Showing posts with label 0220 2nd Chapter 20th Sloka. Show all posts
Showing posts with label 0220 2nd Chapter 20th Sloka. Show all posts

Saturday, March 14, 2015

2nd Chapter 20th Sloka

न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२.२०॥

na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā na bhūyaḥ |
ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre ||2.20||

0 जायते III/1 म्रियते III/1 वा 0 कदाचित् 0 0 अयम् 1/1 भूत्वा 0 अभविता 1/1 0 भूयः 0
अजः 1/1 नित्यः 1/1 शाश्वतः 1/1 अयम् 1/1 पुराणः 1/1 0 हन्यते III/1 हन्यमाने 7/1 शरीरे 7/1 ॥२.२०॥

·         [na] = do not = अव्ययम्
·         जायते [jāyate] =  जन् (4A) to be born + लट्/कर्तरि/III/1
·         म्रियते [mriyate] =  मृ (6A) to die + लट्/कर्तरि/III/1
·         वा [vā] = or = अव्ययम्
·         कदाचित् [kadācit] = anytime = अव्ययम्
·         [na] = do not = अव्ययम्
·         अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·         भूत्वा [bhūtvā] = having been = अव्ययम्
·         अभविता [abhavitā] = one who is not = अभवितृ (m.) + 1/1
o   भू to be + तृच् agent = भवितृ one who is
o   न भविता इति अभविता ।
·         अजः [ajaḥ] = one who has no birth = अज (m.) + 1/1
·         नित्यः [nityaḥ] = one who is not within time = नित्य (m.) + 1/1
·         शाश्वतः [śāśvataḥ] = one who undergoes no change = शाश्वत (m.) + 1/1
·         अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·         पुराणः [purāṇaḥ] = one who has ever new = पुराण (m.) + 1/1
·         [na] = do not = अव्ययम्
·         हन्यते [hanyate] = is killed =  हन् (2P) to kill + लट्/कर्मणि/III/1
·         हन्यमाने [hanyamāne] = being killed = हन्यमान (n.) + सति 7/1
·         शरीरे [śarīre] = the body = शरीर (n.) + सति 7/1


Sentence 1:
अयम् 1/1 0 जायते III/1
This [self] (अयम् 1/1) is not ( 0) born (जायते III/1).

Sentence 2:
[अयम् 1/1] 0 वा 0 म्रियते III/1
Or, this [self] (अयम् 1/1) never ( 0) dies (म्रियते III/1).

Sentence 3:
 [अयम् 1/1] भूत्वा 0 भूयः 0 अभविता 1/1 0 कदाचित् 0 [भवति III /1]
This [self] (अयम् 1/1) having being (भूत्वा 0), does not ( 0) become (भवति III /1) non-existent (अभविता 1/1) again (भूयः 0) at any time (कदाचित् 0).

Sentence 4:
अयम् 1/1 अजः 1/1 नित्यः 1/1 शाश्वतः 1/1 पुराणः 1/1 शरीरे 7/1 हन्यमाने 7/1 0 हन्यते III/1
॥२.२०॥
This [self] (अयम् 1/1) is unborn (अजः 1/1), eternal (नित्यः 1/1), undergoes no change whatsoever (शाश्वतः 1/1), and is ever new (पुराणः 1/1). When the body (शरीरे 7/1) is destroyed (हन्यमाने 7/1), it is not ( 0) destroyed (हन्यते III/1).

This (self) is never born; nor does it die. It is not that, having been, it ceases to exist again. This (self) is unborn, eternal, undergoes no change whatsoever, and is ever new. When the body is destroyed, it is not destroyed.


