सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५.६॥
sannyāsastu mahābāho duḥkhamāptumayogataḥ |
yogayukto munirbrahma nacireṇādhigacchati ||5.6||
सन्न्यासः 1/1 तु 0 महाबाहो
S/1 दुःखम् 0 आप्तुम्
0 अयोगतः 0 ।
योगयुक्तः 1/1 मुनिः 1/1 ब्रह्म
2/1 नचिरेण 0 अधिगच्छति
III/1 ॥५.६॥
·
सन्न्यासः [sannyāsaḥ] = renunciation (of
action) = सन्न्यास (m.) + 1/1
·
तु [tu] = whereas = अव्ययम्
·
महाबाहो [mahābāho] = Oh! Mighty armed one! = महाबाहु
(m.) + सम्बोधने 1/1
·
दुःखम् [duḥkham] = difficult = अव्ययम्
·
आप्तुम् [āptum] = to gain = अव्ययम्
·
अयोगतः [ayogataḥ] = without karma yoga = अव्ययम्
·
योगयुक्तः [yogayuktaḥ] = one who is committed to
a life of karma yoga = योगयुक्त (m.) + 1/1
·
मुनिः [muniḥ] = one who is capable of reasoning = मुनि (m.) + 1/1
·
ब्रह्म [brahma] = Brahman = ब्रह्मन्
(n.) + कर्मणि 2/1
·
नचिरेण [nacireṇa] = quickly = अव्ययम्
·
अधिगच्छति [adhigacchati] = gains = अधि +
गम् (1P) to gain + लट्/कर्तरि/III/1
Renunciation of action, O Arjuna, is
difficult to accomplish without karma yoga. Whereas, one who is capable of
reasoning, who is committed to a life of karma yoga, gains Brahman quickly.
Sentence 1:
महाबाहो S/1 सन्न्यासः 1/1 दुःखम् 0 आप्तुम् 0 अयोगतः 0 ।
Renunciation of action (सन्न्यासः 1/1), O Arjuna (महाबाहो
S/1),
is difficult (दुःखम् 0) to accomplish (आप्तुम् 0) without karma yoga
(अयोगतः 0).
Sentence 2:
योगयुक्तः 1/1 तु 0 मुनिः 1/1 ब्रह्म 2/1 नचिरेण 0 अधिगच्छति
III/1 ॥५.६॥
Whereas (तु 0), one who is capable of reasoning (मुनिः 1/1), who is committed to a life of karma yoga (योगयुक्तः 1/1), gains (अधिगच्छति III/1) Brahman
(ब्रह्म 2/1) quickly (नचिरेण 0).
कथम् 0 तादर्थ्यम् 1/1 इति 0 उच्यते
III/ --
सन्न्यासः 1/1 तु 0 पारमार्थिकः 1/1 हे 0 महाबाहो S/1 दुःखम् 0 आप्तुम् 0 अयोगतः 0 योगेन 3/1 विना 0 । योगयुक्तः 1/1 वैदिकेन 3/1 कर्मयोगेन 3/1 ईश्वर-समर्पित-रूपेण 3/1 फल-निरपेक्षेण 3/1 युक्तः 1/1, मुनिः 1/1 मननात् 5/1 ईश्वर-स्वरूपस्य 6/1 मुनिः 1/1, ब्रह्म 2/1 परमात्म-ज्ञान-निष्ठा-लक्षणत्वात् 5/1 प्रकृतः 1/1 संन्यासः 1/1 ब्रह्म 1/1 उच्यते III/1। “न्यास इति ब्रह्मा ब्रह्मा हि परः (ना. उ. 2.78)” इति 0 श्रुतेः 5/1 – ब्रह्म 2/1 परमार्थ-सन्न्यासम् 2/1 परमार्थ-ज्ञान-निष्ठा-लक्षणम् 2/1 नचिरेण 0 क्षिप्रम् 0 एव 0 अधिगच्छति III/1 प्राप्नोति III/1। अतः 0 मया 3/1 उक्तम् 1/1 “कर्मयोगो विशिष्यते” इति 0॥