Wednesday, October 28, 2015

2nd Chapter 60th Sloka

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२.६०॥

 

yatato hyapi kaunteya puruṣasya vipaścitaḥ |

indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2.60||

 

यततः 6/1 हि 0 अपि 0 कौन्तेय 8/1 पुरुषस्य 6/1 विपश्चितः 6/1

इन्द्रियाणि 1/3 प्रमाथीनि 1/3 हरन्ति III/3 प्रसभम् 0 मनः 2/1 ॥२.६०॥

 

·       यततः [yatataḥ] = for one who makes effort = यतत् (m.) + 6/1

o   यत् to make effort + शतृँ (लट्/कर्तरि) = यतत्

·       हि [hi] = because = अव्ययम्

·       अपि [api] = even = अव्ययम्

·       कौन्तेय [kaunteya] = Oh! Son of Kuntī= कौन्तेय (m.) + सम्बोधने 1/1

·       पुरुषस्य [puruṣasya] = for the person = पुरुष (m.) + 6/1

·       विपश्चितः [vipaścitaḥ] = one who sees clearly = विपश्चित् (m.) + 6/1

·       इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय (n.) +  1/3

·       प्रमाथीनि [pramāthīni] = powerful = प्रमाथिन् (n.) +  1/3

·       हरन्ति [haranti] = take away = हृ (1U) to take away + लट्/कर्तरि/III/3

·       प्रसभम् [prasabham] = forcefully = अव्ययम्

·       मनः [manaḥ] = the mind = मनस् (n.) +  2/1

 

Because, the powerful senses of even the person who makes effort, who sees clearly, forcefully take the mind away, Oh! Arjuna!

 

 

Sentence 1:

कौन्तेय 8/1 हि 0 यततः 6/1 विपश्चितः 6/1 अपि 0 पुरुषस्य 6/1 प्रमाथीनि 1/3 इन्द्रियाणि 1/3 मनः 2/1 प्रसभम् 0 हरन्ति III/3 ॥२.६०॥

Because (हि 0), the powerful (प्रमाथीनि 1/3) senses (इन्द्रियाणि 1/3) of even (अपि 0) the person (पुरुषस्य 6/1) who makes effort (यततः 6/1), who sees clearly (विपश्चितः 6/1), forcefully (प्रसभम् 0) take (हरन्ति III/3) the mind (मनः 2/1) away, Oh! Arjuna! (कौन्तेय 8/1)

 

 

 

सम्यग्दर्शन-लक्षण-प्रज्ञा-स्थैर्यम् 2/1 चिकीर्षता 3/1 आदौ 7/1 इन्द्रियाणि 1/3 स्ववशे 7/1 स्थापयितव्यानि 1/3, यस्मात् 5/1 तद्(इन्द्रियाणि)-अनवस्थापने 7/1 दोषम् 2/1 आह III/1

कृ (to do) + सन् (to desire to …) = चिकीर्ष (to desire to do)

चिकीर्ष + शतृ (the one who is … ing) = चिकीर्षत् (one who is desiring to do)

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।2.60।।

यततः 6/1 प्रयत्नं 2/1 कुर्वतः 6/1 अपि 0 हि 0 यस्मात् 5/1 कौन्तेय 8/1 पुरुषस्य 6/1 विपश्चितः 6/1 मेधाविनः 6/1 अपि 0 इति 0 व्यवहितेन 3/1 संबन्धः 1/1

इन्द्रियाणि 1/3 प्रमाथीनि 1/3 प्रमथनशीलानि 1/3 विषयाभिमुखं 2/1 हि 0 पुरुषं 2/1 विक्षोभयन्ति III/3 आकुलीकुर्वन्ति III/3, आकुलीकृत्य 0 0 हरन्ति III/3 प्रसभं 0 प्रसह्य 0 प्रकाशम् 2/1 एव 0 पश्यतः 6/1 विवेक-विज्ञान-युक्तं 2/1 मनः 2/1

 感覚器官は、混乱させるものであり、明りを見ている人の分別の知識を持ったマインドを、力ずくで取り払ってしまいます。

 

Tuesday, October 27, 2015

2nd Chapter 59th Sloka

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते ॥२.५९॥

viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ rasopyasya paraṃ dṛṣṭvā nivartate ||2.59||

