Monday, February 15, 2016

4th Chapter 33rd Sloka

श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४.३३॥

śreyān dravyamayādyajñājjñānayajñaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4.33||


श्रेयान् 1/1 द्रव्यमयात् 5/1 यज्ञात् 5/1 ज्ञानयज्ञः 1/1 परन्तप 8/1
सर्वम् 1/1 कर्म 1/1 अखिलम् 1/1 पार्थ 8/1 ज्ञाने 7/1 परिसमाप्यते III/1 ॥४.३३॥


·         श्रेयान् [śreyān] = superior = श्रेयस् (m.) + complement to ज्ञानयज्ञः 1/1
·         द्रव्यमयात् [dravyamayāt] = that which is performed with materials = द्रव्यमय (m.) + adj. to यज्ञात् 5/1
·         यज्ञात् [yajñāt] = religious disciplines = यज्ञ (m.) + विभक्ते 5/1
·         ज्ञानयज्ञः [jñānayajñaḥ] = discipline of knowledge = ज्ञानयज्ञ (m.) + 1/1
·         परन्तप [parantapa] = scorcher of foes = परन्तप (m.) + सम्बोधने 1/1
·         सर्वम् [sarvam] = all = सर्व (pron. n.) + adj. to कर्म 1/1
·         कर्म [karma] = action = कर्मन् (n.) + कर्मणि to परिसमाप्यते 1/1
·         अखिलम् [akhilam] = action = अखिल (n.) + adj. to कर्म 1/1
·         पार्थ [pārtha] = Pārtha = पार्थ (m.) + सम्बोधने 1/1
·         ज्ञाने [jñāne] = in knowledge = ज्ञान (n.) + अधिकरणे 7/1
·         परिसमाप्यते [parisamāpyate] = is resolved = परि + सम् + आप् to resolve + लट्/कर्मणि/III/1


This discipline of knowledge, O scorcher of foes, is superior to religious disciplines performed with materials. O Pārtha! All action in its entirety, is resolved in knowledge.


Sentence 1:
द्रव्यमयात् 5/1 यज्ञात् 5/1 ज्ञानयज्ञः 1/1 श्रेयान् 1/1 परन्तप 8/1
This discipline of knowledge (ज्ञानयज्ञः 1/1), O scorcher of foes (परन्तप 8/1), is superior (श्रेयान् 1/1) to religious disciplines (यज्ञात् 5/1) performed with materials (द्रव्यमयात् 5/1).


Sentence 2:
सर्वम् 1/1 कर्म 1/1 अखिलम् 1/1 पार्थ 8/1 ज्ञाने 7/1 परिसमाप्यते III/1 ॥४.३३॥
O Pārtha (पार्थ 8/1)! All (सर्वम् 1/1) action (कर्म 1/1) in its entirety (अखिलम् 1/1), is resolved (परिसमाप्यते III/1) in knowledge (ज्ञाने 7/1).


ब्रह्मार्पणम् (4.24)इत्यादिश्लोकेन 3/1 सम्यग्दर्शनस्य 6/1 यज्ञत्वम् 1/1 संपादितम् 1/1 यज्ञाः 1/3 0 अनेके 1/3 उपदिष्टाः 1/3 । तैः 3/3 सिद्ध-पुरुषार्थ-प्रयोजनैः 3/3 ज्ञानम् 1/1 स्तूयते III/1 कथम् 0 ? --
श्रेयान् 1/1 द्रव्यमयात् 5/1 द्रव्य-साधन-साध्यात् 5/1 यज्ञात् 5/1 ज्ञानयज्ञः 1/1 हे 0 परन्तप 8/1 द्रव्यमयः 1/1 हि 0 यज्ञः 1/1 फलस्य 6/1 आरम्भकः 1/1, ज्ञानयज्ञः 1/1 0 फलारम्भकः 1/1, अतः 0 श्रेयान् 1/1 प्रशस्यतरः 1/1 कथम् 0 ? यतः 0 सर्वम् 1/1 कर्म 1/1 समस्तम् 1/1 अखिलम् 1/1 अप्रतिबद्धम् 1/1 पार्थ 8/1 ज्ञाने 7/1 मोक्षसाधने 7/1 सर्वतःसंप्लुतोदक-स्थानीये 7/1 परिसमाप्यते III/1 अन्तर्भवति III/1 इत्यर्थः 1/1


“यथा 0 कृताये 7/1 विजिताये 7/1 अधरे 1/3 अयाः 1/3 संयन्ति III/3 एवम् 0 एनम् 2/1 सर्वम् 1/1 तत् 1/1 अभिसमेति III/1 यत् 2/1 किञ्चित् 0 प्रजाः 1/3 साधु 0 कुर्वन्ति III/3 यः 1/1 तत् 2/1 वेद III/1 यत् 2/1 सः 1/1 वेद III/1 (छा. उ. 4.1.4) इति श्रुतेः॥

यथा 0 अधरे 1/3 अयाः 1/3 विजित-अये 7/1 कृत-अये 7/1 संयन्ति III/3
एवम् 0 (तथा) तत् 1/1 सर्वम् 1/1 एनम् 2/1 अभिसमेति III/1
प्रजाः 1/3 यत् 2/1 किञ्चित् 0 साधु 0 कुर्वन्ति III/3
यः 1/1 (कश्चित्) तत् 2/1 वेद III/1
सः 1/1 (रैक्वः) यत् 2/1 (ब्रह्म) वेद III/1



No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.