 1/1 सर्ववेदेषु 7/3, तस्मिन् 7/1 प्रणवभूते 7/1 मयि 7/1 सर्वे 1/3 वेदाः 1/3 प्रोताः 1/3 । तथा 0 खे 7/1 आकाशे 7/1 शब्दः 1/1 सारभूतः 1/1, तस्मिन् 7/1 मयि 7/1 खम् 1/1 प्रोतम् 1/1 । तथा 0 पौरुषम् 1/1 पुरुषस्य 6/1 भावः 1/1 पौरुषम् 1/1 यतः 0 पुंबुद्धिः 1/1 नृषु 7/3, तस्मिन् 7/1 मयि 7/1 पुरुषाः 1/3 प्रोताः 1/3॥
अत्र अहम् - त्रिलिङ्गकः शब्दः खलु?
ReplyDeleteअस्मद्-शब्द is declined in the same forms in all three लिङ्गs.
DeleteIn this usage, this pronoun is used by श्रीभगवान्, thus it is declined in masculine.
I don't used the term "त्रिलिङ्गः" because it is not necessary. And in my opinion, those who use this term has vague idea of the word because if one is aware that there are words which declines in the same forms in two or three genders, this kind of question will not occur.