Monday, February 29, 2016

5th Chapter 1st Sloka

अर्जुन उवाच ।
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५.१॥

arjuna uvāca |
sannyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi |
yacchreya etayorekaṃ tanme brūhi suniścitam ||5.1||

अर्जुनः 1/1 उवाच III/1
सन्न्यासम् 2/1 कर्मणाम् 6/3 कृष्ण S/1 पुनः 0 योगम् 2/1 0 शंससि II/1
यत् 1/1 श्रेयः 1/1 एतयोः 6/2 एकम् 2/1 तत् 2/1 मे 4/1 ब्रूहि II/1 सुनिश्चितम् 2/1 ॥५.१॥

·         अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1          
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1
·         सन्न्यासम् [sannyāsam] = renunciation = सन्न्यास (m.) + कर्मणि to शंससि 2/1
·         कर्मणाम् [karmaṇām] = of actions = कर्मन् (n.) + 6/3
·         कृष्ण [kṛṣṇa] = O Kṛṣṇa = कृष्ण (m.) + सम्बोधने + 1/1
·         पुनः [punaḥ] = again = अव्ययम्
·         योगम् [yogam] = karma-yoga = योग (m.) + कर्मणि to शंससि 2/1
·         [ca] = and = अव्ययम्
·         शंससि [śaṃsasi] = you praise = शंस् (to praise) + लट्/कर्तरि/II/1
·         यत् [yat] = that which = यद् (pron. n.) + 1/1
·         श्रेयः [śreyaḥ] = better = श्रेयस् (n.) + 1/1
·         एतयोः [etayoḥ] = of the two = एतद् (pron. n.) + निर्धारणे 6/2
·         एकम् [ekam] = one= एक (pron. n.) + कर्मणि to ब्रूहि 2/1
·         तत् [tat] = that = तद् (pron. n.) + adj. to एकम् 2/1
·         मे [me] = for me = अस्मद् (pron. m.) + सम्प्रदाने 4/1
·         ब्रूहि [brūhi] = tell = ब्रूञ् (to say) + लोट्/कर्तरि/II/1
·         सुनिश्चितम् [suniścitam] = definitely = सुनिश्चित (n.) + adj. to एकम् 2/1


Arjuna said:
O Kṛṣṇa, you praise renunciation of actions and also karma-yoga. Tell me definitely which one of these two is better.

Sentence 1:
अर्जुनः 1/1 उवाच III/1
Arjuna (अर्जुनः 1/1) said (उवाच III/1):

Sentence 2:
कृष्ण S/1 कर्मणाम् 6/3 सन्न्यासम् 2/1 पुनः 0 योगम् 2/1 0 शंससि II/1
O Kṛṣṇa (कृष्ण S/1), you praise (शंससि II/1) renunciation (सन्न्यासम् 2/1) of actions (कर्मणाम् 6/3) and ( 0) also (पुनः 0) karma-yoga (योगम् 2/1).

Sentence 3:
यत् 1/1 एतयोः 6/2 श्रेयः 1/1 तत् 2/1 सुनिश्चितम् 2/1 एकम् 2/1 मे 4/1 ब्रूहि II/1 ॥५.१॥
Tell (ब्रूहि II/1) me (मे 4/1) definitely (सुनिश्चितम् 2/1) which (यत् 1/1 तत् 2/1) one (एकम् 2/1) of these two (एतयोः 6/2) is better (श्रेयः 1/1).



