Sunday, February 7, 2016

4th Chapter 24th Sloka

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४.२४॥

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||4.24||


ब्रह्म 1/1 अर्पणम् 1/1 ब्रह्म 1/1 हविः 1/1 ब्रह्माग्नौ 7/1 ब्रह्मणा 3/1 हुतम् 1/1
ब्रह्म 1/1 एव 0 तेन 3/1 गन्तव्यम् 1/1 ब्रह्मकर्मसमाधिना 3/1 ॥४.२४॥


·         ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + 1/1
·         अर्पणम् [arpaṇam] = he means of offering = अर्पण (n.) + 1/1
o   + णिच् + ल्युट् (करणे)
·         ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + 1/1
·         हविः [haviḥ] = the oblation = हविस् (n.) + 1/1
·         ब्रह्माग्नौ [brahma] = into the fire of Brahman = ब्रह्माग्नि (m.) + अधिकरणे 7/1
o   ब्रह्म एव अग्निः ब्रह्माग्निः (KT), तस्मिन् ।
·         ब्रह्मणा [brahmaṇā] = by Brahman = ब्रह्मन् (n.) + कर्तरि to हुतम् 3/1
·         हुतम् [hutam] = offered = हुत (n.) + complement to हविः 1/1
o   हु (3P) to performe sacrifice + क्त (कर्मणि)
·         ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + 1/1
·         एव [eva] = indeed = अव्ययम्
·         तेन [tena] = by him = तद् (pron. m.) + कर्तरि to गन्तव्यम् 3/1
·         गन्तव्यम् [gantavyam] = that which is to be reached = गन्तव्य (n.) + 1/1
·         ब्रह्मकर्मसमाधिना [brahmakarmasamādhinā] = who sees everything as Brahman = ब्रह्मकर्मसमाधि (m.) + कर्तरि to गन्तव्यम् 3/1
o   ब्रह्म एव कर्व ग्रह्मकर्म (KT), तस्मिन् समाधिः यस्य सः ब्रह्मकर्मसमाधिः (716B), तेन ।

The means of offering is Brahman. The oblation is Brahman, offered by Brahman into the fire, which is Brahman. Brahman indeed is to be reached by him who sees everything as Brahman.


Sentence 1:
अर्पणम् 1/1 ब्रह्म 1/1
The means of offering (अर्पणम् 1/1) is Brahman (ब्रह्म 1/1).

Sentence 2:
हविः 1/1 ब्रह्म 1/1 ब्रह्माग्नौ 7/1 ब्रह्मणा 3/1 हुतम् 1/1
The oblation (हविः 1/1) is Brahman (ब्रह्म 1/1), offered (हुतम् 1/1) by Brahman (ब्रह्मणा 3/1) into the fire, which is Brahman (ब्रह्माग्नौ 7/1).

Sentence 3:
ब्रह्म 1/1 एव 0 तेन 3/1 ब्रह्मकर्मसमाधिना 3/1 गन्तव्यम् 1/1 ॥४.२४॥
Brahman (ब्रह्म 1/1) indeed (एव 0) is to be reached (गन्तव्यम् 1/1) by him (तेन 3/1) who sees everything as Brahman (ब्रह्मकर्मसमाधिना 3/1).



