Friday, October 31, 2014

Dhyana-sloka 4

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥४॥
sarvopaniṣado gāvo dogdhā gopālanandanaḥ |
pārtho vatsaḥ sudhīrbhoktā dugdhaṃ gītāmṛtaṃ mahat ||4||

सर्वोपनिषदः 1/3 गावः 1/3 दोग्धा 1/1 गोपालनन्दनः 1/1
पार्थः 1/1 वत्सः 1/1 सुधीः 1/1 भोक्ता 1/1 दुग्धम् 1/1 गीतामृतम् 1/1 महत् 1/1 ॥४॥

·         सर्वोपनिषदः [sarvopaniṣadaḥ] = All the Upaniṣads (are) = सर्वोपनिषद् (f.) + कर्तरि to [भवन्ति #1] 1/3
o   सर्वाः उपनिषदः सर्वोपनिषदः KT
§  उप + नि + षदॢ to go, to weaken, to put to an end+ क्विप् = उपनिषद्
·         गावः [gāvaḥ] = cows = गो (f.) + complement to सर्वोपनिषदः 1/3
·         दोग्धा [dogdhā] = The one who milks (is) = दोग्धृ (m.) + कर्तरि to [भवति #2] 1/1
o   दुह् to milk + तृच् (…er) = दोग्धृ (milker) दादेर्धातोर्घः झषस्तथोर्धोऽधः। झलां जश् झशि।
·         गोपालनन्दनः [gopālanandanaḥ] = the joy of cowherds (Kṛṣṇa) = गोपालनन्दन (m.) + complement to दोग्धा  1/1
o   गोपालानां (of cowherds) नन्दनः (joy) गोपालनन्दनः 6T
§  गाः (cows) पालयन्ति (protect) इति गोपालाः (those who protect the cows) UT
·         पार्थः [pārthaḥ] = Arjuna = पार्थ (m.) + complement to भोक्ता 1/1
o   पृथायाः (of Pṛthā, mother or Arjuna) अपत्यं (son) पुमान् पार्थः अण्
·         वत्सः [vatsaḥ] = calf = वत्स (m.) + adj. to भोक्ता 1/1
·         सुधीः [sudhīḥ] = one who has a clear mind = सुधी (m.) + adj. to पार्थः 1/1
o   सुष्ठु (good) धीः (intellect) यस्य (for whom) सः सुधीः 11B6
·         भोक्ता [bhoktā] = The one who enjoy (is) = भोक्तृ (m.) + कर्तरि to [भवति #3] 1/1
o   भुज् to enjoy + तृच् = भोक्तृ चोः कुः खरि
·         दुग्धम् [dugdham] = the milk (is) = दुग्ध (n.) + कर्तरि to [भवति #4] 1/1
o   दुह् to milk + क्त (…ed) = दुग्ध (that which is milked, object)
·         गीतामृतम् [gītāmṛtam] = the essence of Gītā = गीतामृत (n.) + complement to दुग्धम् 1/1
o   गीतायाः (of Gītā) अमृतम् (essence) गीतामृतम् 6T
·         महत् [mahat] = great = महत् (n.) + adj. to गीतामृतम् 1/1

Sentence #1:  
All the Upaniṣads (सर्वोपनिषदः) are [भवन्ति] the cows (गावः).

Sentence #2:  
The one who milks (दोग्धा) is [भवति] the joy of cowherds (गोपालनन्दनः).

Sentence #3:  
The one who enjoy the milk (भोक्ता), the calf (वत्सः) is Arjuna (पार्थः), who has a clear mind (सुधीः).

Sentence #4:
The milk (दुग्धम्) is the great (महत्) essence of Gītā (गीतामृतम्).

