Showing posts with label 0928 9th Chapter 28th Sloka. Show all posts
Showing posts with label 0928 9th Chapter 28th Sloka. Show all posts

Thursday, August 22, 2024

9th Chapter 28th Sloka

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ ९.२८ ॥

 

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ |

saṃnyāsayogayuktātmā vimukto māmupaiṣyasi || 9.28 ||

 

शुभाशुभफलैः 3/3 एवम् 0 मोक्ष्यसे II/1 कर्मबन्धनैः 3/3

संन्यासयोगयुक्तात्मा 1/1 विमुक्तः 1/1 माम् 2/1 उपैष्यसि II/1 ॥ ९.२८ ॥

 

·       शुभाशुभफलैः [śubhāśubhaphalaiḥ] = desirable and undesirable results = शुभाशुभफल (n.) + adj. to कर्मबन्धनैः 3/3

o   शुभाशुभे फले येषां तानि शुभाशुभफलानि (116B) कर्माणि तैः ।

·       एवम् [evam] = in this way = अव्ययम्

·       मोक्ष्यसे [mokṣyase] = you will be released = मोक्ष् (10U) to be free + लट्/कर्मणि/II/1

·       कर्मबन्धनैः [karmabandhanaiḥ] = from the bondage of karma = कर्मबन्धन (n.) + कर्तरि to मोक्ष्यसे 3/3

·       संन्यासयोगयुक्तात्मा [saṃnyāsayogayuktātmā] = one whose mind is endowed with renunciation and karma-yoga = संन्यासयोगयुक्तात्मन् (m.) + adj. to [त्वम्] 1/1

o   सन्न्यासः च योगः च सन्न्यासयोगौ (ID) । ताभ्यां युक्तः सन्न्यासयोगयुक्तः (3T) । सन्न्यासयोगयुक्तः आत्मा अन्तःकरणं सन्न्यासयोगयुक्तात्मा (KT) ।

·       विमुक्तः [vimuktaḥ] = liberated = विमुक्त m. + adj. to [त्वम्] 1/1

·       माम् [mām] = to me = अस्मद् m. + कर्मणि to उपैष्यसि 2/1

·       उपैष्यसि [upaiṣyasi] = you will come = उप + इण् to gain + लृट्/कर्तरि/II/1

 

 

In this way you will be released from the bondage of karma, which is in the form of desirable and undesirable results. Being one whose mind is endowed with renunciation and karma-yoga, you will come to me liberated.

 

Sentence 1:

एवम् 0 शुभाशुभफलैः 3/3 कर्मबन्धनैः 3/3 मोक्ष्यसे II/1

In this way (एवम् 0) you will be released (मोक्ष्यसे II/1) from the bondage of karma (कर्मबन्धनैः 3/3), which is in the form of desirable and undesirable results (शुभाशुभफलैः 3/3).

 

Sentence 2:

संन्यासयोगयुक्तात्मा 1/1 विमुक्तः 1/1 माम् 2/1 उपैष्यसि II/1 ॥ ९.२८ ॥

Being one whose mind is endowed with renunciation and karma-yoga (संन्यासयोगयुक्तात्मा 1/1), you will come (उपैष्यसि II/1) to me (माम् 2/1) liberated (विमुक्तः 1/1).

 

 

 

एवं कुर्वतः तव यत् भवति, तत् शृणु

शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवं मदर्पणं कुर्वन् मोक्ष्यसे । सोऽयं संन्यासयोगो नाम, संन्यासश्च असौ मत्समर्पणतया कर्मत्वात् योगश्च असौ इति, तेन संन्यासयोगेन युक्तः आत्मा अन्तःकरणं यस्य तव सः त्वं संन्यासयोगयुक्तात्मा सन् विमुक्तः कर्मबन्धनैः जीवन्नेव पतिते चास्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि ॥ २८ ॥

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.