अपर्याप्तं तदास्माकं बलं भीष्माभिरक्षितम्
।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्
॥१-१०॥
aparyāptaṃ
tadāsmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ
tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||
अपर्याप्तम् 1/1 तद् 1/1 अस्माकम् 6/3 बलम्
1/1 भीष्माभिरक्षितम् 1/1 ।
पर्याप्तम् 1/1 तु 0 इदम् 1/1 एतेषाम्
6/3 बलम् 1/1 भीमाभिरक्षितम् 1/1 ॥१-१०॥
·
अपर्याप्तम् [aparyāptam] = cannot be overwhelmed = अपर्याप्त (n.) + adj. to
बलम् 1/1
·
तद् [tad] = others
= तद् (pron. n.) + adj. to बलम् 1/1
·
अस्माकम् [asmākam] = our
= अस्मद् (m.) + सम्बन्धे to बलम् 6/3
·
बलम् [balam] = army
= बल (n.) + कर्तरि to [भवति] 1/1
·
भीष्माभिरक्षितम्
[bhīṣmābhirakṣitam] = protected by Bhīṣma
= भीष्माभिरक्षित (n.) + adj. to भीष्माभिरक्षितम्
1/1
o
भीष्मेण अभिरक्षितम् इति भीष्माभिरक्षितम् । 3T
·
पर्याप्तम् [paryāptam] = can be overwhelmed = अपर्याप्त (n.) + adj. to
बलम् 1/1
·
तु [tu] = whereas = अव्ययम्
·
इदम् [idam] = this
= इदम् (pron. n.) + adj. to बलम् 1/1
·
एतेषाम् [eteṣām] = of
those people = एतद् (m.) + सम्बन्धे to बलम् 6/3
·
बलम् [balam] = army
= बल (n.) + कर्तरि to [भवति] 1/1
·
भीमाभिरक्षितम्
[bhīmābhirakṣitam] = protected by Bhīma
= भीमाभिरक्षित (n.) + adj. to बलम् 1/1
o
भीमेण अभिरक्षितम् इति भीष्माभिरक्षितम् । 3T
॥१-१०॥
Sentence 1:
तद् 1/1 अस्माकम् 6/3 भीष्माभिरक्षितम्
1/1 बलम् 1/1 अपर्याप्तम्
1/1 । Our army, protedted by Bhīṣma cannot be overwhelmed.
Sentence 2:
इदम् 1/1 तु 0 एतेषाम्
6/3 भीमाभिरक्षितम् 1/1 बलम्
1/1 पर्याप्तम् 1/1 ।
Whereas, this army of these people, protedted by Bhīma can be overwhelmed.