Sunday, February 21, 2016

4th Chapter 35th Sloka

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४.३५॥

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava |
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ||4.35||


यत् 2/1 ज्ञात्वा 0 0 पुनः 0 मोहम् 2/1 एवम् 0 यास्यसि II/1 पाण्डव S/1
येन 3/1 भूतानि 2/3 अशेषेण 3/1 द्रक्ष्यसि II/1 आत्मनि 7/1 अथो 0 मयि 7/1 ॥४.३५॥


·         यत् [yat] = that = यद् (pron. n.) + कर्मणि to ज्ञात्वा 2/1
·         ज्ञात्वा [jñātvā] = having known = अव्ययम्
·         [na] = not = अव्ययम्
·         पुनः [punaḥ] = again = अव्ययम्
·         मोहम् [moham] = delusion = मोह (m.) + कर्मणि to ज्ञात्वा 2/1
·         एवम् [evam] = in this manner = अव्ययम्
·         यास्यसि [yāsyasi] = you will gain = या (2P) to reach + लृट्/कर्तरि/II/1
·         पाण्डव [pāṇḍava] = Pāṇḍava = पाण्डव (m.) + सम्बोधने 1/1
·         येन [yena] = because of which = यद् (pron. n.) + हेतौ 3/1
·         भूतानि [bhūtāni] = beings = भूत (n.) + कर्मणि to द्रक्ष्यसि 2/3
·         अशेषेण [aśeṣeṇa] = totally = अशेष (n.) + 3/1
·         द्रक्ष्यसि [drakṣyasi] = you will see = दृश् (1P) to see + लृट्/कर्तरि/II/1
o   दृश् + स्य + सि
दृ अ श् + स्यसि   6.1.58 सृजि-दृशेर्झल्यमकिति।
द्र् अ श् + स्यसि  6.1.77 इको यणचि ।
द्र् अ ष् + स्यसि  8.2.36 व्रश्चभ्रस्जसृजमृजयजराजभारच्छशां षः ।
द्र् अ क् + स्यसि  8.2.41 षढोः कः सि ।
द्र् अ क् + ष्यसि   8.3.59 आदेशप्रत्यययोः ।
·         आत्मनि [ātmani] = in oneself = आत्मन् (m.) + अधिकरणे (विषये) 7/1
·         अथो [atho] = and = अव्ययम्
·         मयि [mayi] = in me = अस्मद् (pron. m.) + अधिकरणे (विषये) 7/1


Knowing this knowledge (which was taught by them) O Pāṇḍava, you shall not again be deluded in this manner (and) by this (knowledge) you shall see all beings in yourself and in me.


Sentence 1:
यत् 2/1 ज्ञात्वा 0 एवम् 0 मोहम् 2/1 पुनः 0 0 यास्यसि II/1 पाण्डव S/1
येन 3/1 अशेषेण 3/1 भूतानि 2/3 आत्मनि 7/1 अथो 0 मयि 7/1 द्रक्ष्यसि II/1 ॥४.३५॥
Knowing (ज्ञात्वा 0) this knowledge (which was taught by them) (यत् 2/1) O Pāṇḍava (पाण्डव S/1), you shall not ( 0) again (पुनः 0) be deluded (मोहम् 2/1 यास्यसि II/1) in this manner (एवम् 0) (and) by this (knowledge) (येन 3/1) you shall see (द्रक्ष्यसि II/1) all (अशेषेण 3/1) beings (भूतानि 2/3) in yourself (आत्मनि 7/1) and (अथो 0) in me (मयि 7/1).


तथा 0 0 सति 7/1 इदम् 1/1 अपि 0 समर्थम् 1/1 वचनम् 1/1
यत् 2/1 ज्ञात्वा 0 यत् 2/1 ज्ञानम् 2/1 तैः 3/3 उपदिष्टम् 2/1 अधिगम्य 0 प्राप्य 0 पुनः 0 भूयः 0 मोहम् 2/1 एवम् 0 यथा 0 इदानीम् 0 मोहम् 2/1 गतः 1/1 असि II/1 पुनः 0 एवम् 0 0 यास्यसि II/1 हे 0 पाण्डव S/1 किञ्च 0 येन 3/1 ज्ञानेन 3/1 भूतानि 2/3 अशेषेण 3/1 ब्रह्मादीनि 2/3 स्तम्बपर्यन्तानि 2/3 द्रक्ष्यसि II/1 साक्षात् 0 आत्मनि 7/1 प्रत्यगात्मनि 7/1मत्संस्थानि 1/3 इमानि 1/3 भूतानि 1/3इति 0 अथो 0 अपि 0 मयि 7/1 वासुदेवे 7/1 “परमेश्वरे 7/1 0 इमानि 1/3 इति 0; क्षेत्रज्ञ-ईश्वर-एकत्वम् 2/1 सर्व-उपनिषत्-प्रसिद्धम् 2/1 द्रक्ष्यसि II/1 इत्यर्थः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.