अर्जुन उवाच ।
अपरं भवतो जन्म परं जन्म विवसतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४.४॥
arjuna uvāca |
aparaṃ bhavato janma paraṃ janma
vivasataḥ |
kathametadvijānīyāṃ tvamādau
proktavāniti ||4.4||
अर्जुनः 1/1 उवाच III/1 ।
अपरम् 1/1 भवतः 6/1 जन्म 1/1 परम् 1/1 जन्म 1/1 विवसतः 6/1 ।
कथम् 0 एतत् 2/1 विजानीयाम् I/1 त्वम् 1/1 आदौ 7/1 प्रोक्तवान् 1/1 इति 0 ॥४.४॥
·
अर्जुनः [arjunaḥ]
= Arjuna = अर्जुन (m.) + कर्तरि
to उवाच 1/1
·
उवाच [uvāca]
= said = वच् (2P) to say + लिट्/कर्तरि/III/1
·
अपरम् [aparam]
= contemporary = अपर (pron. n.)
+ 1/1
·
भवतः [bhavataḥ]
= your = भवतुँ (pron. m.)
+ 6/1
·
जन्म [janma] =
birth = जन्मन् (n.) + 1/1
·
परम् [param] =
away = पर (pron. n.)
+ 1/1
·
जन्म [janma] =
birth = जन्मन् (n.) + 1/1
·
विवसतः [vivasataḥ]
= Vivasvān’s = विवसत् (m.) + 6/1
·
कथम् [katham]
= how = अव्ययम्
·
एतत् [etat] = this = एतद् (pron. n.) + 2/1
·
विजानीयाम् [vijānīyām]
= I would know = वि + ज्ञा + विधिलिङ्/कर्तरि/I/1
·
त्वम् [tvam] = you = युष्मद् (pron. m.)
+ 1/1
·
आदौ [ādau] = in the beginning = आदि (m.) + 7/1
·
प्रोक्तवान् [proktavān]
= one who has
taught = प्रोक्तत् (m.) + subjective
complement to अहम् 1/1
o
प्र + वच् +
क्तवतुँ (भूते कर्तरि)
·
इति [iti] = thus = अव्ययम्
Arjuna said:
Your birth was not so long ago; Vivasvān’s birth was a long time ago. How am I to know that
you told this in the beginning?
.
Sentence 1:
अर्जुनः 1/1 उवाच III/1 ।
Arjuna (अर्जुनः 1/1) said (उवाच III/1):
Sentence 2:
अपरम् 1/1 भवतः 6/1 जन्म 1/1 परम् 1/1 जन्म 1/1 विवसतः 6/1 ।
Your (भवतः 6/1) birth (जन्म 1/1) was not
so long ago (अपरम् 1/1); Vivasvān’s (विवसतः 6/1)
birth (जन्म 1/1)
was a long time ago (परम् 1/1).
Sentence 3:
कथम् 0 एतत् 2/1 विजानीयाम् I/1 त्वम् 1/1 आदौ 7/1 प्रोक्तवान् 1/1 इति 0 ॥४.४॥
How (कथम् 0) am I to know (विजानीयाम् I/1) that (इति 0) you (त्वम् 1/1) told (प्रोक्तवान्
1/1) this (एतत् 2/1)
in the beginning (आदौ 7/1)?
No comments:
Post a Comment
Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.