Sunday, February 7, 2016

4th Chapter 29th Sloka

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४.२

apāne juhvati prāṇaṃ prāṇe'pānaṃ tathā'pare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4.29||


अपाने 7/1 जुह्वति III/3 प्राणम् 2/1 प्राणे 7/1 अपानम् 2/1 तथा 0 अपरे 1/3
प्राणापानगती 2/2 रुद्ध्वा 0 प्राणायामपरायणाः 1/3 ॥४.२


·         अपाने [apāne] = into the incoming breath = अपान (m.) + अधिकरणे 7/1
·         जुह्वति [juhvati] = offer = हु to offer + लट्/कर्तरि/III/3
·         प्राणम् [prāṇam] = the outgoing breath = प्राण (n.) + कर्मणि to जुह्वति 2/1
·         प्राणे [prāṇe] = into the outgoing breath = प्राण (n.) + अधिकरणे 7/1
·         अपानम् [apānam] = the incoming breath = अपान (m.) + कर्मणि to जुह्वति 2/1
·         तथा [tathā] = so, too = अव्ययम्
·         अपरे [apare] = others = अपर (pron. m.) + 1/3
·         प्राणापानगती [prāṇāpānagatī] = the flow of inhalation and exhalation = प्राणापानगति (f.) + कर्मणि to रुद्ध्वा 2/21
o   प्राणः च अपानः च प्राणापानौ (ID) । तयोः गती प्राणापानगती (6T) ।
·         रुद्ध्वा [ruddhvā] = stopping = अव्ययम्
o   रुध् (7U) to stop + क्त्वा
·         प्राणायामपरायणाः [prāṇāyāmaparāyaṇāḥ] = those who are committed to the practice of prāṇāyāma = प्राणायामपरायण (m.) + 1/3
o   प्राणायामः परायणं येषां ते प्राणायामपरायणाः (116B)


So too, others, those who are committed to the practice of prāṇāyāma, stopping the flow of inhalation and exhalation, offer the outgoing breath into the incoming breath and the incoming breath into the outgoing breath.


Sentence 1:
तथा 0 अपरे 1/3 प्राणायामपरायणाः 1/3 प्राणापानगती 2/2 रुद्ध्वा 0 प्राणम् 2/1 अपाने 7/1 जुह्वति III/3 प्राणे 7/1 अपानम् 2/1 (जुह्वति III/3)॥४.२
So too (तथा 0), others (अपरे 1/3), those who are committed to the practice of prāṇāyāma (प्राणायामपरायणाः 1/3), stopping (रुद्ध्वा 0) the flow of inhalation and exhalation (प्राणापानगती 2/2), offer (जुह्वति III/3) the outgoing breath (प्राणम् 2/1) into the incoming breath (अपाने 7/1) and the incoming breath (प्राणे 7/1) into the outgoing breath (अपानम् 2/1).

किञ्च 0
अपाने 7/1 अपान-वृत्तौ 7/1 जुह्वति III/3 प्रक्षिपन्ति III/3 प्राणम् 2/1 प्राण-वृत्तिम् 2/1, पूरक-आख्यम् 2/1 प्राणायामम् 2/1 कुर्वन्ति III/3 इत्यर्थः 1/1 प्राणे 7/1 अपानम् 2/1 तथा 0 अपरे 1/3 जुह्वति III/3, रेचक-आख्यम् 2/1 प्राणायामम् 2/1 कुर्वन्ति III/3 इति 0 एतत् 1/1   प्राणापानगती 2/2 [मुख-नासिकाभ्याम् 3/2 वायोः 6/1 निर्गमनम् 1/1 प्राणस्य 6/1 गतिः 1/1, तद्विपर्ययेण 3/1 अधोगमनम् 1/1 अपानस्य 6/1 गतिः 1/1, ते 2/2 प्राणापानगती 2/2] एते 2/2 रुद्ध्वा 0 निरुध्य 0 प्राणायामपरायणाः 1/3 प्राणायाम-तत्पराः 1/3; कुम्भक-आख्यम् 2/1 प्राणायामम् 2/1 कुर्वन्ति III/3 इत्यर्थः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.