कर्मण्यकर्म यः पश्येत्” (. गी. ४ । १८) इति 0 आरभ्य 0स युक्तः कृत्स्नकर्मकृत्” (. गी. ४ । १८) “ज्ञानाग्निदग्धकर्माणम्” (. गी. ४ । १९) “शारीरं केवलं कर्म कुर्वन्” (. गी. ४ । २१) “यदृच्छालाभसन्तुष्टः” (. गी. ४ । २२) “ब्रह्मार्पणं ब्रह्म हविः” (. गी. ४ । २४) “कर्मजान् विद्धि तान् सर्वान्” (. गी. ४ । ३२) “सर्वं कर्माखिलं पार्थ” (. गी. ४ । ३३) “ज्ञानाग्निः सर्वकर्माणि” (. गी. ४ । ३७) “योगसंन्यस्तकर्माणम्” (. गी. ४ । ४१) इत्येतैः 3/3 वचनैः 3/3 सर्व-कर्म-संन्यासम् 2/1 (ज्ञानम्) अवोचत् III/1 भगवान् 1/1
छित्त्वैनं संशयं योगमातिष्ठ“ (. गी. ४ । ४२) इत्यनेन 3/1 वचनेन 3/1 योगम् 2/1 0 कर्म-अनुष्ठान-लक्षणम् 2/1 अनुतिष्ठ II/1 इत्युक्तवान् 1/1
तयोः 6/2 उभयोः 6/2 0 कर्म-अनुष्ठान-कर्मसंन्यासयोः 6/2 स्थिति-गतिवत् 0 परस्पर-विरोधात् 5/1 एकेन 3/1 (पुरुषेण) सह 0 कर्तुम् 0 अशक्यत्वात् 5/1, काल-भेदेन 5/1 0 अनुष्ठान-विधान-अभावात् 5/1, अर्थात् 0 एतयोः 6/2 अन्यतर-कर्तव्यता-प्राप्तौ 7/1 सत्याम् 7/1 यत् 1/1 प्रशस्यतरम् 1/1 एतयोः 6/2 कर्म-अनुष्ठान-कर्मसंन्यासयोः 6/2 तत् 1/1 कर्तव्यम् 1/1, 0 इतरत् 1/1इत्येवम् 0 मन्यमानः 1/1 प्रशस्यतर-बुभुत्सया 3/1 अर्जुन 1/1 उवाच III/1 — “संन्यासं कर्मणां कृष्ण” (. गी. ५ । १) इत्यादिना 3/1
 [आक्षेपः] ननु 0 0 आत्मविदः 6/1 ज्ञानयोगेन IB3/1 निष्ठाम् 2/1 प्रतिपिपादयिषन् 1/1 (प्रति + पद् + णिच् to unfold, to teach + सन् (desire to …) + शतृँ (... ing)) पूर्वोदाहृतैः 3/3 वचनैः 3/3 भगवान् 1/1 सर्वकर्मसंन्यासम् 2/1 अवोचत् III/1, 0 तु 0 अनात्मज्ञस्य 6/1 । अतः 0 0 कर्मानुष्ठान-कर्मसंन्यासयोः 6/2 भिन्न-पुरुष-विषयत्वात् 5/1 अन्यतरस्य 6/1 प्रशस्यतरत्व-बुभुत्सया 3/1 अयम् 1/1 प्रश्नः 1/1 अनुपपन्नः 1/1
[समाधानम्] सत्यम् 0 एव 0 त्वद्-अभिप्रायेण 3/1 प्रश्नः 1/1 0 उपपद्यते III/1। प्रष्टुः 6/1 स्व-अभिप्रायेण 3/1 पुनः 0 प्रश्नः 1/1 युज्यते III/1 एव् 0 इति 0 वदामः I/3
[आक्षेपः] कथम् 0?
[समाधानम्] “पूर्व-उदाहृतैः 3/3 वचनैः 3/3 भगवता 3/1 कर्मसंन्यासस्य 6/1 कर्तव्यतया 3/1 विवक्षितत्वात् 5/1, प्राधान्यम् 0 । अन्तरेण 0 0 कर्तारम् 2/1 तस्य 6/1 कर्तव्यत्व-असम्भवात् 5/1 । अनात्मवित् 1/1 अपि 0 कर्ता 1/1 पक्षे 7/1 प्राप्तः 1/1 अनूद्यते III/1 एव 0 । न 0 पुनः 0 आत्मवित्-कर्तृकत्वम् 1/1 एव 0 संन्यासस्य 6/1 विवक्षितम् 1/1, इत्येवम् 0 मन्वानस्य 6/1 अर्जुनस्य 6/1 कर्मानुष्ठान-कर्मसंन्यासयोः 6/2 अविद्वत्पुरुष-कर्तृकत्वम् 1/1 अपि 0 अस्ति III/1 इति 0 पूर्वोक्तेन 3/1 प्रकारेण 3/1 तयोः 6/2 परस्पर-विरोधात् 5/1 अन्यतरस्य 6/1 कर्तव्यत्वे 7/1 प्राप्ते 7/1, प्रशस्यतरम् 1/1 0 कर्तव्यम् 1/1 0 इतरत् 1/1इति 0 प्रशस्यतर-विविदिषया 3/1 प्रश्नः 1/1 0 अनुपपन्नः 1/1
प्रतिवचन-वाक्यार्थ-निरूपणेन 3/1 अपि 0 प्रष्टुः 6/1 अभिप्रायः 1/1 एवम् 0 एव 0 इति 0 गम्यते III/1
कथम् 0 ?
संन्यास-कर्मयोगौ 1/2 निःश्रेयस-करौ 1/2 तयोः 6/2 तु 0 कर्मयोगः 1/1 विशिष्यते III/1” (. गी. ५ । २) इति 0 प्रतिवचनम् 1/1
