Showing posts with label 0625 6th Chapter 25th Sloka. Show all posts
Showing posts with label 0625 6th Chapter 25th Sloka. Show all posts

Tuesday, May 21, 2019

6th Chapter 25th Sloka


शनैश्शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥६.२५॥

śanaiśśanairuparamed buddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||6.25||

शनैः 0 शनैः 0 उपरमेत् III/1 बुद्ध्या 3/1 धृतिगृहीतया 3/1
आत्मसंस्थम् 2/1 मनः 2/1 कृत्वा 0 0 किञ्चित् 0 अपि 0 चिन्तयेत् III/1 ॥६.२५॥

·         शनैः [śanaiḥ] = slowly = अव्ययम्
·         शनैः [śanaiḥ] = slowly = अव्ययम्
·         उपरमेत् [uparamet] = my one resolve = उप + रम् + विधिलिङ्/कर्तरि/III/1
·         बुद्ध्या [buddhyā] = with the intellect = बुद्धि (f.) + करणे to उपरमेत् 3/1
·         धृतिगृहीतया [dhṛtigṛhītayā] = endowed with perseverance = adj. to बुद्ध्या 3/1
धृत्या गृहीता धृतिगृहीता (3T), तया ।
·         आत्मसंस्थम् [ātmasaṃstham] = that which abides in the self = आत्मसंस्थ + O.C. to मनः 2/1
·         मनः [manaḥ] = the mind = मनस् (n.) + कर्मणि to कृत्वा 2/1
·         कृत्वा [kṛtvā] = having made = अव्ययम्
·         [na] = not = अव्ययम्
·         किञ्चित् [kiñcit] = anything = अव्ययम्
·         अपि [api] = even = अव्ययम्
·         चिन्तयेत् [cintayet] = may one think = चिन्त् + विधिलिङ्/कर्तरि/III/1

… with the intellect endowed with perseverance, may one slowly resolve the mind (in ātmā). Making the mind abide in the self, may one not think of anything else.

Sentence 1:
… with the intellect (बुद्ध्या 3/1) endowed with perseverance (धृतिगृहीतया 3/1), may one slowly (शनैः 0 शनैः 0) resolve (उपरमेत् III/1) the mind (in ātmā).

Sentence 2:
Making (कृत्वा 0) the mind (मनः 2/1) abide in the self (आत्मसंस्थम् 2/1), may one not ( 0) think (चिन्तयेत् III/1) of anything else (किञ्चित् 0 अपि 0).


शनैः 0 शनैः 0 0 सहसा 0 उपरमेत् III/1 उपरतिम् 2/1 कुर्यात् III/1 कया 3/1? बुद्ध्या 3/1 किंविशिष्टया 3/1? धृतिगृहीतया 3/1 धृत्या 3/1 धैर्येण 3/1 गृहीतया 3/1 धृतिगृहीतया 3/1 धैर्येण 3/1 युक्तया 3/1 इत्यर्थः 1/1आत्मसंस्थम् 2/1 आत्मनि 7/1 संस्थितम् 2/1 आत्मा 1/1 एव 0 सर्वम् 1/1, 0 ततः 0 अन्यत् 1/1 किञ्चित् 0 अस्ति III/1इत्येवम् 0 आत्मसंस्थम् 2/1 मनः 2/1 कृत्वा 0 0 किञ्चित् 0 अपि 0 चिन्तयेत् III/1 । एषः 1/1 योगस्य 6/1 परमः 1/1 विधिः 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.