॥४॥

Dhyana-sloka 3

प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।            
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥३॥
prapannapārijātāya totravetraikapāṇaye |
jñānamudrāya kṛṣṇāya gītāmṛtaduhe namaḥ ||3||

प्रपन्नपारिजाताय 4/1 तोत्रवेत्रैकपाणये 4/1
ज्ञानमुद्राय 4/1 कृष्णाय 4/1 गीतामृतदुहे 4/1 नमः 0 ॥३॥

·         प्रपन्नपारिजाताय [prapannapārijātāya] = onto the one who is like a wish-fulfilling tree fo those who have surrendered = प्रपन्नपारिजात (m.) + adj. to कृष्णाय 4/1
o   प्रपन्नानां (for those who have surrendered) पारिजातः (wish-fulfilling tree) इति प्रपन्नपारिजातः । 6T
§  प्र + पद् to surrender + क्त (कर्तरि)
·         तोत्रवेत्रैकपाणये [totravetraikapāṇaye] = one who has a whip in his one hand (chariotier) = तोत्रवेत्रैकपाणि (m.) + adj. to कृष्णाय 4/1
o   तोत्रवेत्रं (whip) एकस्मिन् (in one) पाणौ (hand) यस्य (for whom) सः तोत्रवेत्रैकपाणिः । 17B6
·         ज्ञानमुद्राय [jñānamudrāya] = one who has cinmudrā (teacher) =  ज्ञानमुद्र (m.) + adj. to कृष्णाय 4/1
o   ज्ञानमुद्रा + अच् (मत्वर्थे अर्शआदिभ्योऽच्।) = ज्ञानमुद्रः
·         कृष्णाय [kṛṣṇāya] = onto Kṛṣṇa = कृष्ण (m.) + उपपदे 4/1
·         गीतामृतदुहे [gītāmṛtaduhe] = the milker of the nector of Gītā = गीतामृतदुह् (m.) + adj. to कृष्णाय 4/1
o   गीता (Gītā) एव (is the) अमृतम् (nector) गीतामृतम् । KT
o   गीतामृतं दोग्धि = गीतामृत + दुह् to milk + क्विप् (…er, कर्तरि) = गीतामृतधुक् । दादेर्धातोर्घः एकाचो बशे भ्हष् झषन्तस्य स्ध्वोः वावसाने
·         नमः [namaḥ] = अव्ययम्

Main sentence:          
नमः 0 कृष्णाय 4/1 अस्तु III/1             My salutations onto Kṛṣṇa.

Description of कृष्णाय 4/1 Kkṛṣṇa) :      
My salutations onto Kṛṣṇa, who is a wish-fulfilling tree for those who surrender (recognize) him (प्रपन्नपारिजाताय 4/1), who is holding a whip in his one hand (तोत्रवेत्रैकपाणये 4/1) and cinmudrā on the other (ज्ञानमुद्राय 4/1), and the one who milks the essence, the timelessness of Gītā (गीतामृतदुहे 4/1)

1st Chapter 20th Sloka


अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥१-२०॥

हृषीकेशं तदा वाक्यमिदमाह महीपते ।

 

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |

pravṛtte  śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate |

 

अथ 0 व्यवस्थितान् 2/3 दृष्ट्वा 0 धार्तराष्ट्रान् 2/3 कपिध्वजः 1/1

प्रवृत्ते 7/1 शस्त्रसम्पाते 7/1 धनुः 2/1 उद्यम्य 0 पाण्डवः 1/1 ॥१-२०॥

हृषीकेशम् 2/1 तदा 0 वाक्यम् 2/1 इदम् 2/1 आह III/1 महीपते S/1

 

·       अथ [atha] = then = अव्ययम्

·       व्यवस्थितान् [vyavasthitān] = assembled = व्यवस्थित (m.) + adj. to धार्तराष्ट्रान् 2/3

o   वि + अव + स्था + क्त

·       दृष्ट्वा [dṛṣṭvā] = having seen = अव्ययम्

o   दृश् (1P) to see + क्त्वा (having done …) = having seen

·       धार्तराष्ट्रान् [dhārtarāṣṭrān] = the sons of Dṛtaraṣṭra = धार्तराष्ट्र (m.) + कर्म of दृष्ट्वा 2/3

o   धृतराष्ट्रस्य (of Dṛtaraṣṭra) अपत्यानि (sons) धार्तरष्ट्राः ।

o   धृतराष्ट्र + अण् = धार्तराष्ट्र । तस्यापत्यम्

·       कपिध्वजः [kapidhvajaḥ] = one who has monkey (Hanumān) in his banner = कपिध्वज (m.) + adj. to पाण्डवः 1/1

o   कपिः (monkey) ध्वजे (in the flag) यस्य (of whom) सः कपिध्वजः । बहुव्रीहिसमासः