एतत् 1/1 निरूप्यम् 1/1किम् 0 अनेन 3/1 (प्रतिवचनेन) आत्मवित्-कर्तृकयोः 6/2 संन्यास-कर्मयोगयोः 6/2 निःश्रेयसकरत्वम् 2/1 प्रयोजनम् 2/1 उक्त्वा 0 तयोः 6/2 एव 0 कुतश्चित् 0 विशेषात् 5/1 कर्मसंन्यासात् 5/1 कर्मयोगस्य 6/1 विशिष्टत्वम् 1/1 उच्यते III/1? आहोस्वित् 0 अनात्मवित्-कर्तृकयोः 6/2 संन्यास-कर्मयोगयोः 6/2 तत् 1/1 उभयम् 1/1 (निःश्रेयसकरत्वम् कर्मयोगस्य विशिष्टत्वम् च) उच्यते III/1 ? इति 0 । किञ्च 0 अतः 0यदि 0 आत्मवित्-कर्तृकयोः 6/2 संन्यास-कर्मयोगयोः 6/2 निःश्रेयसकरत्वम् 2/1, तयोः 6/2 तु 0 कर्मसंन्यासात् 5/1 कर्मयोगस्य 6/1 विशिष्टत्वम् 1/1 उच्यते III/1; यदि 0 वा 0 अनात्मवित्-कर्तृकयोः 6/2 संन्यास-कर्मयोगयोः 6/2 तत् 1/1 उभयम् 1/1 उच्यते III/1 ? इति 0
अत्र 0 उच्यते III/1आत्मवित्कर्तृकयोः 6/2 संन्यासकर्मयोगयोः 6/2 असम्भवात् 5/1 तयोः 6/2 निःश्रेयसकरत्ववचनम् 1/1 तदीयात् 5/1 0 कर्मसंन्यासात् 5/1 कर्मयोगस्य 6/1 विशिष्टत्व-अभिधानम् 1/1 इति 0 एतत् 1/1 उभयम् 1/1 अनुपपन्नम् 1/1
यदि 0 अनात्मविदः 6/1 कर्मसंन्यासः 1/1 तत्प्रतिकूलः 1/1 0 कर्मानुष्ठान-लक्षणः 1/1 कर्मयोगः 1/1 सम्भवेताम् III/2, तदा 0 तयोः 6/2 निःश्रेयसकरत्व-उक्तिः 1/1 कर्मयोगस्य 1/1 0 कर्मसंन्यासात् 5/1 विशिष्टत्व-अभिधानम् 1/1 इति 0 एतत् 1/1 उभयम् 1/1 उपपद्येत III/1
आत्मविदः 6/1 तु 0 संन्यास-कर्मयोगयोः 6/2 असम्भवात् 5/1 तयोः 6/2 निःश्रेयसकरत्व-अभिधानम् 1/1 कर्मसंन्यासात् 5/1 0 कर्मयोगः 1/1 विशिष्यते III/1 इति 0 0 अनुपपन्नम् 1/1
[आक्षेपः] अत्र 0 आह III/1किम् 0 आत्मविदः 6/1 संन्यासकर्मयोगयोः 6/2 उभयोः 6/2 अपि 0 असम्भवः 1/1? आहोस्वित् 0 अन्यतरस्य 6/1 असम्भवः 1/1? यदा 0 0 अन्यतरस्य 6/1 असम्भवः 1/1, तदा 0 किम् 0 कर्मसंन्यासस्य 6/1, उत 0 कर्मयोगस्य 6/1? इति 0; असम्भवे 7/1 कारणम् 1/1 0 वक्तव्यम् 1/1 इति 0
[समाधानम्] अत्र 0 उच्यते III/1आत्मविदः 6/1 निवृत्त-मिथ्याज्ञानत्वात् 5/1 विपर्ययज्ञान-मूलस्य 6/1 कर्मयोगस्य 6/1 असम्भवः 1/1 स्यात् III/1
जन्मादि-सर्वविक्रिया-रहितत्वेन 3/1 निष्क्रियम् 2/1 आत्मानम् 2/1 आत्मत्वेन 3/1 यः 1/1 वेत्ति III/1 तस्य 6/1 आत्मविदः 6/1 सम्यग्दर्शनेन 3/1 अपास्त-मिथ्याज्ञानस्य 6/1 निष्क्रियात्म-स्वरूप-अवस्थान-लक्षणम् 2/1 सर्वकर्मसंन्यासम् 2/1 उक्त्वा 0 तद्विपरीतस्य 6/1 मिथ्याज्ञानप्-मूल-कर्तृत्व-अभिमान-पुरःसरस्य 6/1 सक्रियात्म-स्वरूप-अवस्थान-रूपस्य 6/1 कर्मयोगस्य 6/1 इह 0 गीताशास्त्रे 7/1 तत्र 0 तत्र 0 आत्मस्वरूप-निरूपण-प्रदेशेषु 7/3 सम्यग्ज्ञान-मिथ्याज्ञान-तत्कार्य-विरोधात् 5/1 अभावः 1/1 प्रतिपाद्यते III/1 यस्मात् 5/1, तस्मात् 5/1 आत्मविदः 6/1 निवृत्तमिथ्याज्ञानस्य 6/1 विपर्ययज्ञानमूलः 1/1 कर्मयोगः 1/1 0 सम्भवति III/1 इति 0 युक्तम् 1/1 उक्तम् 1/1 स्यात् III/1
[आक्षेपः] केषु 7/3 केषु 7/3 पुनः 0 आत्मस्वरूप-निरूपण-प्रदेशेषु 7/3 आत्मविदः 6/1 कर्म-अभावः 1/1 प्रतिपाद्यते III/1 इति 0
 [समाधानम्] अत्र 0 उच्यते III/1 “अविनाशि तु तत्” (. गी. २ । १७) इति 0 प्रकृत्य 0 ”य एनं वेत्ति हन्तारम्” (. गी. २ । १९) ”वेदाविनाशिनं नित्यम्” (. गी. २ । २१) इत्यादौ 7/1 तत्र 0 तत्र 0 आत्मविदः 6/1 कर्म-अभावः 1/1 उच्यते III/1
