शनैश्शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥६.२५॥
śanaiśśanairuparamed buddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||6.25||
शनैः 0 शनैः 0 उपरमेत् III/1 बुद्ध्या 3/1 धृतिगृहीतया 3/1 ।
आत्मसंस्थम् 2/1 मनः 2/1 कृत्वा 0
न 0 किञ्चित् 0 अपि 0 चिन्तयेत् III/1 ॥६.२५॥
·
शनैः [śanaiḥ] = slowly = अव्ययम्
·
शनैः [śanaiḥ] = slowly = अव्ययम्
·
उपरमेत् [uparamet] = my one resolve = उप + रम् + विधिलिङ्/कर्तरि/III/1
·
बुद्ध्या [buddhyā] = with the intellect = बुद्धि (f.) + करणे to उपरमेत् 3/1
·
धृतिगृहीतया [dhṛtigṛhītayā] = endowed with perseverance = adj. to बुद्ध्या 3/1
धृत्या गृहीता धृतिगृहीता (3T), तया ।
·
आत्मसंस्थम् [ātmasaṃstham] = that which abides in the self = आत्मसंस्थ + O.C. to मनः 2/1
·
मनः [manaḥ] = the mind = मनस् (n.) + कर्मणि to कृत्वा 2/1
·
कृत्वा [kṛtvā] = having made = अव्ययम्
·
न [na] = not = अव्ययम्
·
किञ्चित् [kiñcit] = anything = अव्ययम्
·
अपि [api] = even = अव्ययम्
·
चिन्तयेत् [cintayet] = may one think = चिन्त् + विधिलिङ्/कर्तरि/III/1
… with the intellect endowed with
perseverance, may one slowly resolve the mind (in ātmā). Making the mind abide
in the self, may one not think of anything else.
Sentence 1:
… with the intellect (बुद्ध्या 3/1) endowed with perseverance (धृतिगृहीतया 3/1), may one slowly (शनैः 0 शनैः 0) resolve (उपरमेत्
III/1) the mind (in ātmā).
Sentence 2:
Making (कृत्वा 0) the
mind (मनः 2/1) abide in the self (आत्मसंस्थम्
2/1), may one not (न 0) think (चिन्तयेत् III/1) of anything else (किञ्चित् 0 अपि 0).
शनैः 0 शनैः 0 न 0 सहसा 0 उपरमेत् III/1 उपरतिम् 2/1 कुर्यात् III/1। कया 3/1? बुद्ध्या 3/1 । किंविशिष्टया 3/1? धृतिगृहीतया 3/1 धृत्या 3/1 धैर्येण 3/1 गृहीतया 3/1 धृतिगृहीतया 3/1 धैर्येण 3/1 युक्तया 3/1 इत्यर्थः 1/1। आत्मसंस्थम् 2/1 आत्मनि 7/1 संस्थितम् 2/1 “आत्मा 1/1 एव 0 सर्वम् 1/1, न 0 ततः 0
अन्यत् 1/1 किञ्चित् 0
अस्ति III/1” इत्येवम् 0 आत्मसंस्थम् 2/1 मनः 2/1 कृत्वा 0 न 0 किञ्चित् 0 अपि 0 चिन्तयेत् III/1 । एषः 1/1 योगस्य 6/1 परमः 1/1 विधिः 1/1 ॥