Showing posts with label 0506 5th Chapter 6th Sloka. Show all posts
Showing posts with label 0506 5th Chapter 6th Sloka. Show all posts

Saturday, March 12, 2016

5th Chapter 6th Sloka

सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५.६॥

sannyāsastu mahābāho duḥkhamāptumayogataḥ |
yogayukto munirbrahma nacireṇādhigacchati ||5.6||

सन्न्यासः 1/1 तु 0 महाबाहो S/1 दुःखम् 0 आप्तुम् 0 अयोगतः 0
योगयुक्तः 1/1 मुनिः 1/1 ब्रह्म 2/1 नचिरेण 0 अधिगच्छति III/1 ॥५.६॥

·         सन्न्यासः [sannyāsaḥ] = renunciation (of action) = सन्न्यास (m.) + 1/1
·         तु [tu] = whereas = अव्ययम्
·         महाबाहो [mahābāho] = Oh! Mighty armed one! = महाबाहु (m.) + सम्बोधने 1/1
·         दुःखम् [duḥkham] = difficult = अव्ययम्
·         आप्तुम् [āptum] = to gain = अव्ययम्
·         अयोगतः [ayogataḥ] = without karma yoga = अव्ययम्
·         योगयुक्तः [yogayuktaḥ] = one who is committed to a life of karma yoga = योगयुक्त (m.) + 1/1
·         मुनिः [muniḥ] = one who is capable of reasoning = मुनि (m.) + 1/1
·         ब्रह्म [brahma] = Brahman = ब्रह्मन् (n.) + कर्मणि 2/1
·         नचिरेण [nacireṇa] = quickly = अव्ययम्
·         अधिगच्छति [adhigacchati] = gains = अधि + गम् (1P) to gain + लट्/कर्तरि/III/1


Renunciation of action, O Arjuna, is difficult to accomplish without karma yoga. Whereas, one who is capable of reasoning, who is committed to a life of karma yoga, gains Brahman quickly.

Sentence 1:
महाबाहो S/1 सन्न्यासः 1/1 दुःखम् 0 आप्तुम् 0 अयोगतः 0
Renunciation of action (सन्न्यासः 1/1), O Arjuna (महाबाहो S/1), is difficult (दुःखम् 0) to accomplish (आप्तुम् 0) without karma yoga (अयोगतः 0).

Sentence 2:
योगयुक्तः 1/1 तु 0 मुनिः 1/1 ब्रह्म 2/1 नचिरेण 0 अधिगच्छति III/1 ॥५.६॥
Whereas (तु 0), one who is capable of reasoning (मुनिः 1/1), who is committed to a life of karma yoga (योगयुक्तः 1/1), gains (अधिगच्छति III/1) Brahman (ब्रह्म 2/1) quickly (नचिरेण 0).


कथम् 0 तादर्थ्यम् 1/1 इति 0 उच्यते III/ --
सन्न्यासः 1/1 तु 0 पारमार्थिकः 1/1 हे 0 महाबाहो S/1 दुःखम् 0 आप्तुम् 0 अयोगतः 0 योगेन 3/1 विना 0 योगयुक्तः 1/1 वैदिकेन 3/1 कर्मयोगेन 3/1 ईश्वर-समर्पित-रूपेण 3/1 फल-निरपेक्षेण 3/1 युक्तः 1/1, मुनिः 1/1 मननात् 5/1 ईश्वर-स्वरूपस्य 6/1 मुनिः 1/1, ब्रह्म 2/1 परमात्म-ज्ञान-निष्ठा-लक्षणत्वात् 5/1 प्रकृतः 1/1 संन्यासः 1/1 ब्रह्म 1/1 उच्यते III/1 न्यास इति ब्रह्मा ब्रह्मा हि परः (ना. . 2.78)” इति 0 श्रुतेः 5/1ब्रह्म 2/1 परमार्थ-सन्न्यासम् 2/1 परमार्थ-ज्ञान-निष्ठा-लक्षणम् 2/1 नचिरेण 0 क्षिप्रम् 0 एव 0 अधिगच्छति III/1 प्राप्नोति III/1 अतः 0 मया 3/1 उक्तम् 1/1 “कर्मयोगो विशिष्यते” इति 0


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.