विषयाः 1/3 विनिवर्तन्ते III/3 निराहारस्य 6/1 देहिनः 6/1
रसवर्जम् 0 रसः 1/1 अपि 0 अस्य 6/1 परम् 2/1 दृष्ट्वा 0 निवर्तते III/1 ॥२.५९॥

·         विषयाः [viṣayāḥ] = sense organs = विषय (m.) +  1/3
·         विनिवर्तन्ते [vinivartante] = come back = वि + नि + वृत् + लट्/कर्तरि/III/3
·         निराहारस्य [nirāhārasya] = for one who does not feed = निराहार (m.) + 6/1
·         देहिनः [dehinaḥ] = for one who has body = देहिन् (m.) + 6/1
·         रसवर्जम् [rasavarjam] = leaving the longing behind = अव्ययम्
·         रसः [rasaḥ] = the longing = रस (m.) +  1/1
·         अपि [api] = even = अव्ययम्
·         अस्य [asya] = his = इदम् (pron. m.) + 6/1
·         परम् [param] = ultimate = पर (n.) +  2/1
·         दृष्ट्वा [dṛṣṭvā] = having seen = अव्ययम्
·         निवर्तते [nivartate] = goes away = नि + वृत् + लट्/कर्तरि/III/1

For one who does not feed the senses, the senses come back to oneself leaving the longing behind. Having seen Brahman (when the self is known) even the longing goes away.


Sentence 1:
निराहारस्य 6/1 देहिनः 6/1 विषयाः 1/3 रसवर्जम् 0 विनिवर्तन्ते III/3
For one who does not feed the senses (निराहारस्य 6/1 देहिनः 6/1), the senses (विषयाः 1/3) come back (विनिवर्तन्ते III/3) to oneself leaving the longing behind (रसवर्जम् 0).

Sentence 2:
अस्य 6/1 रसः 1/1 अपि 0 परम् 2/1 दृष्ट्वा 0 निवर्तते III/1 ॥२.५९॥
Having seen (दृष्ट्वा 0) Brahman (परम् 2/1) even (अपि 0) the longing (अस्य 6/1 रसः 1/1) goes away (निवर्तते III/1).

तत्र 0 विषयान् 2/3 अनाहरतः 6/1 (नञ् + + हृ to take + शतृँ one who is ~ ing) आतुरस्य 6/1 अपि 0 इन्द्रियाणि 1/3 कूर्म-अङ्गानि 1/3 इव 0 संह्रियन्ते III/3 0 तु 0 तद्विषयः 1/1 रागः 1/1 सः 1/1 कथम् 0 संह्रियते III/1 इति 0

उच्यते --
विषया विनिवर्तन्ते निराहारस्य देहिनः।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।2.59।।
यद्यपि 0 विषयाः 1/3 विषय-उपलक्षितानि 1/3 विषय-शब्द-वाच्यानि 1/3 इन्द्रियाणि 1/3 निराहारस्य 6/1 अनाह्रियमाणविषयस्य 6/1 कष्टे 7/1 तपसि 7/1 स्थितस्य 6/1 मूर्खस्य 6/1 अपि 0 विनिवर्तन्ते III/3 देहिनः 6/1 देहवतः 6/1 रसवर्जं 0 रसः 1/1 रागः 1/1 विषयेषु 7/3 यः 1/1 तं 2/1 वर्जयित्वा 0 रसशब्दः 1/1 रागे 7/1 प्रसिद्धः 1/1, स्वरसेन 3/1 प्रवृत्तः 1/1 रसिकः 1/1 रसज्ञः 1/1, इत्यादिदर्शनात् 5/1 सः 1/1 अपि 0 रसः 1/1 रञ्जनारूपः 1/1 सूक्ष्मः 1/1 अस्य 6/1 यतेः 6/1 परं 2/1 परमार्थतत्त्वं 2/1 ब्रह्म 2/1 दृष्ट्वा 0 उपलभ्य 0 'अहमेव तत्' इति वर्तमानस्य 6/1 निवर्तते III/1 निर्बीजं 1/1 विषयविज्ञानं 1/1 संपद्यते III/1 इत्यर्थः 1/1 0 असति 7/1 सम्यग्दर्शने 7/1 रसस्य 6/1 उच्छेदः 1/1 तस्मात् 5/1 सम्यग्दर्शनात्मिकायाः 6/1 प्रज्ञायाः 6/1 स्थैर्यं 1/1 कर्तव्यम् 1/1 इत्यभिप्रायः 1/1।।

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.