Sunday, February 7, 2016

4th Chapter 25th Sloka

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥४.२५॥

daivamevāpare yajñaṃ yoginaḥ paryupāsate |
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||4.25||


दैवम् 2/1 एव 0 अपरे 1/3 यज्ञम् 2/1 योगिनः 1/3 पर्युपासते III/3
ब्रह्माग्नौ 7/1 अपरे 1/3 यज्ञम् 2/1 यज्ञेन 3/1 एव 0 उपजुह्वति III/3 ॥४.२५॥


·         दैवम् [daivam] = that which invokes deities = दैव (m.) + adj. to यज्ञम् 2/1
·         एव [eva] = only = अव्ययम्
·         अपरे [apare] = those who = अपर (pron. m.) + 1/3
·         यज्ञम् [yajñam] = ritual = यज्ञ (m.) + कर्मणि to पर्युपासते 2/1
·         योगिनः [yoginaḥ] = karma-yogins= योगिन् (m.) + 1/3
·         पर्युपासते [paryupāsate] = perform = परि + उप + आस् to worship + लट्/कर्तरि/III/3
·         ब्रह्माग्नौ [brahma] = into the fire of Brahman = ब्रह्माग्नि (m.) + अधिकरणे 7/1
o   ब्रह्म एव अग्निः ब्रह्माग्निः (KT), तस्मिन् ।
·         अपरे [apare] = those who = अपर (pron. m.) + कर्तरि to उपजुह्वति  1/3
·         यज्ञम् [yajñam] = oneself = यज्ञ (m.) + कर्मणि to उपजुह्वति 2/1
o   शाङ्करभाष्यम् यज्ञशब्दवाच्यः आत्मा आत्मनामसु यज्ञशब्दस्य पाठात् ।
·         यज्ञेन [yajñena] = by onself = यज्ञ (m.) + करणे to उपजुह्वति 2/1
o   शाङ्करभाष्यम् आत्मना एव उक्तलक्षणेन ।
·         एव [eva] = itself = अव्ययम्
·         उपजुह्वति [upajuhvati] = offer = उप + हु to offer + लट्/कर्तरि/III/3


Karma-yogins perform only those rituals that invoke the deities, while others (sannyaasins) offer themselves by themselves unto the fire (knowledge) of Brahman.


Sentence 1:
अपरे 1/3 योगिनः 1/3 दैवम् 2/1 एव 0 यज्ञम् 2/1 पर्युपासते III/3
अपरे 1/3 यज्ञम् 2/1 यज्ञेन 3/1 एव 0 ब्रह्माग्नौ 7/1 उपजुह्वति III/3 ॥४.२५॥
Karma-yogins (अपरे 1/3 योगिनः 1/3) perform (पर्युपासते III/3) only (एव 0) those rituals (यज्ञम् 2/1) that invoke the deities (दैवम् 2/1), while others (sannyaasins) (अपरे 1/3) offer (उपजुह्वति III/3) themselves (यज्ञम् 2/1) by themselves (यज्ञेन 3/1 एव 0) unto the fire (knowledge) of Brahman (ब्रह्माग्नौ 7/1).


तत्र 0 अधुना 0 सम्यग्दर्शनस्य 6/1 यज्ञत्वम् 2/1 संपाद्य 0 तत्(सम्यग्दर्शन)-स्तुति-अर्थम् 0 अन्ये 1/3 अपि 0 यज्ञाः 1/3 उपक्षिप्यन्ते III/3 --
दैवम् 2/1 एव 0 [देवाः 1/3 इज्यन्ते III/3 येन 3/1 यज्ञेन 3/1 असौ 1/1 दैवः 1/1 यज्ञः 1/1, तम् 2/1 एव 0]  अपरे 1/3 यज्ञम् 2/1 योगिनः 1/3 कर्मिणः 1/3 पर्युपासते III/3 कुर्वन्ति III/3 इत्यर्थः 1/1
ब्रह्माग्नौ 7/1 “सत्यं ज्ञानमनन्तं ब्रह्म” (तैत्ति. उ. 2.1) “विज्ञानमानन्दं ब्रह्म” (बृ. उ. 3.9.22) “यत् साक्षादपरोक्षात् ब्रह्म आत्मा सर्वान्तरः” (बृ. उ. 3.4.1) इत्यादि-वचन-उक्तम् 1/1 अशनाय-आदि-सर्व-संसार-धर्म-वर्जितम् 1/1 “नेति नेति” इति 0 निरस्त-अशेष-विशेषम् 1/1 ब्रह्म-शब्देन 3/1 उच्यते III/1 ब्रह्म 1/1 0 तत् 1/1 अग्निः 1/1 0 सः 1/1 होम-अधिकरणत्व-विवक्षया 3/1 ब्रह्माग्निः 1/1 तस्मिन् 7/1 ब्रह्माग्नौ 7/1 अपरे 1/3 अन्ये 1/3 ब्रह्मविदः 1/3 यज्ञम् 2/1 यज्ञ-शब्द-वाच्यः 1/1 आत्मा 1/1, आत्म-नामसु 7/3 यज्ञ-शब्दस्य 6/1 पाठात् 5/1 तम् 2/1 आत्मानम् 2/1 यज्ञम् 2/1 परमार्थतः 0 परम् 2/1 एव 0 ब्रह्म 2/1 सन्तम् 2/1 बुद्धि-आदि-उपाधि-संयुक्तम् 2/1 अध्यस्त-सर्व-उपाधि-धर्मकम् 2/1 आहुति-रूपम् 2/1 यज्ञेन 3/1 एव 0  आत्मना 3/1 एव 0 उक्त-लक्षणेन 3/1 उपजुह्वति III/3 प्रक्षिपन्ति III/3 । सोपाधिकस्य 6/1 आत्मनः 6/1 निरुपाधिकेन 3/1 परब्रह्मस्वरूपेण 3/1 एव 0 यत्-दर्शनम् 1/1 सः 1/1 तस्मिन् 7/1 (ब्रह्माग्नौ) होमः 1/1 तम् 2/1 (होमम्) कुर्वन्ति III/3 ब्रह्म-आत्म-एकत्व-दर्शन-निष्ठाः 1/3 संन्यासिनः 1/3 इत्यर्थः 1/1 । सः 1/1 अयम् 1/1 सम्यग्दर्शन-लक्षणः 1/1 यज्ञः 1/1 दैव-यज्ञादिषु 7/3 यज्ञेषु 7/3 उपक्षिप्यते III/1 ब्रह्मार्पणम् (4.24) इत्यादिश्लोकैः 3/3 प्रस्तुतः 1/1 “श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप” (गीता 4.33) इत्यादिना 3/1 स्तुत्यर्थम् 0


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.