Showing posts with label 0213 2nd Chapter 13th Sloka. Show all posts
Showing posts with label 0213 2nd Chapter 13th Sloka. Show all posts

Wednesday, February 4, 2015

2nd Chapter 13th Sloka

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२.१३॥
dehino'smin yathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptirdhīrastatra na muhyati ||2.13||
देहिनः 6/1 अस्मिन् 7/1 यथा 0 देहे 7/1 कौमारम् 1/1 यौवनम् 1/1 जरा 1/1
तथा 0 देहान्तरप्राप्तिः 1/1 धीरः 1/1 तत्र 0 0 मुह्यति III/1 ॥२.१३॥

·         देहिनः [dehinaḥ] = for the indwellar of the body = देहिन् (m.) + सम्बन्धे to देहान्तरप्राप्तिः 1/1
o   देहः अस्य अस्ति इति देही । One who has body
= देह + सुँ + इनिँ = देहिन्
·         अस्मिन् [asmin] = in this = इदम् (pron. m.) + adj. to देहे 7/1
·         यथा [yathā] = just as = अव्ययम्
·         देहे [dehe] = body = देह (m.) + अधिकरणे to [भवन्ति] 7/1
·         कौमारम् [kaumāram] = childhood = कौमार (n.) + 1/1
o   कुमारस्य भावः कौमारम् । The status of being a child
·         यौवनम् [yauvanam] = youth = यौवन (n.) + 1/1
o   यूनः भावः यौवनम् The status of being young
= युवन् + ङस् + अण्
= यौवन् +
·         जरा [jarā] = old age = जरा (f.) + 1/1
·         तथा [tathā] = so too = अव्ययम्
·         देहान्तरप्राप्तिः [dehāntaraprāptiḥ] = gaining of another body = देहान्तरप्राप्ति (f.) + 1/1
o   अन्यः (another) देहः (body) देहान्तरम् । कर्मधारयतत्पुरुषसमासः ।
o   देहान्तरस्य (of another body) प्राप्तिः (gaining) देहान्तरप्राप्तिः । षष्ठीतत्पुरुषसमासः ।
·         धीरः [dhīraḥ] = the wise = धीर (m.) + कर्तरि to मुह्यति 1/1
·         तत्र [tatra] = in that = अव्ययम्
·         [na] = not = अव्ययम्
·         मुह्यति [muhyati] = is deluded = मुह् (4P) to be confused + लट्/कर्तरि/I/1

Sentence 1:
यथा 0 देहिनः 6/1 अस्मिन् 7/1 देहे 7/1 कौमारम् 1/1 यौवनम् 1/1 जरा 1/1, तथा 0 देहान्तरप्राप्तिः 1/1
Just as (यथा 0) there are childhood (कौमारम् 1/1), youth (यौवनम् 1/1) and old age (जरा 1/1) in this (अस्मिन् 7/1) body (देहे 7/1) for the indweller of the body (देहिनः 6/1), so too (तथा 0) the gain of another body (देहान्तरप्राप्तिः 1/1).

Sentence 2:
तत्र 0 धीरः 1/1 0 मुह्यति III/1 ॥२.१३॥
Regarding that (तत्र 0) the wise (धीरः 1/1) does not ( 0) come to grief (मुह्यति III/1).

तत्र 0 कथम् 0 इव 0 नित्यः 1/1 आत्मा 1/1 इति 0 दृष्टान्तम् 2/1 आह 0
देहः 1/1 अस्य 6/1 अस्ति III/1 इति 0 देही 1/1, तस्य 6/1 देहिनः 6/1 देहवतः 6/1 आत्मनः 6/1 अस्मिन् 7/1 वर्तमाने 7/1 देहे 7/1 यथा 0 येन 3/1 प्रकारेण 3/1 कौमारम् 1/1 कुमार-भावः 1/1 बाल्य-अवस्था 1/1, यौवनम् 1/1 यूनः 6/1 भावः 1/1 मध्यम-अवस्था 1/1, जरा 1/1 वयस्-हानिः 1/1 जीर्ण-अवस्था 1/1, इति 0 एताः 1/3 तिस्रः 1/3 अवस्थाः 1/3 अन्योन्य-विलक्षणाः 1/3 । तासाम् 6/3 प्रथम-अवस्था-नाशे 7/1 0 नाशः 1/1, द्वितीय-अवस्था-उपजने 7/1 0 उपजनः 1/1 आत्मनः 6/1 । किम् 0 तर्हि 0 ? अविक्रियस्य 6/1 एव 0 द्वितीय-तृतीय-अवस्था-प्राप्तिः 1/1 आत्मनः 6/1 दृष्टा 1/1तथा 0 तद्वत् 0 एव 0 देहात् 5/1 अन्यः 1/1 देहः 1/1 देहान्तरम् 1/1, तस्य 6/1 प्राप्तिः 1/1 देहान्तरप्राप्तिः 1/1 अविक्रियस्य 6/1 एव 0 आत्मनः 6/1 इत्यर्थः 1/1धीरः 1/1 धीमान् 1/1, तत्र 0 एवम् 0 सति 0 0 मुह्यति III/1 0 मोहम् 2/1 आपद्यते III/1 ॥ १३ ॥
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.