[आक्षेपः] ननु 0 0 कर्मयोगः 1/1 अपि 0 आत्मस्वरूप-निरूपण-प्रदेशेषु 7/3 तत्र 0 तत्र 0 प्रतिपाद्यते III/1 एव 0; तत् 1/1 यथा 0”तस्माद्युध्यस्व भारत” (. गी. २ । १८) ”स्वधर्ममपि चावेक्ष्य” (. गी. २ । ३१) ”कर्मण्येवाधिकारस्ते” (. गी. २ । ४७) इत्यादौ 7/1 । अतः 0 0 कथम् 0 आत्मविदः 6/1 कर्मयोगस्य 6/1 असम्भवः 1/1 स्यात् III/1 इति 0 ?
[समाधानम्] अत्र उच्यते1) सम्यग्ज्ञान-मिथ्याज्ञान-तत्कार्य-विरोधात् 5/1, 2) ”ज्ञानयोगेन साङ्ख्यानाम्” (. गी. ३ । ३) इति 0 अनेन 3/1 साङ्ख्यानाम् 6/3 आत्मतत्त्वविदाम् 6/3 अनात्मवित्कर्तृक-कर्मयोगनिष्ठातः 0 (5/1) निष्क्रियात्म-स्वरूप-अवस्थान-लक्षणायाः 6/1 ज्ञानयोगनिष्ठायाः 6/1 पृथक्करणात् 5/1, 3) कृतकृत्यत्वेन 3/1 आत्मविदः 6/1 प्रयोजन-अन्तर-अभावात् 5/1, 4) ”तस्य कार्यं न विद्यते” (. गी. ३ । १७) इति 0 कर्तव्य-अन्तर-अभाव-वचनात् 5/1 0, 5) ”न कर्मणामनारम्भात्” (. गी. ३ । ४) ”संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः” (. गी. ५ । ६) इत्यादिना 3/1 0 आत्मज्ञानाङ्गत्वेन 3/1 कर्मयोगस्य 6/1 विधानात् 5/1, 6) ”योगारूढस्य तस्यैव शमः कारणमुच्यते” (. गी. ६ । ३) इत्यनेन 3/1 0 उत्पन्न-सम्यग्दर्शनस्य 6/1 कर्मयोग-अभाव-वचनात् 5/1, 7) ”शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्” (. गी. ४ । २१) इति 0 0 शरीर-स्थिति-कारण-अतिरिक्तस्य 6/1 कर्मणः 6/1 निवारणात् 5/1, 8) ”नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्” (. गी. ५ । ८) इत्यनेन 3/1 0 शरीर-स्थितिमात्र-प्रयुक्तेषु 7/3 अपि 0 दर्शन-श्रवणादि-कर्मसु 7/3 आत्म-याथात्म्य-विदः 6/1 ”करोमि I/1” इति 0 प्रत्ययस्य 6/1 समाहित-चेतस्तया 3/1 सदा 0 अकर्तव्यत्व-उपदेशात् 5/1 आत्मतत्त्वविदः 6/1 सम्यग्दर्शनविरुद्धः 1/1 मिथ्याज्ञान-हेतुकः 1/1 कर्मयोगः 1/1 स्वप्ने 7/1 अपि 0 0 सम्भावयितुम् 0 शक्यते III/1 यस्मात् 5/1, तस्मात् 5/1 अनात्मवित्कर्तृकयोः 6/2 एव 0 संन्यास-कर्मयोगयोः 6/2 निःश्रेयसकरत्व-वचनम् 1/1, तदीयात् 5/1 0 कर्मसंन्यासात् 5/1 पूर्वोक्त-आत्मवित्कर्तृक-सर्वकर्मसंन्यास-विलक्षणात् 5/1 सति 7/1 एव 0 कर्तृत्व-विज्ञाने 3/1 कर्म-एकदेश-विषयात् 5/1 यमनियमादि-सहितत्वेन 3/1 0 दुरनुष्ठेयात् 5/1 सुकरत्वेन 3/1 0 कर्मयोगस्य 6/1 विशिष्टत्व-अभिधानम् 1/1 इत्येवम् 0 प्रतिवचन-वाक्यार्थ-निरूपणेन 3/1 अपि 0 पूर्वोक्तः 1/1 प्रष्टुः 6/1 अभिप्रायः 1/1 निश्चीयते III/1 इति 0 स्थितम् 1/1
”ज्यायसी चेत्कर्मणस्ते” (. गी. ३ । १) इत्यत्र 0 ज्ञान-कर्मणोः 6/1 सह 0 असम्भवे 7/1 ”यच्छ्रेय एतयोः तद्ब्रूहि” (. गी. ३ । २) इत्येवम् 0 पृष्टः 1/1 अर्जुनेन 0 भगवान् 1/1 साङ्ख्यानाम् 6/3 संन्यासिनाम् 6/3 ज्ञानयोगेन 3/1 निष्ठा 1/1 पुनः 0 कर्मयोगेन 3/1 योगिनाम् 6/3 निष्ठा 1/1 प्रोक्ता 1/1 इति 0 निर्णयम् 2/1 चकार III/1 । ”न 0 0 संन्यसनात् 5/1 एव 0 केवलात् 5/1 सिद्धिम् 2/1 समधिगच्छति III/1 (. गी. ३ । ४) इति 0 वचनात् 5/1 ज्ञानसहितस्य 6/1 सिद्धि-साधनत्वम् 1/1 इष्टम् 1/1 कर्मयोगस्य 6/1 0, विधानात् 5/1
ज्ञानरहितस्य 6/1 संन्यासः 1/1 श्रेयान् 1/1 , किम् 0 वा 0 कर्मयोगः 1/1 श्रेयान् 1/1? इति 0 एतयोः 6/2 विशेषबुभुत्सया 1/1

