नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६.१६॥
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ |
na cātisvapnaśīlasya jāgrato naiva cārjuna ||6.16||
न 0 अत्यश्नतः
6/1 तु 0 योगः 1/1 अस्ति III/1 न 0 च 0 एकान्तम् 0 अनश्नतः 6/1 ।
न 0 च 0 अतिस्वप्नशीलस्य 6/1 जाग्रतः 6/1 न 0 एव 0 च 0 अर्जुन 8/1 ॥६.१६॥
·
न [na] = not = अव्ययम्
·
अत्यश्नतः [atyaśnataḥ] = for one who eats too
much = अत्यश्नत् (m.) + सम्बन्धे to योगः 6/1
o
अति + अश् (9P) to eat + शतृ (लट्/कर्तरि)
·
योगः [yogaḥ] = meditation = योग (m.) + adjective to योगी 1/1
·
अस्ति [asti] = is = अस् (2P) to be + लट्/कर्तरि/III/1
·
न [na] = not = अव्ययम्
·
च [ca] = and = अव्ययम्
·
एकान्तम् [ekāntam] = at all = अव्ययम्
·
अनश्नतः [anaśnataḥ] = for one who does not
eat = अनश्नतः (m.) + सम्बन्धे to योगः 6/1
o
अश् (9P) to eat + शतृ (लट्/कर्तरि)
= अश्नत्
o
न अश्नन् इति
अनश्नन् (NT) ।
·
न [na] = not = अव्ययम्
·
च [ca] = and = अव्ययम्
·
अतिस्वप्नशीलस्य
[atisvapnaśīlasya] = for
one who sleeps too much = अतिस्वप्नशील (m.) + सम्बन्धे to योगः 6/1
·
जाग्रतः [jāgrataḥ] = for one who is awake = जाग्रत् (m.) + सम्बन्धे to योगः 6/1
·
न [na] = not = अव्ययम्
·
एव [eva] = always = अव्ययम्
·
च [ca] = and = अव्ययम्
·
अर्जुन [arjuna] = O! Arjuna = अर्जुन (m.) + सम्बोधने 1/1
Meditation is not for one who eats
too much or for one who does not eat at all adequately; nor indeed, O Arjuna,
(it is) for one who sleeps too much or who is always awake.
Sentence 1:
न 0 अत्यश्नतः 6/1 तु 0 योगः 1/1 अस्ति III/1 न 0 च 0 एकान्तम् 0 अनश्नतः 6/1 ।
न 0 च 0 अतिस्वप्नशीलस्य 6/1 जाग्रतः 6/1 न 0 एव 0 च 0 अर्जुन 8/1 ॥६.१६॥
Meditation (योगः 1/1)
is (अस्ति III/1) not (न 0 तु 0)
for one who eats too much (अत्यश्नतः 6/1) or (न 0 च 0)
for one who does not eat (अनश्नतः 6/1) at all adequately (एकान्तम् 0);
nor (न 0 च 0)
indeed (एव 0),
O Arjuna (अर्जुन 8/1),
(it is) for one who sleeps too much (अतिस्वप्नशीलस्य 6/1)
or (न 0 च 0)
who is always awake (जाग्रतः 6/1).