Wednesday, December 16, 2015

3rd Chapter 29th Sloka

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥३.२९॥

prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandān kṛtsnavinna vicālayet ||3.29||

प्रकृतेः 6/1 गुणसम्मूढाः 1/3 सज्जन्ते III/3 गुणकर्मसु 7/3
तान् 2/3 अकृत्स्नविदः 2/3 मन्दान् 2/3 कृत्स्नवित् 1/1 0 विचालयेत् III/1 ॥३.२९॥


·         प्रकृतेः [prakṛteḥ] = of prakṛti = प्रकृति (f.) + सम्बन्धे to गुण 6/1
·         गुणसम्मूढाः [guṇasammūḍhāḥ] = deluded by the modifications = गुणसम्मूढ (m.) + कर्तरि to सज्जन्ते 1/3
·         सज्जन्ते [sajjante] = become bound = सस्ज् (1P) to be attached + लट्/कर्तरि/III/3
o   स श् ज् + + ति           8.4.40 स्तोः श्चुना श्चुः ।
o   स ज् ज् + + ति           8.4.53 झलां जश् झशि ।
·         गुणकर्मसु [guṇakarmasu] = in the modifications of body-mind-sense-complex and actions = गुणकर्मन् (n.) + अधिकरणे to सज्जन्ते 7/3
o   गुणानां कर्माणि गुणकर्माणि (6T)
o   गुणाः कर्माणि च गुणकर्माणि (ID)
·         तान् [tān] = those = तद् (pron. m.) + adj. to अकृत्स्नविदः 2/3
·         [na] = not = अव्ययम्
·         अकृत्स्नविदः [akṛtsnavidaḥ] = who do not know the self  = अकृत्स्नविद् (m.) + adj. to मन्दान् 2/3
o   कृत्स्नं वेत्ति कृत्स्नविद् (UT)
o   न कृत्स्नविद् अकृत्स्नविद् (NT)
·         मन्दान् [mandān] = who are not discriminative  = मन्द (m.) + कर्मणि to विचालयेत् 2/3
·         कृत्स्नवित् [kṛtsnavit] = the knower of the self = कृत्स्नविद् (m.) + 1/1
o   कृत्स्नं वेत्ति कृत्स्नविद् (UT)
कृत्स्न + अम् + विद् + क्विप्
·         [na] = not = अव्ययम्
·         तु [tu] = whereas = अव्ययम्
·         विचालयेत् [vicālayet] = disturb = वि + चल् + णिच् to shake + विधिलिङ्/कर्तरि/III/1


Those who are deluded by the modifications of the prakṛti become bound in the modifications of body-mind-sense-complex and actions. One who knows the self should not disturb those who do not know the self, who are not discriminative.


Sentence 1:
प्रकृतेः 6/1 गुणसम्मूढाः 1/3 गुणकर्मसु 7/3 सज्जन्ते III/3
Those who are deluded by the modifications (गुणसम्मूढाः 1/3) of the prakṛti (प्रकृतेः 6/1) become bound (सज्जन्ते III/3) in the modifications of body-mind-sense-complex and actions (गुणकर्मसु 7/3).


Sentence 2:
कृत्स्नवित् 1/1 तान् 2/3 अकृत्स्नविदः 2/3 मन्दान् 2/3 0 विचालयेत् III/1 ॥३.२९॥
One who knows the self (कृत्स्नवित् 1/1) should not ( 0) disturb (विचालयेत् III/1) those (तान् 2/3) who do not know the self (अकृत्स्नविदः 2/3), who are not discriminative (मन्दान् 2/3).




ये 1/3 पुनः 0  --
प्रकृतेः 6/1 गुणैः 3/3 सम्यक् 0 मूढाः 1/3 संमोहिताः 1/3 सन्तः 1/3 सज्जन्ते III/3 गुणानाम् 6/3 कर्मसु 7/3 गुणकर्मसु 7/3वयम् 1/3 कर्म 2/1 कुर्मः I/3 फलाय 4/1इति 0
तान् 2/3 कर्मसङ्गिनः 2/3 अकृत्स्नविदः 2/3 कर्मफलमात्रदर्शिनः 2/3 मन्दान् 2/3 मन्दप्रज्ञान् 2/3 कृत्स्नवित् 1/1 आत्मवित् 1/1 स्वयम् 0 0 विचालयेत् III/1
बुद्धिभेदकरणम् 1/1 एव 0 चालनम् 1/1 तत् 2/1 0 कुर्यात् III/1 इत्यर्थः 1/1।।

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.