देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति
॥२.१३॥
dehino'smin yathā dehe kaumāraṃ
yauvanaṃ jarā |
tathā dehāntaraprāptirdhīrastatra
na muhyati ||2.13||
देहिनः 6/1 अस्मिन् 7/1 यथा 0 देहे 7/1 कौमारम् 1/1 यौवनम् 1/1 जरा 1/1 ।
तथा 0 देहान्तरप्राप्तिः 1/1 धीरः 1/1 तत्र 0 न 0 मुह्यति III/1 ॥२.१३॥
·
देहिनः [dehinaḥ] = for the indwellar of the body = देहिन् (m.) + सम्बन्धे to देहान्तरप्राप्तिः
1/1
o
देहः अस्य अस्ति इति देही । One who has body
= देह + सुँ + इनिँ = देहिन्
·
अस्मिन् [asmin] = in this = इदम् (pron. m.) + adj. to देहे
7/1
·
यथा [yathā] =
just as = अव्ययम्
·
देहे [dehe] = body = देह (m.) + अधिकरणे to [भवन्ति] 7/1
·
कौमारम् [kaumāram] = childhood = कौमार (n.) + 1/1
o
कुमारस्य भावः कौमारम् । The status of being a child
·
यौवनम् [yauvanam] = youth = यौवन (n.) + 1/1
o
यूनः भावः यौवनम् । The
status of being young
= युवन् + ङस् + अण्
= यौवन् + अ
·
जरा [jarā] = old age = जरा (f.) + 1/1
·
तथा [tathā] =
so too = अव्ययम्
·
देहान्तरप्राप्तिः
[dehāntaraprāptiḥ] = gaining of another body = देहान्तरप्राप्ति (f.) + 1/1
o
अन्यः
(another) देहः (body) देहान्तरम्
। कर्मधारयतत्पुरुषसमासः ।
o
देहान्तरस्य (of another body) प्राप्तिः
(gaining) देहान्तरप्राप्तिः । षष्ठीतत्पुरुषसमासः ।
·
धीरः [dhīraḥ] = the wise = धीर (m.) + कर्तरि to मुह्यति 1/1
·
तत्र [tatra] =
in that = अव्ययम्
·
न [na] =
not = अव्ययम्
·
मुह्यति [muhyati]
= is deluded = मुह् (4P) to be confused + लट्/कर्तरि/I/1
Sentence 1:
यथा 0 देहिनः 6/1 अस्मिन् 7/1 देहे 7/1 कौमारम् 1/1 यौवनम् 1/1 जरा 1/1, तथा 0 देहान्तरप्राप्तिः 1/1
Just as (यथा 0) there are childhood (कौमारम् 1/1), youth (यौवनम् 1/1) and old
age (जरा 1/1) in this (अस्मिन् 7/1) body (देहे 7/1) for the
indweller of the body (देहिनः 6/1), so too (तथा 0) the gain of another body (देहान्तरप्राप्तिः 1/1).
Sentence 2:
तत्र 0 धीरः 1/1 न 0 मुह्यति III/1 ॥२.१३॥
Regarding that (तत्र 0) the wise (धीरः 1/1) does not (न 0) come to grief (मुह्यति III/1).
तत्र 0 कथम् 0 इव
0 नित्यः 1/1 आत्मा 1/1 इति 0 दृष्टान्तम्
2/1 आह 0 —
देहः 1/1 अस्य 6/1 अस्ति
III/1 इति 0 देही 1/1, तस्य 6/1 देहिनः 6/1 देहवतः 6/1 आत्मनः 6/1 अस्मिन् 7/1 वर्तमाने 7/1 देहे 7/1 यथा 0 येन 3/1 प्रकारेण 3/1 कौमारम् 1/1 कुमार-भावः 1/1 बाल्य-अवस्था 1/1, यौवनम् 1/1 यूनः 6/1 भावः 1/1 मध्यम-अवस्था 1/1, जरा 1/1 वयस्-हानिः 1/1 जीर्ण-अवस्था 1/1, इति 0 एताः 1/3 तिस्रः 1/3 अवस्थाः 1/3 अन्योन्य-विलक्षणाः 1/3 । तासाम् 6/3 प्रथम-अवस्था-नाशे 7/1 न 0 नाशः
1/1, द्वितीय-अवस्था-उपजने
7/1 न 0 उपजनः 1/1 आत्मनः 6/1 । किम्
0 तर्हि 0 ? अविक्रियस्य 6/1 एव 0 द्वितीय-तृतीय-अवस्था-प्राप्तिः
1/1 आत्मनः 6/1 दृष्टा 1/1 । तथा 0 तद्वत् 0 एव 0 देहात् 5/1 अन्यः
1/1 देहः 1/1 देहान्तरम् 1/1, तस्य 6/1 प्राप्तिः
1/1 देहान्तरप्राप्तिः 1/1 अविक्रियस्य 6/1 एव 0 आत्मनः 6/1
इत्यर्थः 1/1 । धीरः 1/1 धीमान् 1/1, तत्र 0 एवम् 0 सति
0 न 0 मुह्यति III/1 न 0 मोहम् 2/1 आपद्यते III/1 ॥ १३ ॥