य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२.१९॥
ya enaṃ vetti hantāraṃ yaścainaṃ
manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti
na hanyate ||2.19||
यः 1/1 एनम् 2/1 वेत्ति III/1 हन्तारम् 2/1 यः 1/1 च 0 एनम् 2/1 मन्यते III/1 हतम् 2/1 ।
उभौ 1/2 तौ 1/2 न 0 विजानीतः III/2 न 0 अयम् 1/1 हन्ति III/1 न 0 हन्यते III/1 ॥२.१९॥
·
यः [yaḥ] = the one who = यद् (pron. m.) + 1/1
·
एनम् [enam] = this [ātmā] = इदम् (pron. m.) + 2/1
o
इदम्-शब्दस्य
अन्वादेशः
o
अन्वादेश is an
alternative form of pronoun इदम् and एतद् which have been used in one sentence and again used in another sentence.
·
वेत्ति [vetti] = knows = विद् (2P) to know + लट्/कर्तरि/III/1
·
हन्तारम् [hantāram] = one who kills = हन्तृ (m.) + 2/1
o
हन् to kill
+ तृच् (agent)
·
यः [yaḥ] = the one who = यद् (pron. m.) + 1/1
·
च [ca] = and = अव्ययम्
·
एनम् [enam] = this [आत्मा] = इदम् (pron. m.) + 2/1
·
मन्यते [manyate] = consider = मन् (4A) to consider
+ लट्/कर्तरि/III/1
·
हतम् [hatam] = one who is killed = हत (m.) + 2/1
o
हन् to kill
+ क्त (object)
·
उभौ [ubhau] = both = उभ (pron. m.) + 1/2
·
तौ [tau] = they = तद् (pron. m.) + 1/2
·
न [na] = do not = अव्ययम्
·
विजानीतः [vijānītaḥ] = they two know = वि + ज्ञा (9P) to know
+ लट्/कर्तरि/III/2
·
न [na] = do not = अव्ययम्
·
अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
·
हन्ति [hanti] = हन् (2P) to kill + लट्/कर्तरि/III/1
·
न [na] = do not = अव्ययम्
·
हन्यते [hanyate] = हन् (2P) to kill + लट्/कर्मणि/III/1
Subordinate Sentence 1:
यः 1/1 एनम् 2/1 हन्तारम् 2/1 वेत्ति III/1
The one who (यः 1/1) knows (वेत्ति III/1) this [ātmā]
(एनम् 2/1) to be the
killer (हन्तारम् 2/1),
Subordinate Sentence 2:
यः 1/1 च 0 एनम् 2/1 हतम् 2/1 मन्यते III/1 ।
And (च 0) the one who (यः 1/1) considers
(मन्यते III/1) this [ātmā]
(एनम् 2/1) to be the
killed (हतम् 2/1),
Main Sentence 1:
तौ 1/2 उभौ 1/2 न 0 विजानीतः
III/2
They (तौ 1/2) both (उभौ 1/2) do not (न 0) know (विजानीतः III/2).
Main Sentence 2:
अयम् 1/1 न 0 हन्ति III/1
This [ātmā] (अयम् 1/1) does not (न 0) kill (हन्ति III/1).
Main Sentence 2:
[अयम् 1/1] न 0 हन्यते III/1 ॥२.१९॥
This [ātmā] (अयम् 1/1) is not (न 0) killed (हन्यते III/1).
शोक-मोह-आदि-संसार-कारण-निवृत्ति-अर्थम् 1/1 गीताशास्त्रम् 1/1, न 0 प्रवर्तकम् 1/1 इति 0 एतस्य 6/1 अर्थस्य 6/1 साक्षिभूते 1/2 ऋचौ 1/2 आनिनाय III/1 भगवान् 1/0 । यत् 2/1 तु 0 मन्यसे II/1 “युद्धे 7/1 भीष्मादयः 1/3 मया 3/1 हन्यन्ते III/3” “अहम् 1/1 एव 0 तेषाम् 6/3 हन्ता 1/1” इति 0, एषा 1/1 बुद्धिः 1/1 मृषा 0 एव 0 ते 6/1। कथम् 0? –
यः 1/1 एनम् 2/1 प्रकृतम् 2/1 देहिनम् 2/1 वेत्ति III/1 विजानाति III/1 हन्तारम् 2/1 हनन-क्रियायाः 6/1 कर्तारम् 2/1 यः 1/1 च 0 एनम् 2/1 अन्यः 1/1 मन्यते III/1 हतम् 2/1 देह-हननेन 3/1 “हतः 1/1 अहम् 1/1” इति 0 हनन-क्रियायाः 6/1 कर्म-भूतम् 1/1, तौ 1/2 उभौ 1/2 न 0 विजानीतः III/2 न 0 ज्ञातवन्तौ 1/2 अविवेकेन 3/1 आत्मानम् 2/1। “हन्ता 1/1 अहम् 1/1” “हतः 1/1 अस्मि I/1 अहम् 1/1” इति 0 देह-हननेन 3/1 आत्मानम् 2/1 अहं-प्रत्यय-विषयम् 2/1 यौ 1/2 विजानीतः II/2 तौ 1/2 आत्म-स्वरूप-अनभिज्ञौ 1/2 इत्यर्थः 1/1। यस्मात् 5/1 न 0 अयम् 1/1 आत्मा 1/1 हन्ति III/1 न 0 हनन-क्रियायाः 6/1 कर्ता 1/1 भवति III/1, न 0 च 0 हन्यते III/1 न 0 च 0 कर्म 1/1 भवति III/1 इत्यर्थः 1/1, अविक्रियत्वात् 5/1 ॥