Friday, February 26, 2016

4th Chapter 39th Sloka

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥४.३९॥

śraddhāvāllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ |
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4.39||


श्रद्धावान् 1/1 लभते III/1 ज्ञानम् 2/1 तत्परः 1/1 संयतेन्द्रियः 1/1
ज्ञानम् 2/1 लब्ध्वा 0 पराम् 2/1 शान्तिम् 2/1 अचिरेण 0 अधिगच्छति III/1॥४.३९॥


·         श्रद्धावान् [śraddhāvān] = one who has faith = श्रद्धावत् (m.) + 1/1
o   शास्त्रगुरुवाक्येषु विश्वासः श्रद्धा अस्य अस्ति इति श्रद्धावान् ।
·         लभते [labhate] = gains = लभ् (1A) to gain + लट्/कर्तरि/III/1
·         ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to लभते 2/1
·         तत्परः [tatparaḥ] = one who is committed to that (knowledge) = तत्पर (m.) + 1/1
o   तस्मिन् ज्ञाने परः यस्य सः तत्परः (116B) ।
·         संयतेन्द्रियः [saṃyatendriyaḥ] = one who is master of one’s senses = संयतेन्द्रिय (m.) + 1/1
o   संयतानि इन्द्रियाणि यस्य सः (116B) ।
·         ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to लब्ध्वा 2/1
·         लब्ध्वा [labdhvā] = having gained = अव्ययम्
·         पराम् [parām] = absolute = परा (f.) + adj. to शान्तिम् 2/1
·         शान्तिम् [śāntim] = peace = शान्ति (f.) + कर्मणि to लब्ध्वा 2/1
·         अचिरेण [acireṇa] = immediately = अव्ययम्
·         अधिगच्छति [adhigacchati] = gains = अधि + गम् (1P) to understand, to gain + लट्/कर्तरि/III/1


One who has faith (in the śāstra and in the words of the teacher), who is committed to that (knowledge) who is master of one’s senses gains the knowedge. Having gained the knowledge one immediately gains absolute peace.


Sentence 1:
श्रद्धावान् 1/1 तत्परः 1/1 संयतेन्द्रियः 1/1 ज्ञानम् 2/1 लभते III/1
One who has faith (श्रद्धावान् 1/1) (in the śāstra and in the words of the teacher), who is committed to that (knowledge) (तत्परः 1/1) who is master of one’s senses (संयतेन्द्रियः 1/1) gains (लभते III/1) the knowedge (ज्ञानम् 2/1).


Sentence 2:
ज्ञानम् 2/1 लब्ध्वा 0 पराम् 2/1 शान्तिम् 2/1 अचिरेण 0 अधिगच्छति III/1 ॥४.३९॥
Having gained (लब्ध्वा 0) the knowledge (ज्ञानम् 2/1) one immediately (अचिरेण 0) gains (अधिगच्छति III/1) absolute (पराम् 2/1) peace (शान्तिम् 2/1).




येन 3/1 एकान्तेन 3/1 ज्ञान-प्राप्तिः 1/1 भवति III/1 सः 1/1 उपायः 1/1 उपदिश्यते III/1 -
श्रद्धावान् 1/1 श्रद्धालुः 1/1 लभते III/1 ज्ञानम् 2/1 श्रद्धालुत्वे 7/1 अपि 0 भवति III/1 कश्चित् 0 मन्द-प्रस्थानः 1/1, अतः 0 आह III/1तत्परः 1/1 गुरु-उपासदन-आदौ 7/1 अभियुक्तः 1/1 ज्ञान-लब्धि-उपाये 7/1 श्रद्धावान् 1/1 तत्परः 1/1 अपि 0 अजितेन्द्रियः 1/1 स्यात् III/1 इति 0 अतः 0 आह III/1संयतेन्द्रियः 1/1, संयतानि 1/3 विषयेभ्यः 5/3 निवर्तितानि 1/3 यस्य 6/1 इन्द्रियाणि 1/3 सः 1/1 संयतेन्द्रियः 1/1। यः 1/1 एवंभूतः 1/1 श्रद्धावान् 1/1 तत्परः 1/1 संयतेन्द्रियः 1/1 0 सः 1/1 अवश्यम् 0 ज्ञानम् 2/1 लभते III/1 प्रणिपात-आदिः 1/1 तु 0 बाह्यः 1/1 अनैकान्तिकः 1/1 अपि 0 भवति III/1, मायावित्वादि-संभवात् 5/1 “न 0 तु 0 तत् 1/1 (मायावित्वादि 1/1) श्रद्धावत्त्वादौ 7/1 (अस्ति) इति 0 एकान्ततः 0 ज्ञान-लब्धि-उपायः 1/1 किम् 0 पुनः 0 ज्ञान-लाभात् 5/1 स्यात् III/1 इत्युच्यते III/1ज्ञानम् 2/1 लब्ध्वा 0 पराम् 2/1 मोक्ष-आख्याम् 2/1 शान्तिम् 2/1 उपरतिम् 2/1 अचिरेण 0 क्षिप्रम् 0 एव 0 अधिगच्छति III/1 सम्यग्-दर्शनात् 5/1 क्षिप्रम् 0 एव 0 मोक्षः 1/1 भवति III/1 इति 0 सर्व-शास्त्र-न्याय-प्रसिद्धः 1/1 सुनिश्चितः 1/1 अर्थः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.