कस्मात् 5/1 पुनः 0 कारणात् 5/1 क्रियमाणम् 1/1 कर्म 1/1 स्वकार्य-आरम्भम् 2/1 अकुर्वत् 1/1 समग्रम् 0 प्रविलीयते III/1 इति 0 उच्यते III/1 यतः 1/1
ब्रह्म 1/1 अर्पणम् 1/1 [येन 3/1 (अर्पणेन 3/1) करणेन 3/1 ब्रह्मवित् 1/1 हविः 2/1 अग्नौ 7/1 अर्पयति III/1 तत् 1/1 (अर्पण्म् 1/1) ब्रह्म 1/1 एव 0 इति 0 पश्यति III/1 । तस्य 6/1 आत्मव्यतिरेकेण 3/1 अभावम् 2/1 अर्पयति III/1। यथा 0 शुक्तिकायाम् 7/1 रजत-अभावम् 2/1 पश्यति III/1; तथा 0 उच्यते III/1 ब्रह्म 1/1 एव 0 अर्पणम् 1/1 इति 0 । यथा 0 यत् 1/1 रजतम् 1/1 तत् 1/1 शुक्तिका 1/1 एव 0 इति 0 “ब्रह्म 1/1 अर्पणम् 1/1 इति 0 असमस्ते 1/2 पदे 1/2 यत् 1/1 अर्पण-बुद्ध्या 3/1 गृह्यते III/1 लोके 7/1 तत् 1/1 अस्य 6/1 ब्रह्मविदः 6/1 ब्रह्म 1/1 एव 0 इत्यर्थः 1/1 ब्रह्म 1/1 हविः 1/1 तथा 0 यत् 1/1 हविर्बुद्ध्या 3/1 गृह्यमाणम् 1/1 तत् 1/1 ब्रह्म 1/1 एव 0 अस्य 6/1 (ब्रह्मविदः 6/1) तथा 0 ब्रह्माग्नौ 7/1 इति 0 समस्तम् 1/1 पदम् 1/1 अग्निः 1/1 अपि 0 ब्रह्म 1/1 एव 0 यत्र 0 हूयते III/1 ब्रह्मणा 3/1 कर्त्रा 3/1, ब्रह्म 1/1 एव 0 कर्ता 1/1 इत्यर्थः 1/1 यत् 1/1 तेन 3/1 (ब्रह्मणा 3/1)  हुतम् 1/1 हवन-क्रिया 1/1 तत् 1/1 ब्रह्म 1/1 एव 0 यत् 1/1 तेन 3/1 (ब्रह्मणा 3/1) गन्तव्यम् 1/1 फलम् 1/1 तत् 1/1 अपि 0 ब्रह्म 1/1 एव 0 ब्रह्म-कर्म-समाधिना 3/1 [ब्रह्म 1/1 एव 0 कर्म 1/1 ब्रह्मकर्म 1/1 (KT) तस्मिन् 7/1 (ब्रह्मकर्मणि 7/1) समाधिः 1/1 यस्य 6/1 सः 1/1 ब्रह्मकर्मसमाधिः 1/1, तेन 3/1 ब्रह्मकर्मसमाधिना 3/1] ब्रह्म 1/1 एव 0 गन्तव्यम् 1/1 । एवम् 0 लोक-संग्रहम् 2/1 चिकीर्षुणा 3/1 अपि 0 क्रियमाणम् 1/1 कर्म 1/1 परमार्थतः 0 अकर्म 1/1, ब्रह्म-बुद्धि-उपमृदितत्वात् 5/1 एवम् 0 सति 7/1 निवृत्त-कर्मणः 6/1 अपि 0 सर्व-कर्म-संन्यासिनः 6/1 सम्यग्दर्शन-स्तुत्यर्थम् 0 यज्ञत्व-संपादनम् 1/1 ज्ञानस्य 6/1 सुतराम् 0 उपपद्यते III/1; यत् 1/1 अर्पण-आदि 1/1 अधियज्ञे 7/1 प्रसिद्धम् 1/1 तत् 1/1 अस्य 6/1 अध्यात्मम् 0 ब्रह्म 1/1 एव 0 परम-अर्थ-दर्शिनः 6/1 इति 0 अन्यथा 0 सर्वस्य 6/1 ब्रह्मत्वे 7/1 अर्पणादीनाम् 6/3 एव 0 विशेषतः 0 ब्रह्मत्व-अभिधानम् 1/1 अनर्थकम् 1/1 स्यात् III/1 तस्मात् 5/1ब्रह्म 1/1 एव 0 इदम् 1/1 सर्वम् 1/1” इति 0 अभिजानतः 6/1 विदुषः 6/1 कर्म-अभावः 1/1 कारक-बुद्धि-अभावात् 5/1 0 0 हि 0 कारक-बुद्धि-रहितम् 1/1 यज्ञ-आख्यम् 1/1 कर्म 1/1 दृष्टम् 1/1 सर्वम् 1/1 एव 0 अग्निहोत्र-आदिकम् 1/1 कर्म 1/1 शब्द-समर्पित-देवता-विशेष-संप्रदानादि-कारक-बुद्धिमत् 1/1 कर्तृ-अभिमान-फल-अभिसंधिमत् 1/1 0 दृष्टम् 1/1; 0 उपमृदित-क्रिया-कारक-फल-भेद-बुद्धिमत् 1/1 कर्तृत्व-अभिमान-फल-अभिसंधि-रहितम् 1/1 वा 0 इदम् 1/1 तु 0 ब्रह्म-बुद्धि-उपमृदित-अर्पणादि-कारक-क्रिया-फल-भेद-बुद्धि 1/1 कर्म 1/1 अतः 0 अकर्म 1/1 एव 0 तत् 1/1 तथा 0 0 दर्शितम् 1/1 “कर्मण्यकर्म यः पश्येत् (4.18)” “कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः (4.20)” “गुणा गुणेषु वर्तन्ते (3.28)” “नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् (5.18)” इत्यादिभिः 3/3 तथा 0 0 दर्शयन् 1/1 तत्र 0 तत्र 0 क्रिया-कारक-फल-भेद-बुद्धि-उपमर्दम् 2/1 करोति III/1
