Sunday, February 21, 2016

4th Chapter 36th Sloka

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥४.३

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||4.36||


अपि 0 चेत् 0 असि II/1 पापेभ्यः 5/3 सर्वेभ्यः 5/3 पापकृत्तमः 1/1
सर्वम् 2/1 ज्ञानप्लवेन 3/1 एव 0 वृजिनम् 2/1 सन्तरिष्यसि II/1 ॥४.३


·         अपि [api] = even = अव्ययम्
·         चेत् [cet] = if = अव्ययम्
·         असि [asi] = you are = अस् (2P) to be + ट्/कर्तरि/II/1
·         पापेभ्यः [pāpebhyaḥ] = sinners = पाप (m.) + विभक्ते 5/3
·         सर्वेभ्यः [sarvebhyaḥ] = all = सर्व (pron. m.) + adj. to पापेभ्यः 5/3
·         पापकृत्तमः [pāpakṛttamaḥ] = greatest sinner = पापकृत्तम (m.) + 1/1
o   पापं करोति इति पापकृत् । पाप + कृत् + क्विप्
o   अतिशयेन पापकृत् इति पापकृत्तमः । पापकृत् + तमप्
·         सर्वम् [sarvam] = all = सर्व (pron. n.) + adj. to वृजिनम् 2/1
·         ज्ञानप्लवेन [jñānaplavena] = by raft of knowledge = ज्ञानप्लव (m.) + करणे to सन्तरिष्यसि 3/1
·         एव [eva] = alone = अव्ययम्
·         वृजिनम् [vṛjinam] = sin = वृजिन (n.) + कर्मणि to सन्तरिष्यसि 2/1
·         सन्तरिष्यसि [santariṣyasi] = will cross = सम् + तॄ to cross + लृट्/कर्तरि/II/1


Even if you are the greatest sinner among all sinners, you will corss all sin with ease by the raft of knowledge alone.


Sentence 1:
सर्वेभ्यः 5/3 पापेभ्यः 5/3 अपि 0 पापकृत्तमः 1/1 असि II/1 चेत् 0
ज्ञानप्लवेन 3/1 एव 0 सर्वम् 2/1 वृजिनम् 2/1 सन्तरिष्यसि II/1 ॥४.३
Even (अपि 0) if (चेत् 0) you are (असि II/1) the greatest sinner (पापकृत्तमः 1/1) among all (सर्वेभ्यः 5/3) sinners (पापेभ्यः 5/3), you will corss (सन्तरिष्यसि II/1) all (सर्वम् 2/1) sin (वृजिनम् 2/1) with ease by the raft of knowledge (ज्ञानप्लवेन 3/1) alone (एव 0).


किञ्च 0 एतस्य 6/1 ज्ञानस्य 6/1 माहात्म्यम् 1/1
अपि 0 चेत् 0 असि II/1 पापेभ्यः 5/3 पापकृद्भ्यः 5/3 सर्वेभ्यः 5/3 अतिशयेन 3/1 पापकृत् 1/1 पापकृत्तमः 1/1 सर्वम् 2/1 ज्ञानप्लवेन 3/1 एव 0 ज्ञानम् 2/1 एव 0 प्लवम् 2/1 कृत्वा 0 वृजिनम् 2/1 वृजिन-अर्णवम् 2/1 पाप-समुद्रम् 2/1 सन्तरिष्यसि II/1 धर्मः 1/1 अपि 0 इह 0 मुमुक्षोः 6/1 पापम् 1/1 उच्यते III/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.