सन्न्यासम् 2/1 परित्याम् 2/1 कर्मणाम् 6/3 शास्त्रीयाणाम् 6/3 अनुष्ठेय-विशेषाणाम् 6/3 शंससि II/1 प्रशंससि II/1 कथयसि II/1 इत्येतत् 1/1 पुनः 0 योगम् 2/1 0 तेषाम् 6/3 एव 0 अनुष्ठानम् 2/1 अवश्य-कर्तव्यत्वम् 2/1 शंससि II/1 अतः 0 मे 6/1 कतरत् 1/1 श्रेयः 1/1 इति 0 संशयः 1/1 किम् 0 कर्मानुष्ठानम् 1/1 श्रेयः 1/1, किम् 0 वा 0 तद्धानम् 1/1 इति 0 प्रशस्यतरम् 1/1 0 अनुष्ठेयम् 1/1 अतः 0 0 यत् 1/1 श्रेयः 1/1 प्रशस्यतरम् 1/1 एतयोः 6/2 कर्मसंन्यास-कर्मयोगयोः 6/2 यत्-अनुष्ठानात् 5/1 श्रेयोऽवाप्तिः 1/1 मम 0 स्यात् III/1 इति 0 मन्यसे II/1, तत् 2/1 एकम् 2/1 अन्यतरत् 2/1 सह 0 एकपुरुष-अनुष्ठेयत्व-असंभवात् 5/1 मे 4/1 ब्रूहि II/1 सुनिश्चितम् 2/1 अभिप्रेतम् 2/1 तव 6/1 इति ॥
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.