Saturday, February 20, 2016

4th Chapter 34th Sloka

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४.३४॥

tadviddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||4.34||


तत् 2/1 विद्धि II/1 प्रणिपातेन 3/1 परिप्रश्नेन 3/1 सेवया 3/1
उपदेक्ष्यन्ति III/3 ते 4/1 ज्ञानम् 2/1 ज्ञानिनः 1/3 तत्त्वदर्शिनः 1/3 ॥४.३४॥


·         तत् [tat] = that = तद् (pron. n.) + कर्मणि to विद्धि 2/1
·         विद्धि [viddhi] = may you know= विद् (2P) to know + लोट्/कर्तरि/II/1
·         प्रणिपातेन [praṇipātena] = by prostrating = प्रणिपात (m.) + करणे to विद्धि 3/1
o   प्र + नि + पत् + घञ् (भावे)
·         परिप्रश्नेन [paripraśnena] = by asking proper questions = परिप्रश्न (m.) + करणे to विद्धि 3/1
·         सेवया [sevayā] = by service = सेवया (f.) + करणे to विद्धि 3/1
·         उपदेक्ष्यन्ति [upadekṣyanti] = will teach = उप + दिश् to teach + लृट्/कर्तरि/III/3
·         ते [te] = for you = युष्मद् (pron. m.) + सम्प्रदाने to उपदेक्ष्यन्ति 4/1
·         ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्मणि to उपदेक्ष्यन्ति 2/1
·         ज्ञानिनः [jñāninaḥ] = those who are wise = ज्ञानिन् (m.) + कर्तरि to उपदेक्ष्यन्ति 1/3
·         तत्त्वदर्शिनः [tattvadarśinaḥ] = those who have the vision of the truth = तत्त्वदर्शिन् (m.) + adjective to ज्ञानिनः 1/3
o   तत्त्वं पश्यन्ति इति तत्त्वदर्शिनः (UT)


Understand that (which is to be known) by prostrating, by asking proper questions, (and) by service. Those who are wise, who have the vision of the truth, will teach you (this) knowledge.


Sentence 1:
प्रणिपातेन 3/1 परिप्रश्नेन 3/1 सेवया 3/1 तत् 2/1 विद्धि II/1
Understand (विद्धि II/1) that (which is to be known) (तत् 2/1) by prostrating (प्रणिपातेन 3/1), by asking proper questions (परिप्रश्नेन 3/1), (and) by service (सेवया 3/1).


Sentence 2:
ज्ञानिनः 1/3 तत्त्वदर्शिनः 1/3 ते 4/1 ज्ञानम् 2/1 उपदेक्ष्यन्ति III/3 ॥४.३४॥
Those who are wise (ज्ञानिनः 1/3), who have the vision of the truth (तत्त्वदर्शिनः 1/3), will teach (उपदेक्ष्यन्ति III/3) you (ते 4/1) (this) knowledge (ज्ञानम् 2/1).


तत् 1/1 एतत् 1/1 विशिष्टम् 1/1 ज्ञानम् 1/1 तर्हि 0 केन 3/1 (प्रकारेण) प्राप्यते III/1 इत्युच्यते III/1
तत् 2/1 विद्धि II/1 विजानीहि II/1 येन 3/1 विधिना 3/1 प्राप्यतेIII/1 इति 0 आचार्यान् 2/3 अभिगम्य 0, प्रणिपातेन 3/1 प्रकर्षेण 3/1 नीचैः 0 पतनम् 1/1 प्रणिपातः 1/1 दीर्घनमस्कारः 1/1 तेन 3/1 'कथम् 0 बन्धः 1/1 ? कथम् 0 मोक्षः 1/1 ? का 1/1 विद्या 1/1? का 1/1 0 अविद्या 1/1? इति 0 परिप्रश्नेन 3/1 सेवया 3/1 गुरु-शुश्रूषया 3/1 एवमादिना 3/1 प्रश्रयेण 3/1 आवर्जिताः 1/3 आचार्याः 1/3 उपदेक्ष्यन्ति III/3 कथयिष्यन्ति III/3 ते 4/1 ज्ञानम् 2/1 यथोक्तविशेषणम् 2/1 ज्ञानिनः 1/3 ज्ञानवन्तः 1/3 अपि 0 केचित् 0 यथावत् 0 तत्त्वदर्शनशीलाः 1/3, अपरे 1/3 0; अतः 0 विशिनष्टि III/1 तत्त्वदर्शिनः 1/3इति 0 ये 1/3 सम्यग्दर्शिनः 1/3 तैः 3/3 उपदिष्टम् 1/1 ज्ञानम् 1/1 कार्यक्षमम् 1/1 भवति III/1, न 0 इतरत् 1/1 इति 0 भगवतः 6/1 मतम् 1/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.