·       प्रवृत्ते [pravṛtte] = ready = प्रिवृत्त (m.) + सति-सप्तमी 7/1

o   प्र + वृत् to engage + क्त

·       शस्त्रसम्पाते [śastrasampāte] = battle = शस्त्रसम्पात (m.) + सति-सप्तमी 7/1

o   शस्त्राणां (of weapons) सम्पातः (collision, meeting together, butting against, fight) शस्त्रसम्पात(षष्ठीतत्पुरुषसमासः), तस्मिन् ।

·       धनुः [dhanuḥ] = bow = धनुस् (n.) + कर्मणि of उद्यम्य 2/1

·       उद्यम्य [udyamya] = having lifted up = अव्ययम्

o   उद् + यम् to raise, lift up + ल्यप्

·       पाण्डवः [pāṇḍavaḥ] = Arjuna = पाण्डव (m.) + कर्तरि to [आह] 1/1

o   पाण्डोः (of Pāṇḍu) अपत्यम् (son) पाण्डवः ।

o   पाण्डु + अञ् = पाण्डो + अ = पाण्डव् + अ = पाण्डव । (ओर्गुणः)

॥१-२०॥

 

·       हृषीकेशम् [hṛṣīkeśam] = to Kṛṣṇa = हृषीकेश (m.) + कर्म of आह 2/1

·       तदा [tadā] = then = अव्ययम्

o   तद् (that) + दा (time) = तदा (then)

·       वाक्यम् [vākyam] = sentence = वाक्य (n.) + कर्म of आह 2/1

o   Most of the धातुs indicating “to tell” take two कर्मs. (द्विकर्मकधातुः)

·       इदम् [idam] = this = इदम् (pron. n.) + adj. to वाक्यम् 2/1

·       आह [āha] = ब्रू (2U) to speak + लट्/कर्तरि/III/1

·       महीपते [mahīpate] = O King! = महीपति (m.) + सम्बोधने 1/1

 

 

Then, with the battle ready to begin, O the ruler of earth! Seeing the sons of Dhṛtarāṣṭra assembled (on the battlefield), Arjuna, who had Hanumān on his banner, lifting his bow, said these words to Kṛṣṇa.

 

Then (अथ 0), with the battle (शस्त्रसम्पाते 7/1) ready to begin (प्रवृत्ते 7/1), O the ruler of earth (महीपते S/1)! Seeing (दृष्ट्वा 0) the sons of Dhṛtarāṣṭra (धार्तराष्ट्रान् 2/3) assembled (व्यवस्थितान् 2/3) (on the battlefield), Arjuna (पाण्डवः 1/1), who had Hanumān on his banner (कपिध्वजः 1/1), lifting (उद्यम्य 0) his bow (धनुः 2/1), then (तदा 0) said (आह III/1) these (इदम् 2/1) words (वाक्यम् 2/1) to Kṛṣṇa (हृषीकेशम् 2/1).

 

Main sentence :

महीपते S/1 तदा 0 पाण्डवः 1/1 हृषीकेशम् 2/1 इदम् 2/1 वाक्यम् 2/1 आह III/1

O King! (महीपते S/1) Then (तदा 0), Arjuna (पाण्डवः 1/1) told (आह III/1) this (इदम् 2/1) sentence (वाक्यम् 2/1) to Kṛṣṇa (हृषीकेशम् 2/1).

 

 

When? 1:

अथ 0 कपिध्वजः 1/1 व्यवस्थितान् 2/3 धार्तराष्ट्रान् 2/3 दृष्ट्वा 0

Then (अथ 0) (after the blowing of conches), Arjuna (कपिध्वजः 1/1), having seen (दृष्ट्वा 0) the sons of Dṛtaraṣṭra (धार्तराष्ट्रान् 2/3) assembling (व्यवस्थितान् 2/3),

 

When? 2:

शस्त्रसम्पाते 7/1 प्रवृत्ते 7/1 (सति 7/1) धनुः 2/1 उद्यम्य 0

When (सति 7/1) the battle (शस्त्रसम्पाते 7/1) is starting (प्रवृत्ते 7/1), having lifted (उद्यम्य 0) the bow (धनुः 2/1),

                                                                      

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.