Sunday, February 7, 2016

4th Chapter 28th Sloka

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४.२८॥

dravyayajñāstapoyajñā yogayajñāstathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4.28||


द्रव्ययज्ञाः 1/3 तपोयज्ञाः 1/3 योगयज्ञाः 1/3 तथा 0 अपरे 1/3
स्वाध्यायज्ञानयज्ञाः 1/3 0 यतयः 1/3 संशितव्रताः 1/3 ॥४.२८॥


·         द्रव्ययज्ञाः [dravyayajñāḥ] = those who distribute wealth = द्रव्ययज्ञ (m.) + 1/3
o   तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति ये ते द्रव्ययज्ञाः ।
·         तपोयज्ञाः [tapoyajñāḥ] = those who follow prayerful disciplines = तपोयज्ञ (m.) + 1/3
o   तपः यज्ञः येषां ते तपोयज्ञाः (116B)
·         योगयज्ञाः [yogayajñāḥ] = those who  practise yoga = योगयज्ञ (m.) + 1/3
o   योगः यज्ञः येषां ते योगयज्ञाः (116B)
·         तथा [tathā] = so, too = अव्ययम्
·         अपरे [apare] = others = अपर (pron. m.) + 1/3
·         स्वाध्यायज्ञानयज्ञाः [svādhyāyajñānayajñāḥ] = those who pursue knowledge = स्वाध्यायज्ञानयज्ञ (m.) + 1/3
o   स्वाध्यायः ज्ञानं च स्वाध्यायज्ञाने (ID)
o   स्वाध्यायज्ञाने यज्ञौ येषां ते स्वाध्यायज्ञानयज्ञाः (116B)
·         [ca] = and = अव्ययम्
·         यतयः [yatayaḥ] = those who make efforts = यति (m.) + 1/3
·         संशितव्रताः [saṃśitavratāḥ] = those of firm vows = संशितव्रत (m.) + 1/3
o   सम्यक् शितानि व्रतानि येषां ते संशितव्रताः (116B)


So too, there are those who distribute wealth, those who follow prayerful disciplines, those who practise yoga, and those of firm vows and efforts who pursue knowledge.


Sentence 1:
तथा 0 अपरे 1/3 द्रव्ययज्ञाः 1/3 तपोयज्ञाः 1/3 योगयज्ञाः 1/3 स्वाध्यायज्ञानयज्ञाः 1/3 यतयः 1/3 संशितव्रताः 1/3 0 ॥४.२८॥
So too (तथा 0), there are those (अपरे 1/3) who distribute wealth (द्रव्ययज्ञाः 1/3), those who follow prayerful disciplines (तपोयज्ञाः 1/3), those who practise yoga (योगयज्ञाः 1/3), and ( 0) those of firm vows (संशितव्रताः 1/3) and efforts (यतयः 1/3) who pursue knowledge (स्वाध्यायज्ञानयज्ञाः 1/3).

द्रव्ययज्ञाः 1/3 तीर्थेषु 7/3 द्रव्य-विनियोगम् 2/1 यज्ञबुद्ध्या 3/1 कुर्वन्ति III/3 ये 1/3 ते 1/3 द्रव्ययज्ञाः 1/3 तपोयज्ञाः 1/3 तपः 1/1 यज्ञः 1/1 येषाम् 6/3 तपस्विनाम् 6/3 ते 1/3 तपोयज्ञाः 1/3 योगयज्ञाः 1/3 प्राणायाम-प्रत्याहार-आदि-लक्षणः 1/1 योगः 1/1 यज्ञः 1/1 येषाम् 1/1 ते 1/3 योगयज्ञाः 1/3 तथा 0 अपरे 1/3 स्वाध्यायज्ञानयज्ञाः 1/3 0 स्वाध्यायः 1/1 यथाविधि 0 ऋग्-आदि-अभ्यासः 1/1 यज्ञः 1/1 येषाम् 6/3 ते 1/3 स्वाध्याय-यज्ञाः 1/3 ज्ञानयज्ञाः 1/3 ज्ञानम् 1/1 शास्त्रार्थ-परिज्ञानम् 1/1 यज्ञः 1/1 येषाम् 6/3 ते 1/3 ज्ञानयज्ञाः 1/3 0 यतयः 1/3 यतनशीलाः 1/3 संशितव्रताः 1/3 सम्यक् 0 शितानि 1/3 तनूकृतानि 1/3 तीक्ष्णीकृतानि 1/3 व्रतानि 1/3 येषाम् 3/3 ते 1/3 संशितव्रताः 1/3

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.