Monday, February 1, 2016

4th Chapter 20th Sloka

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥४.२०॥

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ||4.20||


त्यक्त्वा 0 कर्मफलासङ्गम् 2/1 नित्यतृप्तः 1/1 निराश्रयः 1/1
कर्मणि 7/1 अभिप्रवृत्तः 1/1 अपि 0 0 एव 0 किञ्चित् 0 करोति III/1 सः 1/1॥४.२०॥


·         त्यक्त्वा [tyaktvā] = having giving up = अव्ययम्
o   त्यज् + क्त्वा
·         कर्मफासङ्गम् [karmaphāsaṅgam] =  attachment to the results of action = कर्मफासङ्ग (m.) + कर्मणि to त्यक्त्वा 2/1     
·         नित्यतृप्तः [nityatṛptaḥ] = always contented = नित्यतृप्त (m.) + 1/1 
·         निराश्रयः [nirāśrayaḥ] = being not dependent on anything = निराश्रय (m.) + 1/1           
·         कर्मणि [karmaṇi] = in action = कर्मन् (n.) + 7/1       
·         अभिप्रवृत्तः [abhipravṛttaḥ] = fully engaged = अभिप्रवृत्त (m.) + 1/1           
·         अपि [api] = even = अव्ययम्
·         [na] = not = अव्ययम्
·         एव [eva] = indeed = अव्ययम्
·         किञ्चित् [kiñcit] = at all = अव्ययम्
·         करोति [karoti] = does = कृ (8U) to do + लट्/कर्तरि/III/1
·         सः [saḥ] = he = तद् (pron. m.) + 1/1           


Giving up the deep attachment to the results of action, always contented, being not dependent on anything, he does not do anything even though fully engaged in action.


Sentence 1:
त्यक्त्वा 0 कर्मफलासङ्गम् 2/1 नित्यतृप्तः 1/1 निराश्रयः 1/1
कर्मणि 7/1 अभिप्रवृत्तः 1/1 अपि 0 0 एव 0 किञ्चित् 0 करोति III/1 सः 1/1 ॥४.२०॥
Giving up (त्यक्त्वा 0) the deep attachment to the results of action (कर्मफलासङ्गम् 2/1), always contented (नित्यतृप्तः 1/1), being not dependent on anything (निराश्रयः 1/1), he (सः 1/1) does not ( 0) do (करोति III/1) anything (किञ्चित् 0 एव 0) even though (अपि 0) fully engaged (अभिप्रवृत्तः 1/1) in action (कर्मणि 7/1).



यः 1/1 तु 0 अकर्म-आदि-दर्शी 1/1, सः 1/1 अकर्म-आदि-दर्शनात् 5/1 एव 0 निष्कर्मा 1/1 (निष्कर्मन् पुं) सन्न्यासी 1/1 जीवन-मात्र-अर्थ-चेष्टः 1/1 सन् 1/1 कर्मणि 7/1 0 प्रवर्तते III/1, यद्यपि 0 प्राक् 0 विवेकतः 0 प्रवृत्तः 1/1
यः 1/1 तु 0 प्रारब्ध-कर्मा 1/1 सन् 1/1 उत्तरकालम् 0 उत्पन्न-आत्म-सम्यग्-दर्शनः 1/1 स्यात् III/1, सः 1/1 कर्मणि 7/1 प्रयोजनम् 2/1 अपश्यन् 1/1 ससाधनम् 2/1 कर्म 2/1 परित्यजति III/1 एव 0 सः 1/1 कुतश्चित् 0 निमित्तात् 5/1 कर्म-परित्याग-असंभवे 7/1 सति 7/1 कर्मणि 7/1 तत्फले 7/1 0 सङ्ग-रहिततया 3/1 स्वप्रयोजन-अभावात् 5/1 लोक-संग्रहार्थम् 0 पूर्ववत् 0 कर्मणि 7/1 प्रवृत्तः 1/1 अपि 0 नैव 0 किञ्चित् 0 करोति III/1, ज्ञानाग्निदग्धकर्मत्वात् 5/1 तदीयम् 1/1 कर्म 1/1 अकर्म 1/1 एव 0 सम्पद्यते III/1 इति 0 एतम् 2/1 अर्थम् 2/1 दर्शयिष्यन् 1/1 आह III/1
त्यक्त्वा 0 कर्मसु 7/3 अभिमानम् 2/1 फल-आसङ्गम् 2/1 0 यथोक्तेन 3/1 ज्ञानेन 3/1 नित्य-तृप्तः 1/1 निराकाङ्क्षः 1/1 विषयेषु 7/3 इत्यर्थः 1/1 निराश्रयः 1/1 आश्रय-रहितः 1/1, आश्रयः 1/1 नाम 0 यत् 2/1 आश्रित्य 0 पुरुषार्थम् 2/1 सिसाधयिषति III/1, दृष्ट-अदृष्ट-इष्टफल-साधन-आश्रय-रहितः 1/1 इत्यर्थः 1/1 विदुषा 3/1 क्रियमाणम् 1/1 कर्म 1/1 परमार्थतः 0 अकर्म 1/1 एव 0, तस्य 6/1 निष्क्रिय-आत्म-दर्शन-संपन्नत्वात् 5/1 तेन 3/1 एवंभूतेन 3/1 स्वप्रयोजन-अभावात् 5/1 ससाधनम् 2/1 कर्म 2/1 परित्यक्तव्यम् 1/1 एव 0 इति 0 प्राप्ते 7/1, ततः 0 निर्गम-असंभवात् 5/1 लोक-संग्रह-चिकीर्षया 3/1 शिष्ट-विगर्हण-परिजिहीर्षया 3/1 वा 0 पूर्ववत् 0 कर्मणि 7/1 अभिप्रवृत्तः 1/1 अपि 0  निष्क्रिय-आत्म-दर्शन-संपन्नत्वात् 5/1 0 एव 0 किञ्चित् 0 करोति III/1 सः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.