Showing posts with label 0711 7th Chapter 11th Sloka. Show all posts
Showing posts with label 0711 7th Chapter 11th Sloka. Show all posts

Tuesday, July 28, 2020

7th Chapter 11th Sloka

बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७.११॥

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ||7.11||

बलम् 1/1 बलवताम् 6/3 0 अहम् 1/1 काम-राग-विवर्जितम् 1/1
धर्म-अविरुद्धः 1/1 भूतेषु 7/3 कामः 1/1 अस्मि I/1 भरतर्षभ S/1 ॥७.११॥

·       बलम् [balam] = strenth = बल (n.) + S.C. to अहम् 1/1
·       बलवताम् [balavatām] = of the strong = बलवत् m. + निर्धारणे 6/3
·       [ca] = and = अव्ययम्
·       अहम् [aham] = I = अस्मद् m. + कर्तरि to (अस्मि) 1/1
·       कामरागविवर्जितम् [kāmarāgavivarjitam] = free from desire and attachment = कामरागविवर्जित n. + adj. to बल 1/1
कामः च रागः च कामरागौ (ID), ताभ्यां विवर्जितम् कामरागविवर्जितम् (3T) ।
·       धर्माविरुद्धः [dharmāviruddhaḥ] = not opposed to dharma = धर्माविरुद्ध m. + adj. to कामः 1/1
·       भूतेषु [bhūteṣu] = in all beings = भूत (n.) + अधिकरणे 7/3
·       कामः [kāmaḥ] = desire = काम (m.) + S.C. to (अहम्) 1/1
·       अस्मि [asmi] = I am = अस् (2P) to be + लट्/कर्तरि/I/1
·       भरतर्षभ [bharatarṣabha] = the foremost in the clan of Bharata = भरतर्षभ m. + सम्बोधने 1/1


Arjuna, the foremost in the clan of Bharata! In the strong I am the strength that is free from desire and attachment. In all beings, I am the desire that is not opposed to dharma.

Sentence 1:
Arjuna, the foremost in the clan of Bharata (भरतर्षभ S/1)! In the strong (बलवताम् 6/3) I (अहम् 1/1) am the strength (बलम् 1/1) that is free from desire and attachment (काम-राग-विवर्जितम् 1/1).
Sentence 2:
In all beings (भूतेषु 7/3), I am (अस्मि I/1) the desire (कामः 1/1) that is not opposed to dharma (धर्म-अविरुद्धः 1/1).


बलम् 1/1 सामर्थ्यम् 1/1 ओजः 1/1 बलवताम् 6/3 अहम् 1/1, तत् 1/1 0 बलम् 1/1 काम-राग-विवर्जितम् 1/1, कामः 1/1 0 रागः 1/1 0 कामरागौ 1/2 – कामः 1/1 तृष्णा 1/1 असंनिकृष्टेषु 7/3 विषयेषु 7/3, रागः 1/1 रञ्जना 1/1 प्राप्तेषु 7/3 विषयेषु 7/3 ताभ्याम् 3/2 काम-रागाभ्याम् 3/2 विवर्जितम् 1/1 देह-आदि-धारण-मात्र-अर्थम् 1/1 बलम् 1/1 सत्त्वम् 1/1 अहम् 1/1 अस्मि I/1; 0 तु 0 यत् 1/1 संसारिणाम् 6/3 तृष्णा-राग-कारणम् 1/1 । किञ्च 0धर्म-अविरुद्धः 1/1 धर्मेण 3/1 शास्त्र-अर्थेन 3/1 अविरुद्धः 3/1 यः 1/1 प्राणिषु 7/3 भूतेषु 7/3 कामः 1/1, यथा 0 देह-धारण-मात्र-आदि-अर्थः 1/1 अशन-पान-आदि-विषयः 1/1, स कामः अस्मि I/1 हे भरतर्षभ S/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.