दृष्टा 1/1 काम्य-अग्निहोत्र-आदौ 7/1 काम-उपमर्देन 3/1 काम्य-अग्निहोत्रादि-हानिः 1/1 तथा 0  मति-पूर्वक-अमति-पूर्वक-आदीनाम् 6/3 कर्मणाम् 6/3 कार्य-विशेषस्य 6/1 आरम्भकत्वम् 1/1 दृष्टम् 1/1 तथा 0 इह 0 अपि 0 ब्रह्म-बुद्धि-उपमृदित-अर्पणादि-कारक-क्रिया-फल-भेद-बुद्धेः 5/1 बाह्य-चेष्टा-मात्रेण 3/1 कर्म 1/1 अपि 0 विदुषः 6/1 अकर्म 1/1 संपद्यते III/1 अतः 0 उक्तम् 0 “समग्रम् 0 प्रविलीयते III/1 इति 0
अत्र 0 केचित् 0 आहुः III/3यत् 1/1 ब्रह्म 1/1 तत् 1/1 अर्पणादीनि 1/3 । ब्रह्म 1/1 एव 0 किल 0 अर्पणादिना 3/1 पञ्चविधेन 3/1 कारक-आत्मना 3/1 व्यवस्थितम् 1/1 सत् 1/1 तत् 2/1 एव 0 कर्म 2/1 करोति III/1 तत्र 0 0 अर्पणादिबुद्धिः 1/1 निवर्त्यते III/1, किम् 0 तु 0 अर्पणादिषु 7/3 ब्रह्मबुद्धिः 1/1 आधीयते III/1; यथा 0 प्रतिमादौ 7/1 विष्णु-आदि-बुद्धिः 1/1 यथा 0 वा 0 नाम-आदौ 7/1 ब्रह्म-बुद्धिः 1/1 इति 0
सत्यम् 1/1, एवम् 0 अपि 0 स्यात् III/1 यदि 0 ज्ञान-यज्ञ-स्तुत्यर्थम् 1/1 प्रकरणम् 1/1 0 स्यात् III/1 अत्र 0 तु 0 सम्यग्दर्शनम् 1/1 ज्ञान-यज्ञ-शब्दितम् 1/1 । अनेकान् 2/3 यज्ञ-शब्दितान् 2/3 क्रियाविशेषान् 2/3 उपन्यस्य 0 “श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः” (गीता 4.33) इति ज्ञानम् 2/1 स्तौति III/1 अत्र 0 0 समर्थम् 1/1 इदम् 1/1 वचनम् 1/1 “ब्रह्मार्पणम्” इत्यादि 1/1 ज्ञानस्य 6/1 यज्ञत्व-संपादने 7/1; अन्यथा 0 सर्वस्य 6/1 ब्रह्मत्वे 7/1 अर्पणादीनाम् 6/3 एव 0 विशेषतः 0 ब्रह्मत्व-अभिधानम् 1/1 अनर्थकम् 1/1 स्यात् III/1 ये 1/3 तु 0 अर्पणादिषु 7/3 [प्रतिमायाम् 7/1 विष्णु-दृष्टिवत् 0] ब्रह्म-दृष्टिः 1/1 क्षिप्यते III/1 नामादिषु 7/3 इव 0 चेति 0 ब्रुवते III/3, न 0 तेषाम् 6/3 ब्रह्मविद्या 1/1 उक्ता 1/1 इह 0 विवक्षिता 1/1 स्यात् III/1, अर्पणादि-विषयत्वात् 5/1 ज्ञानस्य 6/1 0 0 दृष्टि-संपादन-ज्ञानेन 3/1 मोक्ष-फलम् 1/1 प्राप्यते III/1 “ब्रह्मैव तेन गन्तव्यम्” इति 0 चोच्यते III/1 विरुद्धम् 1/1 0 सम्यग्दर्शनम् 2/1 अन्तरेण 0 मोक्षफलम् 1/1 प्राप्यते III/1 इति 0 प्रकृत-विरोधः 1/1; 0 सम्यग्दर्शनम् 1/1 0 प्रकृतम् 1/1 “कर्मण्यकर्म यः पश्येत्” इत्यत्र 0, अन्ते 7/1 0 सम्यग्दर्शनम् 1/1, तस्य 6/1 एव 0 उपसंहारात् 5/1 “श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः (4.33)”, “ज्ञानं लब्ध्वा परां शान्तिम् (4.39)” इत्यादिना 3/1 सम्यग्दर्शन-स्तुतिम् 2/1 एव 0 कुर्वन् 1/1 उपक्षीणः 1/1 अध्यायः 1/1 तत्र 0 अकस्मात् 5/1 अर्पणादौ 7/1 ब्रह्मदृष्टिः 1/1 अप्रकरणे 7/1 प्रतिमायाम् 7/1 इव 0 विष्णुदृष्टिः 1/1 उच्यते III/1 इति 0 अनुपपन्नम् 1/1 तस्मात् 5/1 यथा-व्याख्यात-अर्थः 1/1 एव 0 अयम् 1/1 श्लोकः 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.