Showing posts with label 0231 2nd Chapter 31st Sloka. Show all posts
Showing posts with label 0231 2nd Chapter 31st Sloka. Show all posts

Sunday, May 3, 2015

2nd Chapter 31st Sloka

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥२.३१॥

 

svadharmamapi cāvekṣya na vikampitumarhasi |

dharmyāddhi yuddhācchreyo'nyat kṣatriyasya na vidyate ||2.31||

 

स्वधर्मम् 2/1 अपि 0 0 अवेक्ष्य 0 0 विकम्पितुम् 0 अर्हसि II/1

धर्म्यात् 5/1 हि 0 युद्धात् 5/1 श्रेयः 1/1 अन्यत् 1/1 क्षत्रियस्य 6/1 0 विद्यते III/1 ॥२.३१॥

 

·       स्वधर्मम् [svadharmam] = own duty = स्वधर्म (m.) + 2/1

o   स्वस्य धर्मः स्वधर्मः । षष्ठीतत्पुरुषः

·       अपि [api] = also = अव्ययम्

·       [ca] = and = अव्ययम्

·       अवेक्ष्य  [avekṣya] = observing, seeing from the stand point of = अव्ययम्

o   अव + ईक्ष् to observe, to have regard to, to have in view + ल्यप्

·       [na] = not = अव्ययम्

·       विकम्पितुम् [vikampitum] = to waver = अव्ययम्

o   वि + कम्प् to waver + तुमुँन्

·       अर्हसि [arhasi] = (you) deserve = अर्ह् (1P) to deserve + लट्/कर्तरि/II/1

·       धर्म्यात् [dharmyāt] = righteous = धर्म्य (n.) + 5/1

·       हि [hi] = indeed = अव्ययम्

·       युद्धात् [yuddhāt] = war = युद्ध (n.) + 5/1

·       श्रेयः [śreyaḥ] = better = श्रेयस् (n.) + 1/1

·       अन्यत् [anyat] = other = अन्य (pron. m.) + 1/1

·       क्षत्रियस्य [kṣatriyasya] = for kṣatriya = क्षत्रिय (n.) + 6/1

·       [na] = not = अव्ययम्

·       विद्यते [vidyate] = there is = विद् (4A) to be + लट्/कर्तरि/III/1

 

And also, from the standpoint of your own duty, you should not waver. There is nothing greater for a kṣatriya than a righteous war.

 

Sentence 1:

अपि 0 0 स्वधर्मम् 2/1 अवेक्ष्य 0 विकम्पितुम् 0 0 अर्हसि II/1

And ( 0) also (अपि 0), from the standpoint of (अवेक्ष्य 0) your own duty (स्वधर्मम् 2/1), you should not ( 0 अर्हसि II/1) waver (विकम्पितुम् 0).

 

Sentence 2:

धर्म्यात् 5/1 हि 0 युद्धात् 5/1 श्रेयः 1/1 अन्यत् 1/1 क्षत्रियस्य 6/1 0 विद्यते III/1 ॥२.३१॥

There is nothing (अन्यत् 1/1 हि 0 0 विद्यते III/1) greater (श्रेयः 1/1) for a kṣatriya (1 क्षत्रियस्य 6/1) than a righteous (धर्म्यात् 5/1) war (युद्धात् 5/1).

 

इह 0 परम-अर्थ-तत्त्व-अपेक्षायाम् 7/1 शोकः 1/1 मोहः 1/1 वा 0 0 सम्भवति III/1 इति 0 उक्तम् 1/1 । न 0 केवलम् 0 परम-अर्थ-तत्त्व-अपेक्षायाम् 7/1 एव 0 । किंतु 0

स्वधर्मम् 2/1 अपि 0 स्वः 1/1 धर्मः 1/1 क्षत्रियस्य 6/1 युद्धम् 1/1 तम् 2/1 अपि 0 अवेक्ष्य 0 त्वम् 1/1 0 विकम्पितुम् 0 प्रचलितुम् 0 0 अर्हसि II/1 । क्षत्रियस्य 6/1 स्वाभाविकात् 5/1 धर्मात् 5/1 आत्मस्वाभाव्यात् 5/1 इति 0 अभिप्रायः 1/1 । तत् 1/1 0 युद्धम् 1/1 पृथिवी-जय-द्वारेण 3/1 धर्म-अर्थम् 1/1 प्रजा-रक्षण-अर्थम् 0 0 इति 0 धर्मात् 5/1 अनपेतम् 1/1 परम् 1/1 धर्म्यम् 1/1 । तस्मात् 5/1 धर्म्यात् 5/1 युद्धात् 5/1 श्रेयः 1/1 अन्यत् 1/1 क्षत्रियस्य 6/1 0 विद्यते III/1 हि 0 यस्मात् 5/1 ॥ ३१ ॥

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.