Monday, February 15, 2016

4th Chapter 32nd Sloka

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥४.३२॥

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe |
karmajānviddhi tān sarvānevaṃ jñātvā vimokṣyase ||4.32||


एवम् 0 बहुविधाः 1/3 यज्ञाः 1/3 वितताः 1/3 ब्रह्मणः 6/1 मुखे 7/1
कर्मजान् 2/3 विद्धि II/1 तान् 2/3 सर्वान् 2/3 एवम् 0 ज्ञात्वा 0 विमोक्ष्यसे II/1 ॥४.३२॥


·         एवम् [evam] = in this manner = अव्ययम्
·         बहुविधाः [bahuvidhāḥ] = many and varied = बहुविध (m.) + adj. to यज्ञाः 1/3
o   बहवः विधाः येषां ते बहुविधाः (116B) ।
·         यज्ञाः [yajñāḥ] = yajñās = यज्ञ (m.) + subject 1/3
·         वितताः [vitatāḥ] = very elaborately mentioned = वितत (m.) + subjective complement 1/3
·         ब्रह्मणः [brahmaṇaḥ] = of Veda = ब्रह्मन् (m.) + सम्बन्धे 6/1
·         मुखे [mukhe] = in the words = मुख (n.) + सम्बन्धे 6/1
·         कर्मजान् [karmajān] = born of karma (and therefore, anātmā) = कर्मज (m.) + objective complement 2/3
·         विद्धि [viddhi] = May you understand = विद् (2P) to know + लोट्/कर्तरि/II/1
·         तान् [tān] = these = तद् (pron. m.) + कर्मणि to विद्धि 1/3
·         सर्वान् [tān] = all = सर्व (pron. m.) + adj. to तान् 1/3
·         एवम् [evam] = thus = अव्ययम्
·         ज्ञात्वा [jñātvā] = having known = अव्ययम्
·         विमोक्ष्यसे [vimokṣyase] = you will be released = वि + मुच् to free + लृट्/कर्मणि/II/1


In this manner, many and varied yajñas, religious disciplines, are very elaborately mentioned in the words of the Veda. Understand them all to be born of karma (and therefore, anātmā). Knowing thus, you will be liberated.


Sentence 1:
एवम् 0 बहुविधाः 1/3 यज्ञाः 1/3 ब्रह्मणः 6/1 मुखे 7/1 वितताः 1/3
In this manner (एवम् 0), many and varied (बहुविधाः 1/3) yajñas, religious disciplines (यज्ञाः 1/3), are very elaborately mentioned (वितताः 1/3) in the words (मुखे 7/1) of the Veda (ब्रह्मणः 6/1).


Sentence 2:
तान् 2/3 सर्वान् 2/3 कर्मजान् 2/3 विद्धि II/1
Understand (विद्धि II/1) them (तान् 2/3) all (सर्वान् 2/3) to be born of karma (and therefore, anātmā) (कर्मजान् 2/3).

Sentence 3:
एवम् 0 ज्ञात्वा 0 विमोक्ष्यसे II/1 ॥४.३२॥
Knowing (ज्ञात्वा 0) thus (एवम् 0), you will be liberated (विमोक्ष्यसे II/1).


एवम् 0 यथोक्ताः 1/3 बहुविधाः 1/3 बहुप्रकाराः 1/3 यज्ञाः 1/3 वितताः 1/3 विस्तीर्णाः 1/3 ब्रह्मणः 6/1 वेदस्य 6/1 मुखे 7/1 द्वारे 7/1 वेदद्वारेण 3/1 अवगम्यमानाः 1/3 ब्रह्मणः 6/1 मुखे 7/1 वितताः 1/3 उच्यन्ते III/3 तत् 1/1 यथा 0 “वाचि 7/1 हि 0 प्राणम् 2/1 जुहुमः I/3 (ऐ. आ. 3.2.6)” इत्यादयः 1/3 कर्मजान् 2/3 कायिक-वाचिक-मानस-कर्मोद्भवान्  2/3 विद्धि II/1 तान् 2/3 सर्वान् 2/3 अनात्मजान् 2/3 निर्व्यापारः 1/1 हि 0 आत्मा 1/1 अतः 0 एवम् 0 ज्ञात्वा 0 विमोक्ष्यसे II/1 अशुभात् 5/1 0 मद्-व्यापाराः 1/3 इमे 1/3, निर्व्यापारः 1/1 अहम् 1/1 उदासीनः 1/1 इति 0 एवम् 0 ज्ञात्वा 0 अस्मात् H5/1 सम्यग्दर्शनात् H5/1 मोक्ष्यसे II/1 संसार-बन्धनात् A5/1 इत्यर्थः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.