कथम् 0 अविक्रयः 1/1 आत्मा 1/1 इति 0 द्वितीयः 1/1 मन्त्रः 1/1
0 जायते III/1 0 उत्पद्यते III/1, जनि-लक्षणा 1/1 वस्तु-विक्रिया 1/1 0 आत्मनः 6/1 विद्यते III/1 इत्यर्थः 1/1 तथा 0 0 म्रियते III/1 वा 0 वा-शब्दः 1/1 -अर्थे 1/1 “न 0 म्रियते III/1 0 इति 0 अन्त्या 1/1 विनाश-लक्षणा 1/1 विक्रिया 1/1 प्रतिषिध्यते III/1 कदाचित्-शब्दः 1/1 सर्व-विक्रिया-प्रतिषेधैः 3/3 संबध्यते III/1 0 कदाचित् 0 जायते III/1, 0 कदाचित् 0 म्रियते III/1, इत्येवम् 0 यस्मात् 5/1 अयम् 1/1 आत्मा 1/1 भूत्वा 0 भवन-क्रियाम् 2/1 अनुभूय 0 पश्चात् 0 अभविता 1/1 अभावम् 2/1 गन्ता 1/1 0 भूयः 0 पुनः 0, तस्मात् 5/1 0 म्रियते III/1 यः 1/1 हि 0 भूत्वा 0 0 भविता 1/1 सः 1/1 म्रियते III/1 इति 0 उच्यते III/1 लोके 7/1 वा-शब्दात् 5/1 न-शब्दात् 5/1 0 अयम् 1/1 आत्मा 1/1 अभूत्वा 0 वा 0 भविता 1/1 देहवत् 0 0 भूयः 0 तस्मात् 5/1 0 जायते III/1 यः 1/1 हि 0 अभूत्वा 0 भविता 1/1 सः 1/1 जायते III/1 इति 0 उच्यते III/1 0 एवम् 0 आत्मा 1/1 अतः 0 0 जायते III/1 यस्मात् 5/1 एवम् 0 तस्मात् 5/1 अजः 1/1, यस्मात् 5/1 0 म्रियते III/1 तस्मात् 5/1 नित्यः 1/1 0 यद्यपि 0 आदि-अन्तयोः 6/2 विक्रिययोः 6/2 प्रतिषेधे 7/1 सर्वाः 1/3 विक्रियाः 1/3 प्रतिषिद्धाः 1/3 भवन्ति III/3, तथापि 0 मध्य-भाविनीनाम् 6/3 विक्रियाणाम् 6/3 स्व-शब्दैः 3/3 एव 0 प्रतिषेधः 1/1 कर्तव्यः 1/1 अनुक्तानाम् 6/3 अपि 0 यौवन-आदि-समस्त-विक्रियाणाम् 6/3 प्रतिषेधः 1/1 यथा 0 स्यात् III/1 इति 0 आह III/1 शाश्वतः 1/1 इति-आदिना 3/1 शाश्वतः 1/1 इति 0 अपक्षय-लक्षणा 1/1 विक्रिया 1/1 प्रतिषिध्यते III/1 शश्वद्भवः 1/1 शाश्वतः 1/1 0 अपक्षीयते III/1 स्वरूपेण 3/1, निरवयवत्वात् 5/1 0पि 0 गुण-क्षयेण 3/1 अपक्षयः 1/1, निर्गुणत्वात् 5/1 अपक्षय-विपरीता 1/1 अपि 0 वृद्धि-लक्षणा 1/1 विक्रिया 1/1 प्रतिषिध्यते III/1 पुराणः 1/1 इति 0 यः 1/1 हि 0 अवयव-आगमेन 3/1 उपचीयते III/1 सः 1/1 वर्धते III/1 अभिनवः 1/1 इति 0 0 उच्यते III/1 अयम् 1/1 तु 0 आत्मा 1/1 निरवयवत्वात् 5/1 पुरा 0 अपि 0 नवः 1/1 एव 0 इति 0 पुराणः 1/1; 0 वर्धते III/1 इत्यर्थः 1/1 तथा 0 0 हन्यते III/1 हन्तिः 1/1 अत्र 0 विपरिणाम-अर्थे 7/1 द्रष्टव्यः 1/1 अपुनरुक्ततायै 4/1 0 विपरिणम्यते III/1 इत्यर्थः 1/1 हन्यमाने 7/1 विपरिणम्यमाने 7/1 अपि 0 शरीरे 7/1 अस्मिन् 7/1 मन्त्रे 7/1 षड् 1/3 भाव-विकाराः 1/3 लौकिक-वस्तु-विक्रियाः 1/3 आत्मनि 7/1 प्रतिषिध्यन्ते III/3 सर्व-प्रकार-विक्रिया-रहितः 1/1 आत्मा 1/1 इति 0 वाक्य-अर्थः 1/1 यस्मात् 5/1 एवम् 0 तस्मात् 5/1 “उभौ तौ विजानीतः” इति 0 पूर्वेण 3/1 मन्त्रेण 3/1 अस्य 6/1 संबन्धः 3/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.